请输入您要查询的单词:

 

单词 उद्गूर्ण
释义

उद्गूर्ण

Sanskrit

Etymology

Compare Ancient Greek βάλλω (bállō).

Adjective

उद्गूर्ण (ud-gūrṇa)

  1. raised, lifted, held up
  2. erected, excited

Declension

Masculine a-stem declension of उद्गूर्ण
Nom. sg.उद्गूर्णः (udgūrṇaḥ)
Gen. sg.उद्गूर्णस्य (udgūrṇasya)
SingularDualPlural
Nominativeउद्गूर्णः (udgūrṇaḥ)उद्गूर्णौ (udgūrṇau)उद्गूर्णाः (udgūrṇāḥ)
Vocativeउद्गूर्ण (udgūrṇa)उद्गूर्णौ (udgūrṇau)उद्गूर्णाः (udgūrṇāḥ)
Accusativeउद्गूर्णम् (udgūrṇam)उद्गूर्णौ (udgūrṇau)उद्गूर्णान् (udgūrṇān)
Instrumentalउद्गूर्णेन (udgūrṇena)उद्गूर्णाभ्याम् (udgūrṇābhyām)उद्गूर्णैः (udgūrṇaiḥ)
Dativeउद्गूर्णाय (udgūrṇāya)उद्गूर्णाभ्याम् (udgūrṇābhyām)उद्गूर्णेभ्यः (udgūrṇebhyaḥ)
Ablativeउद्गूर्णात् (udgūrṇāt)उद्गूर्णाभ्याम् (udgūrṇābhyām)उद्गूर्णेभ्यः (udgūrṇebhyaḥ)
Genitiveउद्गूर्णस्य (udgūrṇasya)उद्गूर्णयोः (udgūrṇayoḥ)उद्गूर्णानाम् (udgūrṇānām)
Locativeउद्गूर्णे (udgūrṇe)उद्गूर्णयोः (udgūrṇayoḥ)उद्गूर्णेषु (udgūrṇeṣu)
Feminine ā-stem declension of उद्गूर्ण
Nom. sg.उद्गूर्णा (udgūrṇā)
Gen. sg.उद्गूर्णायाः (udgūrṇāyāḥ)
SingularDualPlural
Nominativeउद्गूर्णा (udgūrṇā)उद्गूर्णे (udgūrṇe)उद्गूर्णाः (udgūrṇāḥ)
Vocativeउद्गूर्णे (udgūrṇe)उद्गूर्णे (udgūrṇe)उद्गूर्णाः (udgūrṇāḥ)
Accusativeउद्गूर्णाम् (udgūrṇām)उद्गूर्णे (udgūrṇe)उद्गूर्णाः (udgūrṇāḥ)
Instrumentalउद्गूर्णया (udgūrṇayā)उद्गूर्णाभ्याम् (udgūrṇābhyām)उद्गूर्णाभिः (udgūrṇābhiḥ)
Dativeउद्गूर्णायै (udgūrṇāyai)उद्गूर्णाभ्याम् (udgūrṇābhyām)उद्गूर्णाभ्यः (udgūrṇābhyaḥ)
Ablativeउद्गूर्णायाः (udgūrṇāyāḥ)उद्गूर्णाभ्याम् (udgūrṇābhyām)उद्गूर्णाभ्यः (udgūrṇābhyaḥ)
Genitiveउद्गूर्णायाः (udgūrṇāyāḥ)उद्गूर्णयोः (udgūrṇayoḥ)उद्गूर्णानाम् (udgūrṇānām)
Locativeउद्गूर्णायाम् (udgūrṇāyām)उद्गूर्णयोः (udgūrṇayoḥ)उद्गूर्णासु (udgūrṇāsu)
Neuter a-stem declension of उद्गूर्ण
Nom. sg.उद्गूर्णम् (udgūrṇam)
Gen. sg.उद्गूर्णस्य (udgūrṇasya)
SingularDualPlural
Nominativeउद्गूर्णम् (udgūrṇam)उद्गूर्णे (udgūrṇe)उद्गूर्णानि (udgūrṇāni)
Vocativeउद्गूर्ण (udgūrṇa)उद्गूर्णे (udgūrṇe)उद्गूर्णानि (udgūrṇāni)
Accusativeउद्गूर्णम् (udgūrṇam)उद्गूर्णे (udgūrṇe)उद्गूर्णानि (udgūrṇāni)
Instrumentalउद्गूर्णेन (udgūrṇena)उद्गूर्णाभ्याम् (udgūrṇābhyām)उद्गूर्णैः (udgūrṇaiḥ)
Dativeउद्गूर्णाय (udgūrṇāya)उद्गूर्णाभ्याम् (udgūrṇābhyām)उद्गूर्णेभ्यः (udgūrṇebhyaḥ)
Ablativeउद्गूर्णात् (udgūrṇāt)उद्गूर्णाभ्याम् (udgūrṇābhyām)उद्गूर्णेभ्यः (udgūrṇebhyaḥ)
Genitiveउद्गूर्णस्य (udgūrṇasya)उद्गूर्णयोः (udgūrṇayoḥ)उद्गूर्णानाम् (udgūrṇānām)
Locativeउद्गूर्णे (udgūrṇe)उद्गूर्णयोः (udgūrṇayoḥ)उद्गूर्णेषु (udgūrṇeṣu)

Noun

उद्गूर्ण (ud-gūrṇa) n

  1. the act of raising (a weapon), threatening

Declension

Neuter a-stem declension of उद्गूर्ण
Nom. sg.उद्गूर्णम् (udgūrṇam)
Gen. sg.उद्गूर्णस्य (udgūrṇasya)
SingularDualPlural
Nominativeउद्गूर्णम् (udgūrṇam)उद्गूर्णे (udgūrṇe)उद्गूर्णानि (udgūrṇāni)
Vocativeउद्गूर्ण (udgūrṇa)उद्गूर्णे (udgūrṇe)उद्गूर्णानि (udgūrṇāni)
Accusativeउद्गूर्णम् (udgūrṇam)उद्गूर्णे (udgūrṇe)उद्गूर्णानि (udgūrṇāni)
Instrumentalउद्गूर्णेन (udgūrṇena)उद्गूर्णाभ्याम् (udgūrṇābhyām)उद्गूर्णैः (udgūrṇaiḥ)
Dativeउद्गूर्णाय (udgūrṇāya)उद्गूर्णाभ्याम् (udgūrṇābhyām)उद्गूर्णेभ्यः (udgūrṇebhyaḥ)
Ablativeउद्गूर्णात् (udgūrṇāt)उद्गूर्णाभ्याम् (udgūrṇābhyām)उद्गूर्णेभ्यः (udgūrṇebhyaḥ)
Genitiveउद्गूर्णस्य (udgūrṇasya)उद्गूर्णयोः (udgūrṇayoḥ)उद्गूर्णानाम् (udgūrṇānām)
Locativeउद्गूर्णे (udgūrṇe)उद्गूर्णयोः (udgūrṇayoḥ)उद्गूर्णेषु (udgūrṇeṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 5:29:45