请输入您要查询的单词:

 

单词 ऊति
释义

ऊति

Sanskrit

Etymology

From अव् (√av).

Pronunciation

  • (Vedic) IPA(key): /uː.t̪í/
  • (Classical) IPA(key): /ˈuː.t̪i/

Noun

ऊति (ūtí) f

  1. help , protection , promoting , refreshing favour
    yā́ ta ūtír amitrahan makṣū́javastamā́sati
    evā́ duḥṣvápnyam sárvamāptyé sám nayāmasyaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ
  1. kindness , refreshment
  2. means of helping or promoting or refreshing , goods , riches (also plural)
  3. enjoyment , play , dalliance

Declension

Feminine i-stem declension of ऊति (ūtí)
SingularDualPlural
Nominativeऊतिः
ūtíḥ
ऊती
ūtī́
ऊतयः
ūtáyaḥ
Vocativeऊते
ū́te
ऊती
ū́tī
ऊतयः
ū́tayaḥ
Accusativeऊतिम्
ūtím
ऊती
ūtī́
ऊतीः
ūtī́ḥ
Instrumentalऊत्या
ūtyā̀
ऊतिभ्याम्
ūtíbhyām
ऊतिभिः
ūtíbhiḥ
Dativeऊतये / ऊत्ये¹ / ऊत्यै²
ūtáye / ūtyè¹ / ūtyaì²
ऊतिभ्याम्
ūtíbhyām
ऊतिभ्यः
ūtíbhyaḥ
Ablativeऊतेः / ऊत्याः²
ūtéḥ / ūtyā̀ḥ²
ऊतिभ्याम्
ūtíbhyām
ऊतिभ्यः
ūtíbhyaḥ
Genitiveऊतेः / ऊत्याः²
ūtéḥ / ūtyā̀ḥ²
ऊत्योः
ūtyóḥ
ऊतीनाम्
ūtīnā́m
Locativeऊतौ / ऊत्याम्²
ūtaú / ūtyā̀m²
ऊत्योः
ūtyóḥ
ऊतिषु
ūtíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Noun

ऊति (ūtí) f

  1. the act of weaving, sewing
  2. red texture
  3. tissue
  4. a mole's hole

Declension

Feminine i-stem declension of ऊति (ūtí)
SingularDualPlural
Nominativeऊतिः
ūtíḥ
ऊती
ūtī́
ऊतयः
ūtáyaḥ
Vocativeऊते
ū́te
ऊती
ū́tī
ऊतयः
ū́tayaḥ
Accusativeऊतिम्
ūtím
ऊती
ūtī́
ऊतीः
ūtī́ḥ
Instrumentalऊत्या
ūtyā̀
ऊतिभ्याम्
ūtíbhyām
ऊतिभिः
ūtíbhiḥ
Dativeऊतये / ऊत्ये¹ / ऊत्यै²
ūtáye / ūtyè¹ / ūtyaì²
ऊतिभ्याम्
ūtíbhyām
ऊतिभ्यः
ūtíbhyaḥ
Ablativeऊतेः / ऊत्याः²
ūtéḥ / ūtyā̀ḥ²
ऊतिभ्याम्
ūtíbhyām
ऊतिभ्यः
ūtíbhyaḥ
Genitiveऊतेः / ऊत्याः²
ūtéḥ / ūtyā̀ḥ²
ऊत्योः
ūtyóḥ
ऊतीनाम्
ūtīnā́m
Locativeऊतौ / ऊत्याम्²
ūtaú / ūtyā̀m²
ऊत्योः
ūtyóḥ
ऊतिषु
ūtíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 20:07:46