请输入您要查询的单词:

 

单词 ऋजिप्य
释义

ऋजिप्य

Sanskrit

Etymology

From Proto-Indo-Aryan *Hr̥ȷ́ipyás, from Proto-Indo-Iranian *Hr̥ĵipyás, from Proto-Indo-European *h₂rǵ-i-pt-ió-s, from *h₂erǵ- (white, glittering). Cognate with Avestan 𐬆𐬭𐬆𐬰𐬌𐬟𐬌𐬌𐬀 (ərəzifiia), Old Armenian արծուի (arcui).

Pronunciation

  • (Vedic) IPA(key): /r̩.d͡ʑip.jɐ́/
  • (Classical) IPA(key): /r̩ˈd͡ʑip.jɐ/

Adjective

ऋजिप्य (ṛjipyá)

  1. an epithet for the Maruts: flying straight, arrowlike

Declension

Masculine a-stem declension of ऋजिप्य (ṛjipyá)
SingularDualPlural
Nominativeऋजिप्यः
ṛjipyáḥ
ऋजिप्यौ
ṛjipyaú
ऋजिप्याः / ऋजिप्यासः¹
ṛjipyā́ḥ / ṛjipyā́saḥ¹
Vocativeऋजिप्य
ṛ́jipya
ऋजिप्यौ
ṛ́jipyau
ऋजिप्याः / ऋजिप्यासः¹
ṛ́jipyāḥ / ṛ́jipyāsaḥ¹
Accusativeऋजिप्यम्
ṛjipyám
ऋजिप्यौ
ṛjipyaú
ऋजिप्यान्
ṛjipyā́n
Instrumentalऋजिप्येन
ṛjipyéna
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्यैः / ऋजिप्येभिः¹
ṛjipyaíḥ / ṛjipyébhiḥ¹
Dativeऋजिप्याय
ṛjipyā́ya
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्येभ्यः
ṛjipyébhyaḥ
Ablativeऋजिप्यात्
ṛjipyā́t
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्येभ्यः
ṛjipyébhyaḥ
Genitiveऋजिप्यस्य
ṛjipyásya
ऋजिप्ययोः
ṛjipyáyoḥ
ऋजिप्यानाम्
ṛjipyā́nām
Locativeऋजिप्ये
ṛjipyé
ऋजिप्ययोः
ṛjipyáyoḥ
ऋजिप्येषु
ṛjipyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ऋजिप्या (ṛjipyā)
SingularDualPlural
Nominativeऋजिप्या
ṛjipyā
ऋजिप्ये
ṛjipye
ऋजिप्याः
ṛjipyāḥ
Vocativeऋजिप्ये
ṛjipye
ऋजिप्ये
ṛjipye
ऋजिप्याः
ṛjipyāḥ
Accusativeऋजिप्याम्
ṛjipyām
ऋजिप्ये
ṛjipye
ऋजिप्याः
ṛjipyāḥ
Instrumentalऋजिप्यया / ऋजिप्या¹
ṛjipyayā / ṛjipyā¹
ऋजिप्याभ्याम्
ṛjipyābhyām
ऋजिप्याभिः
ṛjipyābhiḥ
Dativeऋजिप्यायै
ṛjipyāyai
ऋजिप्याभ्याम्
ṛjipyābhyām
ऋजिप्याभ्यः
ṛjipyābhyaḥ
Ablativeऋजिप्यायाः
ṛjipyāyāḥ
ऋजिप्याभ्याम्
ṛjipyābhyām
ऋजिप्याभ्यः
ṛjipyābhyaḥ
Genitiveऋजिप्यायाः
ṛjipyāyāḥ
ऋजिप्ययोः
ṛjipyayoḥ
ऋजिप्यानाम्
ṛjipyānām
Locativeऋजिप्यायाम्
ṛjipyāyām
ऋजिप्ययोः
ṛjipyayoḥ
ऋजिप्यासु
ṛjipyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of ऋजिप्य (ṛjipyá)
SingularDualPlural
Nominativeऋजिप्यम्
ṛjipyám
ऋजिप्ये
ṛjipyé
ऋजिप्यानि / ऋजिप्या¹
ṛjipyā́ni / ṛjipyā́¹
Vocativeऋजिप्य
ṛ́jipya
ऋजिप्ये
ṛ́jipye
ऋजिप्यानि / ऋजिप्या¹
ṛ́jipyāni / ṛ́jipyā¹
Accusativeऋजिप्यम्
ṛjipyám
ऋजिप्ये
ṛjipyé
ऋजिप्यानि / ऋजिप्या¹
ṛjipyā́ni / ṛjipyā́¹
Instrumentalऋजिप्येन
ṛjipyéna
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्यैः / ऋजिप्येभिः¹
ṛjipyaíḥ / ṛjipyébhiḥ¹
Dativeऋजिप्याय
ṛjipyā́ya
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्येभ्यः
ṛjipyébhyaḥ
Ablativeऋजिप्यात्
ṛjipyā́t
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्येभ्यः
ṛjipyébhyaḥ
Genitiveऋजिप्यस्य
ṛjipyásya
ऋजिप्ययोः
ṛjipyáyoḥ
ऋजिप्यानाम्
ṛjipyā́nām
Locativeऋजिप्ये
ṛjipyé
ऋजिप्ययोः
ṛjipyáyoḥ
ऋजिप्येषु
ṛjipyéṣu
Notes
  • ¹Vedic

Noun

ऋजिप्य (ṛjipyá) m

  1. eagle

Declension

Masculine a-stem declension of ऋजिप्य (ṛjipyá)
SingularDualPlural
Nominativeऋजिप्यः
ṛjipyáḥ
ऋजिप्यौ
ṛjipyaú
ऋजिप्याः / ऋजिप्यासः¹
ṛjipyā́ḥ / ṛjipyā́saḥ¹
Vocativeऋजिप्य
ṛ́jipya
ऋजिप्यौ
ṛ́jipyau
ऋजिप्याः / ऋजिप्यासः¹
ṛ́jipyāḥ / ṛ́jipyāsaḥ¹
Accusativeऋजिप्यम्
ṛjipyám
ऋजिप्यौ
ṛjipyaú
ऋजिप्यान्
ṛjipyā́n
Instrumentalऋजिप्येन
ṛjipyéna
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्यैः / ऋजिप्येभिः¹
ṛjipyaíḥ / ṛjipyébhiḥ¹
Dativeऋजिप्याय
ṛjipyā́ya
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्येभ्यः
ṛjipyébhyaḥ
Ablativeऋजिप्यात्
ṛjipyā́t
ऋजिप्याभ्याम्
ṛjipyā́bhyām
ऋजिप्येभ्यः
ṛjipyébhyaḥ
Genitiveऋजिप्यस्य
ṛjipyásya
ऋजिप्ययोः
ṛjipyáyoḥ
ऋजिप्यानाम्
ṛjipyā́nām
Locativeऋजिप्ये
ṛjipyé
ऋजिप्ययोः
ṛjipyáyoḥ
ऋजिप्येषु
ṛjipyéṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), ऋजिप्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 225.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 6:30:47