请输入您要查询的单词:

 

单词 उत्तम
释义

उत्तम

Hindi

Etymology

Learned borrowing from Sanskrit उत्तम (uttama).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʊt̪.t̪əm/, [ʊt̪̚.t̪ə̃m]

Adjective

उत्तम (uttam) (indeclinable, Urdu spelling اتم)

  1. (literary, formal) good, great (useful for a particular purpose)
    • यह उत्तम घड़ी है।yah uttam ghaṛī hai.This is a good watch.
    अति उत्तमati uttamvery good
    Synonym: अच्छा (acchā)

Derived terms

  • उत्तमता (uttamtā)

Pali

Alternative forms

Adjective

उत्तम

  1. Devanagari script form of uttama

Declension


Sanskrit

Etymology

From Proto-Indo-Aryan *uttamás, from Proto-Indo-Iranian *utˢtamás, from Proto-Indo-European *udtm̥mós (highest, uppermost). Cognate with Avestan 𐬎𐬯𐬙𐬆𐬨𐬀 (ustəma).

Pronunciation

  • (Vedic) IPA(key): /ut.tɐ.mɐ́/, [ut̚.tɐ.mɐ́]
  • (Classical) IPA(key): /ˈut̪.t̪ɐ.mɐ/, [ˈut̪̚.t̪ɐ.mɐ]

Adjective

उत्तम (uttamá)

  1. uppermost, highest, most elevated
  2. chief, principal, first, greatest
    • c. 1700 BCE – 1200 BCE, Ṛgveda 09.067.03
      tuváṃ suṣvāṇó ádribhir abhí arṣa kánikradat
      dyumántaṃ śúṣmam uttamám
      Poured forth by pressing-stones, do thou with loud roar send us in a stream
      Most excellent illustrious might.

Declension

Masculine a-stem declension of उत्तम
Nom. sg.उत्तमः (uttamaḥ)
Gen. sg.उत्तमस्य (uttamasya)
SingularDualPlural
Nominativeउत्तमः (uttamaḥ)उत्तमौ (uttamau)उत्तमाः (uttamāḥ)
Vocativeउत्तम (uttama)उत्तमौ (uttamau)उत्तमाः (uttamāḥ)
Accusativeउत्तमम् (uttamam)उत्तमौ (uttamau)उत्तमान् (uttamān)
Instrumentalउत्तमेन (uttamena)उत्तमाभ्याम् (uttamābhyām)उत्तमैः (uttamaiḥ)
Dativeउत्तमाय (uttamāya)उत्तमाभ्याम् (uttamābhyām)उत्तमेभ्यः (uttamebhyaḥ)
Ablativeउत्तमात् (uttamāt)उत्तमाभ्याम् (uttamābhyām)उत्तमेभ्यः (uttamebhyaḥ)
Genitiveउत्तमस्य (uttamasya)उत्तमयोः (uttamayoḥ)उत्तमानाम् (uttamānām)
Locativeउत्तमे (uttame)उत्तमयोः (uttamayoḥ)उत्तमेषु (uttameṣu)
Feminine ā-stem declension of उत्तम
Nom. sg.उत्तमा (uttamā)
Gen. sg.उत्तमायाः (uttamāyāḥ)
SingularDualPlural
Nominativeउत्तमा (uttamā)उत्तमे (uttame)उत्तमाः (uttamāḥ)
Vocativeउत्तमे (uttame)उत्तमे (uttame)उत्तमाः (uttamāḥ)
Accusativeउत्तमाम् (uttamām)उत्तमे (uttame)उत्तमाः (uttamāḥ)
Instrumentalउत्तमया (uttamayā)उत्तमाभ्याम् (uttamābhyām)उत्तमाभिः (uttamābhiḥ)
Dativeउत्तमायै (uttamāyai)उत्तमाभ्याम् (uttamābhyām)उत्तमाभ्यः (uttamābhyaḥ)
Ablativeउत्तमायाः (uttamāyāḥ)उत्तमाभ्याम् (uttamābhyām)उत्तमाभ्यः (uttamābhyaḥ)
Genitiveउत्तमायाः (uttamāyāḥ)उत्तमयोः (uttamayoḥ)उत्तमानाम् (uttamānām)
Locativeउत्तमायाम् (uttamāyām)उत्तमयोः (uttamayoḥ)उत्तमासु (uttamāsu)
Neuter a-stem declension of उत्तम
Nom. sg.उत्तमम् (uttamam)
Gen. sg.उत्तमस्य (uttamasya)
SingularDualPlural
Nominativeउत्तमम् (uttamam)उत्तमे (uttame)उत्तमानि (uttamāni)
Vocativeउत्तम (uttama)उत्तमे (uttame)उत्तमानि (uttamāni)
Accusativeउत्तमम् (uttamam)उत्तमे (uttame)उत्तमानि (uttamāni)
Instrumentalउत्तमेन (uttamena)उत्तमाभ्याम् (uttamābhyām)उत्तमैः (uttamaiḥ)
Dativeउत्तमाय (uttamāya)उत्तमाभ्याम् (uttamābhyām)उत्तमेभ्यः (uttamebhyaḥ)
Ablativeउत्तमात् (uttamāt)उत्तमाभ्याम् (uttamābhyām)उत्तमेभ्यः (uttamebhyaḥ)
Genitiveउत्तमस्य (uttamasya)उत्तमयोः (uttamayoḥ)उत्तमानाम् (uttamānām)
Locativeउत्तमे (uttame)उत्तमयोः (uttamayoḥ)उत्तमेषु (uttameṣu)

Descendants

  • Paisaci Prakrit:
    • Punjabi: ਉੱਤੇ (utte, on, above, over, upwards, atop), from the locative
  • Hindi: उत्तम (uttam)
  • Kannada: ಉತ್ತಮ (uttama)
  • Malay: utama
  • Telugu: ఉత్తమ (uttama)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 21:13:15