请输入您要查询的单词:

 

单词 उद्विग्न
释义

उद्विग्न

Hindi

Etymology

Learned borrowing from Sanskrit उद्विग्न (udvigna).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʊd̪.ʋɪɡ.nᵊ/, [ʊd̪.wɪɡ.n̪ᵊ]

Adjective

उद्विग्न (udvigna) (indeclinable)

  1. anxious, perturbed, disturbed
  2. grieving

Further reading

  • Dāsa, Śyāmasundara (1965–1975), उद्विग्न”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
  • Platts, John T. (1884), उद्विग्न”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.
  • McGregor, Ronald Stuart (1993), उद्विग्न”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Alternative scripts

Etymology

From उद्- (ud-) + विग्न (vigna, terrified, alarmed).

Pronunciation

  • (Vedic) IPA(key): /ud.ʋiɡ.nɐ/
  • (Classical) IPA(key): /ud̪ˈʋiɡ.n̪ɐ/

Adjective

उद्विग्न (udvigna)

  1. sorrowful, grieving for
  2. anxious, nervous
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.4.2:
      ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत्। आचख्युर्भोजराजाय यद्उद्विग्नः प्रतीक्षते॥
      te tu tūrṇamupavrajya devakyā garbhajanma tat. ācakhyurbhojarājāya yadudvignaḥ pratīkṣate.
      Thereafter, all the watchmen very quickly approached King Kaṃsa, the ruler of the Bhoja dynasty, and submitted the news of the birth of Devakī’s child. Anxious Kaṃsa, who was waiting for this news, immediately took action.
  3. shuddering, disturbed, frightened, terrified,
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.45.8:
      तन्नावकल्पयोः कंसान्नित्यम्उद्विग्नचेतसोः। मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः॥
      tannāvakalpayoḥ kaṃsānnityamudvignacetasoḥ. moghamete vyatikrāntā divasā vāmanarcatoḥ.
      Thus we have wasted all these days, unable as we were to properly honor you because our minds were always disturbed by fear of Kaṃsa.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 4.5.12:
      बह्वेवम्उद्विग्नद‍ृशोच्यमाने जनेन दक्षस्य मुहुर्महात्मनः। उत्पेतुरुत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक्॥
      bahvevamudvignada‍ृśocyamāne janena dakṣasya muhurmahātmanaḥ. utpeturutpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak.
      While all the people talked amongst themselves, with nervous glances, Dakṣa saw dangerous omens from all sides, from the earth and from the sky.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.4.32:
      किमुद्यमैः करिष्यन्ति देवाः समरभीरवः। नित्यम्उद्विग्नमनसो ज्याघोषैर्धनुषस्तव॥
      kimudyamaiḥ kariṣyanti devāḥ samarabhīravaḥ. nityamudvignamanaso jyāghoṣairdhanuṣastava.
      The devas always fear the sound of your bowstring. They are anxious, afraid of fighting. Therefore, what can they do by their endeavors to harm you?

Declension

Masculine a-stem declension of उद्विग्न (udvigna)
SingularDualPlural
Nominativeउद्विग्नः
udvignaḥ
उद्विग्नौ
udvignau
उद्विग्नाः / उद्विग्नासः¹
udvignāḥ / udvignāsaḥ¹
Vocativeउद्विग्न
udvigna
उद्विग्नौ
udvignau
उद्विग्नाः / उद्विग्नासः¹
udvignāḥ / udvignāsaḥ¹
Accusativeउद्विग्नम्
udvignam
उद्विग्नौ
udvignau
उद्विग्नान्
udvignān
Instrumentalउद्विग्नेन
udvignena
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नैः / उद्विग्नेभिः¹
udvignaiḥ / udvignebhiḥ¹
Dativeउद्विग्नाय
udvignāya
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नेभ्यः
udvignebhyaḥ
Ablativeउद्विग्नात्
udvignāt
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नेभ्यः
udvignebhyaḥ
Genitiveउद्विग्नस्य
udvignasya
उद्विग्नयोः
udvignayoḥ
उद्विग्नानाम्
udvignānām
Locativeउद्विग्ने
udvigne
उद्विग्नयोः
udvignayoḥ
उद्विग्नेषु
udvigneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उद्विग्ना (udvignā)
SingularDualPlural
Nominativeउद्विग्ना
udvignā
उद्विग्ने
udvigne
उद्विग्नाः
udvignāḥ
Vocativeउद्विग्ने
udvigne
उद्विग्ने
udvigne
उद्विग्नाः
udvignāḥ
Accusativeउद्विग्नाम्
udvignām
उद्विग्ने
udvigne
उद्विग्नाः
udvignāḥ
Instrumentalउद्विग्नया / उद्विग्ना¹
udvignayā / udvignā¹
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नाभिः
udvignābhiḥ
Dativeउद्विग्नायै
udvignāyai
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नाभ्यः
udvignābhyaḥ
Ablativeउद्विग्नायाः
udvignāyāḥ
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नाभ्यः
udvignābhyaḥ
Genitiveउद्विग्नायाः
udvignāyāḥ
उद्विग्नयोः
udvignayoḥ
उद्विग्नानाम्
udvignānām
Locativeउद्विग्नायाम्
udvignāyām
उद्विग्नयोः
udvignayoḥ
उद्विग्नासु
udvignāsu
Notes
  • ¹Vedic
Neuter a-stem declension of उद्विग्न (udvigna)
SingularDualPlural
Nominativeउद्विग्नम्
udvignam
उद्विग्ने
udvigne
उद्विग्नानि / उद्विग्ना¹
udvignāni / udvignā¹
Vocativeउद्विग्न
udvigna
उद्विग्ने
udvigne
उद्विग्नानि / उद्विग्ना¹
udvignāni / udvignā¹
Accusativeउद्विग्नम्
udvignam
उद्विग्ने
udvigne
उद्विग्नानि / उद्विग्ना¹
udvignāni / udvignā¹
Instrumentalउद्विग्नेन
udvignena
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नैः / उद्विग्नेभिः¹
udvignaiḥ / udvignebhiḥ¹
Dativeउद्विग्नाय
udvignāya
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नेभ्यः
udvignebhyaḥ
Ablativeउद्विग्नात्
udvignāt
उद्विग्नाभ्याम्
udvignābhyām
उद्विग्नेभ्यः
udvignebhyaḥ
Genitiveउद्विग्नस्य
udvignasya
उद्विग्नयोः
udvignayoḥ
उद्विग्नानाम्
udvignānām
Locativeउद्विग्ने
udvigne
उद्विग्नयोः
udvignayoḥ
उद्विग्नेषु
udvigneṣu
Notes
  • ¹Vedic

Descendants

  • Pali: ubbigga
  • Prakrit: 𑀉𑀯𑁆𑀯𑀺𑀕𑁆𑀕 (uvvigga), 𑀉𑀯𑁆𑀯𑀺𑀡𑁆𑀡 (uvviṇṇa)

Further reading

  • Monier Williams (1899), उद्विग्न”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 192.
  • Apte, Vaman Shivram (1890), उद्विग्न”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Arthur Anthony Macdonell (1893), उद्विग्न”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Turner, Ralph Lilley (1969–1985), udvigna”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 2:50:51