请输入您要查询的单词:

 

单词 उत्पत्ति
释义

उत्पत्ति

Hindi

Etymology

Borrowed from Sanskrit उत्पत्ति (utpatti).

Pronunciation

  • IPA(key): /ʊt̪.pət̪.t̪iː/

Noun

उत्पत्ति (utpatti) f

  1. origin, genesis, birth
  2. production
    Synonym: उत्पादन (utpādan)

Declension

Declension of उत्पत्ति
SingularPlural
Directउत्पत्ति (utpatti)उत्पत्तियाँ (utpattiyā̃)
Obliqueउत्पत्ति (utpatti)उत्पत्तियों (utpattiyõ)
Vocativeउत्पत्ति (utpatti)उत्पत्तियो (utpattiyo)

See also

  • उत्पन्न (utpanna)

References

  • McGregor, Ronald Stuart (1993), उत्पत्ति”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Etymology

उत्- (ut-, upon, upwards (a variant of उद् (ud))) + पत्ति (patti, going, moving, walking (from पद् (pad)))

Pronunciation

  • (Vedic) IPA(key): /ut̪.pɐt̪.t̪i/, [ut̪̚.pɐt̪̚.t̪i]
  • (Classical) IPA(key): /ut̪ˈpɐt̪.t̪i/, [ut̪̚ˈpɐt̪̚.t̪i]

Noun

उत्पत्ति (utpatti) f

  1. genesis, birth, onset
  2. resurrection
  3. originator, riser
  4. profit, productiveness

Declension

Feminine i-stem declension of उत्पत्ति (utpatti)
SingularDualPlural
Nominativeउत्पत्तिः
utpattiḥ
उत्पत्ती
utpattī
उत्पत्तयः
utpattayaḥ
Vocativeउत्पत्ते
utpatte
उत्पत्ती
utpattī
उत्पत्तयः
utpattayaḥ
Accusativeउत्पत्तिम्
utpattim
उत्पत्ती
utpattī
उत्पत्तीः
utpattīḥ
Instrumentalउत्पत्त्या
utpattyā
उत्पत्तिभ्याम्
utpattibhyām
उत्पत्तिभिः
utpattibhiḥ
Dativeउत्पत्तये / उत्पत्त्ये¹ / उत्पत्त्यै²
utpattaye / utpattye¹ / utpattyai²
उत्पत्तिभ्याम्
utpattibhyām
उत्पत्तिभ्यः
utpattibhyaḥ
Ablativeउत्पत्तेः / उत्पत्त्याः²
utpatteḥ / utpattyāḥ²
उत्पत्तिभ्याम्
utpattibhyām
उत्पत्तिभ्यः
utpattibhyaḥ
Genitiveउत्पत्तेः / उत्पत्त्याः²
utpatteḥ / utpattyāḥ²
उत्पत्त्योः
utpattyoḥ
उत्पत्तीनाम्
utpattīnām
Locativeउत्पत्तौ / उत्पत्त्याम्²
utpattau / utpattyām²
उत्पत्त्योः
utpattyoḥ
उत्पत्तिषु
utpattiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Derived terms

  • उत्पत्तिमत् (utpattimat, produced, born)
  • उत्पत्तिकाल (utpattikāla, time of birth)
  • उत्पत्तिस्थान (utpattisthāna), उत्पत्तिधामन् (utpattidhāman, birthplace)
  • उत्पत्तिप्रयोग (utpattiprayoga, purport, meaning)

Descendants

  • Bengali: উৎপত্তি (utpôtti)
  • Gujarati: ઊત્પત્તિ (ūtpatti)
  • Hindi: उत्पत्ति (utpatti)
  • Pali: uppatti
    • Old Khmer: utpatti
      • Khmer: ឧប្បត្តិ (’ŏbbâttĕ)
    • Thai: อุบัติ (ù-bàt)
  • Telugu: ఉత్పత్తి (utpatti)
  • Tocharian B: utpatti

References

  • Monier Williams (1899), उत्पत्ति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 180.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 20:14:00