请输入您要查询的单词:

 

单词 उपम
释义

उपम

Hindi

Etymology

Learned borrowing from Sanskrit उपम (upamá).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʊ.pəm/, [ʊ.pə̃m]

Adjective

उपम (upam) (indeclinable) (rare, formal)

  1. equal, similar, resembling, like
  2. uppermost, highest, best

Proper noun

उपम (upam) m

  1. A male given name, Upam, from Sanskrit

Declension


Sanskrit

Alternative scripts

Etymology

From उप- (upa-) + -म (-ma).[1]

Pronunciation

  • (Vedic) IPA(key): /u.pɐ.mɐ́/
  • (Classical) IPA(key): /ˈu.pɐ.mɐ/

Adjective

उपम (upamá)

  1. uppermost, highest
  2. most excellent, eminent, best
  3. nearest, next, first
  4. equal, similar, resembling, like

Declension

Masculine a-stem declension of उपम (upamá)
SingularDualPlural
Nominativeउपमः
upamáḥ
उपमौ
upamaú
उपमाः / उपमासः¹
upamā́ḥ / upamā́saḥ¹
Vocativeउपम
úpama
उपमौ
úpamau
उपमाः / उपमासः¹
úpamāḥ / úpamāsaḥ¹
Accusativeउपमम्
upamám
उपमौ
upamaú
उपमान्
upamā́n
Instrumentalउपमेन
upaména
उपमाभ्याम्
upamā́bhyām
उपमैः / उपमेभिः¹
upamaíḥ / upamébhiḥ¹
Dativeउपमाय
upamā́ya
उपमाभ्याम्
upamā́bhyām
उपमेभ्यः
upamébhyaḥ
Ablativeउपमात्
upamā́t
उपमाभ्याम्
upamā́bhyām
उपमेभ्यः
upamébhyaḥ
Genitiveउपमस्य
upamásya
उपमयोः
upamáyoḥ
उपमानाम्
upamā́nām
Locativeउपमे
upamé
उपमयोः
upamáyoḥ
उपमेषु
upaméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उपमा (upamā́)
SingularDualPlural
Nominativeउपमा
upamā́
उपमे
upamé
उपमाः
upamā́ḥ
Vocativeउपमे
úpame
उपमे
úpame
उपमाः
úpamāḥ
Accusativeउपमाम्
upamā́m
उपमे
upamé
उपमाः
upamā́ḥ
Instrumentalउपमया / उपमा¹
upamáyā / upamā́¹
उपमाभ्याम्
upamā́bhyām
उपमाभिः
upamā́bhiḥ
Dativeउपमायै
upamā́yai
उपमाभ्याम्
upamā́bhyām
उपमाभ्यः
upamā́bhyaḥ
Ablativeउपमायाः
upamā́yāḥ
उपमाभ्याम्
upamā́bhyām
उपमाभ्यः
upamā́bhyaḥ
Genitiveउपमायाः
upamā́yāḥ
उपमयोः
upamáyoḥ
उपमानाम्
upamā́nām
Locativeउपमायाम्
upamā́yām
उपमयोः
upamáyoḥ
उपमासु
upamā́su
Notes
  • ¹Vedic
Neuter a-stem declension of उपम (upamá)
SingularDualPlural
Nominativeउपमम्
upamám
उपमे
upamé
उपमानि / उपमा¹
upamā́ni / upamā́¹
Vocativeउपम
úpama
उपमे
úpame
उपमानि / उपमा¹
úpamāni / úpamā¹
Accusativeउपमम्
upamám
उपमे
upamé
उपमानि / उपमा¹
upamā́ni / upamā́¹
Instrumentalउपमेन
upaména
उपमाभ्याम्
upamā́bhyām
उपमैः / उपमेभिः¹
upamaíḥ / upamébhiḥ¹
Dativeउपमाय
upamā́ya
उपमाभ्याम्
upamā́bhyām
उपमेभ्यः
upamébhyaḥ
Ablativeउपमात्
upamā́t
उपमाभ्याम्
upamā́bhyām
उपमेभ्यः
upamébhyaḥ
Genitiveउपमस्य
upamásya
उपमयोः
upamáyoḥ
उपमानाम्
upamā́nām
Locativeउपमे
upamé
उपमयोः
upamáyoḥ
उपमेषु
upaméṣu
Notes
  • ¹Vedic

Derived terms

  • अनुपम (anupama)
  • नेत्रोपम (netropama)

Descendants

  • Hindi: उपम (upam) (learned)

References

  1. Turner, Ralph Lilley (1969–1985) , upamá (2201)”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading

  • Monier Williams (1899) , उपम”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 203, column 2.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 13:24:19