请输入您要查询的单词:

 

单词 उदासिन्
释义

उदासिन्

Sanskrit

Alternative scripts

Etymology

From उद्- (ud-) + आस (āsa) + -इन् (-in).

Pronunciation

  • (Vedic) IPA(key): /u.dɑː.sin/
  • (Classical) IPA(key): /uˈd̪ɑː.s̪in̪/

Adjective

उदासिन् (udāsin)

  1. indifferent, disregarding
  2. one who has no desire nor affection for anything

Declension

Masculine in-stem declension of उदासिन् (udāsin)
SingularDualPlural
Nominativeउदासी
udāsī
उदासिनौ / उदासिना¹
udāsinau / udāsinā¹
उदासिनः
udāsinaḥ
Vocativeउदासिन्
udāsin
उदासिनौ / उदासिना¹
udāsinau / udāsinā¹
उदासिनः
udāsinaḥ
Accusativeउदासिनम्
udāsinam
उदासिनौ / उदासिना¹
udāsinau / udāsinā¹
उदासिनः
udāsinaḥ
Instrumentalउदासिना
udāsinā
उदासिभ्याम्
udāsibhyām
उदासिभिः
udāsibhiḥ
Dativeउदासिने
udāsine
उदासिभ्याम्
udāsibhyām
उदासिभ्यः
udāsibhyaḥ
Ablativeउदासिनः
udāsinaḥ
उदासिभ्याम्
udāsibhyām
उदासिभ्यः
udāsibhyaḥ
Genitiveउदासिनः
udāsinaḥ
उदासिनोः
udāsinoḥ
उदासिनाम्
udāsinām
Locativeउदासिनि
udāsini
उदासिनोः
udāsinoḥ
उदासिषु
udāsiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of उदासिनी (udāsinī)
SingularDualPlural
Nominativeउदासिनी
udāsinī
उदासिन्यौ / उदासिनी¹
udāsinyau / udāsinī¹
उदासिन्यः / उदासिनीः¹
udāsinyaḥ / udāsinīḥ¹
Vocativeउदासिनि
udāsini
उदासिन्यौ / उदासिनी¹
udāsinyau / udāsinī¹
उदासिन्यः / उदासिनीः¹
udāsinyaḥ / udāsinīḥ¹
Accusativeउदासिनीम्
udāsinīm
उदासिन्यौ / उदासिनी¹
udāsinyau / udāsinī¹
उदासिनीः
udāsinīḥ
Instrumentalउदासिन्या
udāsinyā
उदासिनीभ्याम्
udāsinībhyām
उदासिनीभिः
udāsinībhiḥ
Dativeउदासिन्यै
udāsinyai
उदासिनीभ्याम्
udāsinībhyām
उदासिनीभ्यः
udāsinībhyaḥ
Ablativeउदासिन्याः
udāsinyāḥ
उदासिनीभ्याम्
udāsinībhyām
उदासिनीभ्यः
udāsinībhyaḥ
Genitiveउदासिन्याः
udāsinyāḥ
उदासिन्योः
udāsinyoḥ
उदासिनीनाम्
udāsinīnām
Locativeउदासिन्याम्
udāsinyām
उदासिन्योः
udāsinyoḥ
उदासिनीषु
udāsinīṣu
Notes
  • ¹Vedic
Neuter in-stem declension of उदासिन् (udāsin)
SingularDualPlural
Nominativeउदासि
udāsi
उदासिनी
udāsinī
उदासीनि
udāsīni
Vocativeउदासिनि
udāsini
उदासिनी
udāsinī
उदासीनि
udāsīni
Accusativeउदासि
udāsi
उदासिनी
udāsinī
उदासीनि
udāsīni
Instrumentalउदासिना
udāsinā
उदासिभ्याम्
udāsibhyām
उदासिभिः
udāsibhiḥ
Dativeउदासिने
udāsine
उदासिभ्याम्
udāsibhyām
उदासिभ्यः
udāsibhyaḥ
Ablativeउदासिनः
udāsinaḥ
उदासिभ्याम्
udāsibhyām
उदासिभ्यः
udāsibhyaḥ
Genitiveउदासिनः
udāsinaḥ
उदासिनोः
udāsinoḥ
उदासिनाम्
udāsinām
Locativeउदासिनि
udāsini
उदासिनोः
udāsinoḥ
उदासिषु
udāsiṣu

Noun

उदासिन् (udāsin) m

  1. a stoic, philosopher
  2. any religious mendicant

Declension

Masculine in-stem declension of उदासिन् (udāsin)
SingularDualPlural
Nominativeउदासी
udāsī
उदासिनौ / उदासिना¹
udāsinau / udāsinā¹
उदासिनः
udāsinaḥ
Vocativeउदासिन्
udāsin
उदासिनौ / उदासिना¹
udāsinau / udāsinā¹
उदासिनः
udāsinaḥ
Accusativeउदासिनम्
udāsinam
उदासिनौ / उदासिना¹
udāsinau / udāsinā¹
उदासिनः
udāsinaḥ
Instrumentalउदासिना
udāsinā
उदासिभ्याम्
udāsibhyām
उदासिभिः
udāsibhiḥ
Dativeउदासिने
udāsine
उदासिभ्याम्
udāsibhyām
उदासिभ्यः
udāsibhyaḥ
Ablativeउदासिनः
udāsinaḥ
उदासिभ्याम्
udāsibhyām
उदासिभ्यः
udāsibhyaḥ
Genitiveउदासिनः
udāsinaḥ
उदासिनोः
udāsinoḥ
उदासिनाम्
udāsinām
Locativeउदासिनि
udāsini
उदासिनोः
udāsinoḥ
उदासिषु
udāsiṣu
Notes
  • ¹Vedic

Descendants

  • → Hindustani:
    Hindi: उदासी (udāsī)
    Urdu: اداسی (udāsī)

References

  • Monier Williams (1899), उदासिन्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 185.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 5:23:47