请输入您要查询的单词:

 

单词 उदावर्ता
释义

उदावर्ता

Sanskrit

Alternative scripts

Etymology

From the root उदावृत् (udāvṛt, to excrete, discharge), from उद्- (ud-) + आ- (ā-) + वृत् (vṛt). Compare उदावर्त (udāvarta).

Pronunciation

  • (Classical) IPA(key): /u.d̪ɑːˈʋɐɾ.t̪ɑː/

Noun

उदावर्ता (udāvartā) f (Classical Sanskrit)

  1. painful menstrual discharge (with foamy blood)
    • c. 600 BCE – 600 CE, Suśruta, Suśruta Saṃhitā 6.38.9.2:
      सफेनिलम्उदावर्ता रजः कृच्छ्रेण मुञ्चति ॥
      saphenilamudāvartā rajaḥ kṛcchreṇa muñcati .
      Udāvartā is the foamy menstrual discharge that comes out painfully.

Declension

Feminine ā-stem declension of उदावर्ता (udāvartā)
SingularDualPlural
Nominativeउदावर्ता
udāvartā
उदावर्ते
udāvarte
उदावर्ताः
udāvartāḥ
Vocativeउदावर्ते
udāvarte
उदावर्ते
udāvarte
उदावर्ताः
udāvartāḥ
Accusativeउदावर्ताम्
udāvartām
उदावर्ते
udāvarte
उदावर्ताः
udāvartāḥ
Instrumentalउदावर्तया / उदावर्ता¹
udāvartayā / udāvartā¹
उदावर्ताभ्याम्
udāvartābhyām
उदावर्ताभिः
udāvartābhiḥ
Dativeउदावर्तायै
udāvartāyai
उदावर्ताभ्याम्
udāvartābhyām
उदावर्ताभ्यः
udāvartābhyaḥ
Ablativeउदावर्तायाः
udāvartāyāḥ
उदावर्ताभ्याम्
udāvartābhyām
उदावर्ताभ्यः
udāvartābhyaḥ
Genitiveउदावर्तायाः
udāvartāyāḥ
उदावर्तयोः
udāvartayoḥ
उदावर्तानाम्
udāvartānām
Locativeउदावर्तायाम्
udāvartāyām
उदावर्तयोः
udāvartayoḥ
उदावर्तासु
udāvartāsu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899), उदावर्ता”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 185, column 3.
  • Hellwig, Oliver (2010-2022), udāvartā”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890), उदावर्ता”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 422
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/21 1:22:13