请输入您要查询的单词:

 

单词 ऋजु
释义

ऋजु

Sanskrit

Etymology

From Proto-Indo-Aryan *Hr̥źúṣ, from Proto-Indo-Iranian *Hr̥ĵúš, from Proto-Indo-European *h₃r̥ǵús, from *h₃reǵ- (straight, right, just). Cognate with Avestan 𐬆𐬭𐬆𐬰𐬎 (ərəzu), Ancient Greek ὀρεκτός (orektós), Latin rēctus, English right.

Pronunciation

  • (Vedic) IPA(key): /r̩.d͡ʑú/
  • (Classical) IPA(key): /ˈr̩.d͡ʑu/

Adjective

ऋजु (ṛjú)

  1. straight, upright, tending in a straight direction
    • c. 1700 BCE – 1200 BCE, Ṛgveda
  2. frank, honest, sincere
    • c. 1700 BCE – 1200 BCE, Ṛgveda
    • c. 1200 BCE – 1000 BCE, Atharvaveda
    • c. 400 BCE, Mahābhārata

Declension

Masculine u-stem declension of ऋजु (ṛjú)
SingularDualPlural
Nominativeऋजुः
ṛjúḥ
ऋजू
ṛjū́
ऋजवः
ṛjávaḥ
Vocativeऋजो
ṛ́jo
ऋजू
ṛ́jū
ऋजवः
ṛ́javaḥ
Accusativeऋजुम्
ṛjúm
ऋजू
ṛjū́
ऋजून्
ṛjū́n
Instrumentalऋजुना / ऋज्वा¹
ṛjúnā / ṛjvā̀¹
ऋजुभ्याम्
ṛjúbhyām
ऋजुभिः
ṛjúbhiḥ
Dativeऋजवे / ऋज्वे²
ṛjáve / ṛjvè²
ऋजुभ्याम्
ṛjúbhyām
ऋजुभ्यः
ṛjúbhyaḥ
Ablativeऋजोः / ऋज्वः²
ṛjóḥ / ṛjvàḥ²
ऋजुभ्याम्
ṛjúbhyām
ऋजुभ्यः
ṛjúbhyaḥ
Genitiveऋजोः / ऋज्वः²
ṛjóḥ / ṛjvàḥ²
ऋज्वोः
ṛjvóḥ
ऋजूनाम्
ṛjūnā́m
Locativeऋजौ
ṛjaú
ऋज्वोः
ṛjvóḥ
ऋजुषु
ṛjúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine ī-stem declension of ऋज्वी (ṛjvī)
SingularDualPlural
Nominativeऋज्वी
ṛjvī
ऋज्व्यौ / ऋज्वी¹
ṛjvyau / ṛjvī¹
ऋज्व्यः / ऋज्वीः¹
ṛjvyaḥ / ṛjvīḥ¹
Vocativeऋज्वि
ṛjvi
ऋज्व्यौ / ऋज्वी¹
ṛjvyau / ṛjvī¹
ऋज्व्यः / ऋज्वीः¹
ṛjvyaḥ / ṛjvīḥ¹
Accusativeऋज्वीम्
ṛjvīm
ऋज्व्यौ / ऋज्वी¹
ṛjvyau / ṛjvī¹
ऋज्वीः
ṛjvīḥ
Instrumentalऋज्व्या
ṛjvyā
ऋज्वीभ्याम्
ṛjvībhyām
ऋज्वीभिः
ṛjvībhiḥ
Dativeऋज्व्यै
ṛjvyai
ऋज्वीभ्याम्
ṛjvībhyām
ऋज्वीभ्यः
ṛjvībhyaḥ
Ablativeऋज्व्याः
ṛjvyāḥ
ऋज्वीभ्याम्
ṛjvībhyām
ऋज्वीभ्यः
ṛjvībhyaḥ
Genitiveऋज्व्याः
ṛjvyāḥ
ऋज्व्योः
ṛjvyoḥ
ऋज्वीनाम्
ṛjvīnām
Locativeऋज्व्याम्
ṛjvyām
ऋज्व्योः
ṛjvyoḥ
ऋज्वीषु
ṛjvīṣu
Notes
  • ¹Vedic
Neuter u-stem declension of ऋजु (ṛjú)
SingularDualPlural
Nominativeऋजु
ṛjú
ऋजुनी
ṛjúnī
ऋजू / ऋजु / ऋजूनि¹
ṛjū́ / ṛjú / ṛjū́ni¹
Vocativeऋजु / ऋजो
ṛjú / ṛ́jo
ऋजुनी
ṛ́junī
ऋजू / ऋजु / ऋजूनि¹
ṛ́jū / ṛjú / ṛ́jūni¹
Accusativeऋजु
ṛjú
ऋजुनी
ṛjúnī
ऋजू / ऋजु / ऋजूनि¹
ṛjū́ / ṛjú / ṛjū́ni¹
Instrumentalऋजुना / ऋज्वा²
ṛjúnā / ṛjvā̀²
ऋजुभ्याम्
ṛjúbhyām
ऋजुभिः
ṛjúbhiḥ
Dativeऋजवे / ऋज्वे³
ṛjáve / ṛjvè³
ऋजुभ्याम्
ṛjúbhyām
ऋजुभ्यः
ṛjúbhyaḥ
Ablativeऋजोः / ऋजुनः¹ / ऋज्वः³
ṛjóḥ / ṛjúnaḥ¹ / ṛjvàḥ³
ऋजुभ्याम्
ṛjúbhyām
ऋजुभ्यः
ṛjúbhyaḥ
Genitiveऋजोः / ऋजुनः¹ / ऋज्वः³
ṛjóḥ / ṛjúnaḥ¹ / ṛjvàḥ³
ऋजुनोः
ṛjúnoḥ
ऋजूनाम्
ṛjūnā́m
Locativeऋजुनि¹
ṛjúni¹
ऋजुनोः
ṛjúnoḥ
ऋजुषु
ṛjúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Adverb

ऋजु (ṛjú)

  1. correctly, in a straight manner
    • c. 1700 BCE – 1200 BCE, Ṛgveda
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Descendants

  • Maharastri Prakrit: 𑀉𑀚𑀼 (uju)
    • Old Marathi: उजु (uju)
      • Marathi: उजवे (uj̈ve)
    • Konkani: उजवें (uzvễ)
  • Pali: uju
  • Sauraseni Prakrit: 𑀅𑀁𑀚𑀼 (aṃju)
    • Hindi: अंजु (añju)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 4:05:36