请输入您要查询的单词:

 

单词 उपवास
释义

उपवास

Hindi

Etymology

Learned borrowing from Sanskrit उपवास (upavāsa) or through Ashokan Prakrit 𑀉𑀧𑀯𑀸𑀲 (upavāsa) (compare Prakrit 𑀉𑀯𑀯𑀸𑀲 (uvavāsa)).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʊp.ʋɑːs/, [ʊp.wäːs̪]

Noun

उपवास (upvās) m (Urdu spelling اُپْواس)

  1. the act of fasting (abstention from food); fast (instance of fasting)
    मैं नवरात्रि में उपवास रखता हूँ।
    ma͠i navrātri mẽ upvās rakhtā hū̃.
    I fast during Navaratri.
    Synonyms: व्रत (vrat), फ़ाक़ा (fāqā), रोज़ा (rozā)

Declension

Further reading

  • Dāsa, Śyāmasundara (1965–1975), उपवास”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
  • Platts, John T. (1884), उपवास”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.
  • McGregor, Ronald Stuart (1993), उपवास”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • उपवास”, in Rekhta Dictionary [Urdu dictionary with meanings in Hindi & English], Noida, India: Rekhta Foundation, 2023.

Sanskrit

Alternative scripts

Etymology

From उप- (upa-) + वास (vāsa).

Pronunciation

  • (Vedic) IPA(key): /u.pɐ.ʋɑː.sɐ/
  • (Classical) IPA(key): /u.pɐˈʋɑː.s̪ɐ/

Noun

उपवास (upavāsa) m or n

  1. fast; abstinence from food
  2. kindling a sacred fire
  3. a fire altar

Declension

Masculine a-stem declension of उपवास (upavāsa)
SingularDualPlural
Nominativeउपवासः
upavāsaḥ
उपवासौ
upavāsau
उपवासाः / उपवासासः¹
upavāsāḥ / upavāsāsaḥ¹
Vocativeउपवास
upavāsa
उपवासौ
upavāsau
उपवासाः / उपवासासः¹
upavāsāḥ / upavāsāsaḥ¹
Accusativeउपवासम्
upavāsam
उपवासौ
upavāsau
उपवासान्
upavāsān
Instrumentalउपवासेन
upavāsena
उपवासाभ्याम्
upavāsābhyām
उपवासैः / उपवासेभिः¹
upavāsaiḥ / upavāsebhiḥ¹
Dativeउपवासाय
upavāsāya
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Ablativeउपवासात्
upavāsāt
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Genitiveउपवासस्य
upavāsasya
उपवासयोः
upavāsayoḥ
उपवासानाम्
upavāsānām
Locativeउपवासे
upavāse
उपवासयोः
upavāsayoḥ
उपवासेषु
upavāseṣu
Notes
  • ¹Vedic
Neuter a-stem declension of उपवास (upavāsa)
SingularDualPlural
Nominativeउपवासम्
upavāsam
उपवासे
upavāse
उपवासानि / उपवासा¹
upavāsāni / upavāsā¹
Vocativeउपवास
upavāsa
उपवासे
upavāse
उपवासानि / उपवासा¹
upavāsāni / upavāsā¹
Accusativeउपवासम्
upavāsam
उपवासे
upavāse
उपवासानि / उपवासा¹
upavāsāni / upavāsā¹
Instrumentalउपवासेन
upavāsena
उपवासाभ्याम्
upavāsābhyām
उपवासैः / उपवासेभिः¹
upavāsaiḥ / upavāsebhiḥ¹
Dativeउपवासाय
upavāsāya
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Ablativeउपवासात्
upavāsāt
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Genitiveउपवासस्य
upavāsasya
उपवासयोः
upavāsayoḥ
उपवासानाम्
upavāsānām
Locativeउपवासे
upavāse
उपवासयोः
upavāsayoḥ
उपवासेषु
upavāseṣu
Notes
  • ¹Vedic

Descendants

  • Ashokan Prakrit: 𑀉𑀧𑀯𑀸𑀲 (upavāsa)
    • Prakrit: 𑀉𑀯𑀯𑀸𑀲 (uvavāsa)
  • Hindustani: (learned)
    Hindi: उपवास (upvās)
    Urdu: اُپْواس (upvās)
  • Malay: puasa
    • Indonesian: puasa
    • Acehnese: puasa
    • Cebuano: puasa
    • Maguindanao: puasa
    • Tausug: puasa

Adjective

उपवास (upavāsa)

  1. staying near

Declension

Masculine a-stem declension of उपवास (upavāsa)
SingularDualPlural
Nominativeउपवासः
upavāsaḥ
उपवासौ
upavāsau
उपवासाः / उपवासासः¹
upavāsāḥ / upavāsāsaḥ¹
Vocativeउपवास
upavāsa
उपवासौ
upavāsau
उपवासाः / उपवासासः¹
upavāsāḥ / upavāsāsaḥ¹
Accusativeउपवासम्
upavāsam
उपवासौ
upavāsau
उपवासान्
upavāsān
Instrumentalउपवासेन
upavāsena
उपवासाभ्याम्
upavāsābhyām
उपवासैः / उपवासेभिः¹
upavāsaiḥ / upavāsebhiḥ¹
Dativeउपवासाय
upavāsāya
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Ablativeउपवासात्
upavāsāt
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Genitiveउपवासस्य
upavāsasya
उपवासयोः
upavāsayoḥ
उपवासानाम्
upavāsānām
Locativeउपवासे
upavāse
उपवासयोः
upavāsayoḥ
उपवासेषु
upavāseṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उपवासा (upavāsā)
SingularDualPlural
Nominativeउपवासा
upavāsā
उपवासे
upavāse
उपवासाः
upavāsāḥ
Vocativeउपवासे
upavāse
उपवासे
upavāse
उपवासाः
upavāsāḥ
Accusativeउपवासाम्
upavāsām
उपवासे
upavāse
उपवासाः
upavāsāḥ
Instrumentalउपवासया / उपवासा¹
upavāsayā / upavāsā¹
उपवासाभ्याम्
upavāsābhyām
उपवासाभिः
upavāsābhiḥ
Dativeउपवासायै
upavāsāyai
उपवासाभ्याम्
upavāsābhyām
उपवासाभ्यः
upavāsābhyaḥ
Ablativeउपवासायाः
upavāsāyāḥ
उपवासाभ्याम्
upavāsābhyām
उपवासाभ्यः
upavāsābhyaḥ
Genitiveउपवासायाः
upavāsāyāḥ
उपवासयोः
upavāsayoḥ
उपवासानाम्
upavāsānām
Locativeउपवासायाम्
upavāsāyām
उपवासयोः
upavāsayoḥ
उपवासासु
upavāsāsu
Notes
  • ¹Vedic
Neuter a-stem declension of उपवास (upavāsa)
SingularDualPlural
Nominativeउपवासम्
upavāsam
उपवासे
upavāse
उपवासानि / उपवासा¹
upavāsāni / upavāsā¹
Vocativeउपवास
upavāsa
उपवासे
upavāse
उपवासानि / उपवासा¹
upavāsāni / upavāsā¹
Accusativeउपवासम्
upavāsam
उपवासे
upavāse
उपवासानि / उपवासा¹
upavāsāni / upavāsā¹
Instrumentalउपवासेन
upavāsena
उपवासाभ्याम्
upavāsābhyām
उपवासैः / उपवासेभिः¹
upavāsaiḥ / upavāsebhiḥ¹
Dativeउपवासाय
upavāsāya
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Ablativeउपवासात्
upavāsāt
उपवासाभ्याम्
upavāsābhyām
उपवासेभ्यः
upavāsebhyaḥ
Genitiveउपवासस्य
upavāsasya
उपवासयोः
upavāsayoḥ
उपवासानाम्
upavāsānām
Locativeउपवासे
upavāse
उपवासयोः
upavāsayoḥ
उपवासेषु
upavāseṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899), उपवास”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 206.
  • Hellwig, Oliver (2010-2023), upavāsa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890), उपवास”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Arthur Anthony Macdonell (1893), उपवास”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Turner, Ralph Lilley (1969–1985), upavāsa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 15:33:18