请输入您要查询的单词:

 

单词 उद्घाटिताङ्ग
释义

उद्घाटिताङ्ग

Sanskrit

Alternative scripts

Etymology

Compound of उद्घाटित (udghāṭita, opened, exposed) + अङ्ग (áṅga, body), literally whose body is exposed.

Pronunciation

  • (Vedic) IPA(key): /ud̪.ɡʱɑː.ʈi.t̪ɑːŋ.ɡɐ/, [ud̪̚.ɡʱɑː.ʈi.t̪ɑːŋ.ɡɐ]
  • (Classical) IPA(key): /ud̪.ɡʱɑː.ʈiˈt̪ɑːŋ.ɡɐ/, [ud̪̚.ɡʱɑː.ʈiˈt̪ɑːŋ.ɡɐ]

Adjective

उद्घाटिताङ्ग (udghāṭitāṅga)

  1. naked
    Synonyms: see Thesaurus:नग्न

Declension

Masculine a-stem declension of उद्घाटिताङ्ग (udghāṭitāṅga)
SingularDualPlural
Nominativeउद्घाटिताङ्गः
udghāṭitāṅgaḥ
उद्घाटिताङ्गौ
udghāṭitāṅgau
उद्घाटिताङ्गाः / उद्घाटिताङ्गासः¹
udghāṭitāṅgāḥ / udghāṭitāṅgāsaḥ¹
Vocativeउद्घाटिताङ्ग
udghāṭitāṅga
उद्घाटिताङ्गौ
udghāṭitāṅgau
उद्घाटिताङ्गाः / उद्घाटिताङ्गासः¹
udghāṭitāṅgāḥ / udghāṭitāṅgāsaḥ¹
Accusativeउद्घाटिताङ्गम्
udghāṭitāṅgam
उद्घाटिताङ्गौ
udghāṭitāṅgau
उद्घाटिताङ्गान्
udghāṭitāṅgān
Instrumentalउद्घाटिताङ्गेन
udghāṭitāṅgena
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गैः / उद्घाटिताङ्गेभिः¹
udghāṭitāṅgaiḥ / udghāṭitāṅgebhiḥ¹
Dativeउद्घाटिताङ्गाय
udghāṭitāṅgāya
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गेभ्यः
udghāṭitāṅgebhyaḥ
Ablativeउद्घाटिताङ्गात्
udghāṭitāṅgāt
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गेभ्यः
udghāṭitāṅgebhyaḥ
Genitiveउद्घाटिताङ्गस्य
udghāṭitāṅgasya
उद्घाटिताङ्गयोः
udghāṭitāṅgayoḥ
उद्घाटिताङ्गानाम्
udghāṭitāṅgānām
Locativeउद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गयोः
udghāṭitāṅgayoḥ
उद्घाटिताङ्गेषु
udghāṭitāṅgeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उद्घाटिताङ्गा (udghāṭitāṅgā)
SingularDualPlural
Nominativeउद्घाटिताङ्गा
udghāṭitāṅgā
उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गाः
udghāṭitāṅgāḥ
Vocativeउद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गाः
udghāṭitāṅgāḥ
Accusativeउद्घाटिताङ्गाम्
udghāṭitāṅgām
उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गाः
udghāṭitāṅgāḥ
Instrumentalउद्घाटिताङ्गया / उद्घाटिताङ्गा¹
udghāṭitāṅgayā / udghāṭitāṅgā¹
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गाभिः
udghāṭitāṅgābhiḥ
Dativeउद्घाटिताङ्गायै
udghāṭitāṅgāyai
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गाभ्यः
udghāṭitāṅgābhyaḥ
Ablativeउद्घाटिताङ्गायाः
udghāṭitāṅgāyāḥ
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गाभ्यः
udghāṭitāṅgābhyaḥ
Genitiveउद्घाटिताङ्गायाः
udghāṭitāṅgāyāḥ
उद्घाटिताङ्गयोः
udghāṭitāṅgayoḥ
उद्घाटिताङ्गानाम्
udghāṭitāṅgānām
Locativeउद्घाटिताङ्गायाम्
udghāṭitāṅgāyām
उद्घाटिताङ्गयोः
udghāṭitāṅgayoḥ
उद्घाटिताङ्गासु
udghāṭitāṅgāsu
Notes
  • ¹Vedic
Neuter a-stem declension of उद्घाटिताङ्ग (udghāṭitāṅga)
SingularDualPlural
Nominativeउद्घाटिताङ्गम्
udghāṭitāṅgam
उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गानि / उद्घाटिताङ्गा¹
udghāṭitāṅgāni / udghāṭitāṅgā¹
Vocativeउद्घाटिताङ्ग
udghāṭitāṅga
उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गानि / उद्घाटिताङ्गा¹
udghāṭitāṅgāni / udghāṭitāṅgā¹
Accusativeउद्घाटिताङ्गम्
udghāṭitāṅgam
उद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गानि / उद्घाटिताङ्गा¹
udghāṭitāṅgāni / udghāṭitāṅgā¹
Instrumentalउद्घाटिताङ्गेन
udghāṭitāṅgena
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गैः / उद्घाटिताङ्गेभिः¹
udghāṭitāṅgaiḥ / udghāṭitāṅgebhiḥ¹
Dativeउद्घाटिताङ्गाय
udghāṭitāṅgāya
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गेभ्यः
udghāṭitāṅgebhyaḥ
Ablativeउद्घाटिताङ्गात्
udghāṭitāṅgāt
उद्घाटिताङ्गाभ्याम्
udghāṭitāṅgābhyām
उद्घाटिताङ्गेभ्यः
udghāṭitāṅgebhyaḥ
Genitiveउद्घाटिताङ्गस्य
udghāṭitāṅgasya
उद्घाटिताङ्गयोः
udghāṭitāṅgayoḥ
उद्घाटिताङ्गानाम्
udghāṭitāṅgānām
Locativeउद्घाटिताङ्गे
udghāṭitāṅge
उद्घाटिताङ्गयोः
udghāṭitāṅgayoḥ
उद्घाटिताङ्गेषु
udghāṭitāṅgeṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899), उद्घाटिताङ्ग”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 187.
  • Apte, Vaman Shivram (1890), उद्घाटिताङ्ग”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 4:00:50