请输入您要查询的单词:

 

单词 उपनेत्र
释义

उपनेत्र

Sanskrit

Etymology

From उप- (upa-) + नेत्र (netra, eye).

Pronunciation

  • (Vedic) IPA(key): /u.pɐ.n̪ɐjt̪.ɽɐ/
  • (Classical) IPA(key): /u.pɐˈn̪eːt̪.ɽɐ/

Noun

उपनेत्र (upanetra) n

  1. spectacles

Declension

Neuter a-stem declension of उपनेत्र (upanetra)
SingularDualPlural
Nominativeउपनेत्रम्
upanetram
उपनेत्रे
upanetre
उपनेत्राणि / उपनेत्रा¹
upanetrāṇi / upanetrā¹
Vocativeउपनेत्र
upanetra
उपनेत्रे
upanetre
उपनेत्राणि / उपनेत्रा¹
upanetrāṇi / upanetrā¹
Accusativeउपनेत्रम्
upanetram
उपनेत्रे
upanetre
उपनेत्राणि / उपनेत्रा¹
upanetrāṇi / upanetrā¹
Instrumentalउपनेत्रेण
upanetreṇa
उपनेत्राभ्याम्
upanetrābhyām
उपनेत्रैः / उपनेत्रेभिः¹
upanetraiḥ / upanetrebhiḥ¹
Dativeउपनेत्राय
upanetrāya
उपनेत्राभ्याम्
upanetrābhyām
उपनेत्रेभ्यः
upanetrebhyaḥ
Ablativeउपनेत्रात्
upanetrāt
उपनेत्राभ्याम्
upanetrābhyām
उपनेत्रेभ्यः
upanetrebhyaḥ
Genitiveउपनेत्रस्य
upanetrasya
उपनेत्रयोः
upanetrayoḥ
उपनेत्राणाम्
upanetrāṇām
Locativeउपनेत्रे
upanetre
उपनेत्रयोः
upanetrayoḥ
उपनेत्रेषु
upanetreṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 23:44:39