请输入您要查询的单词:

 

单词 उक्षति
释义

उक्षति

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /uk.ʂɐ.ti/
  • (Classical) IPA(key): /ˈuk.ʂɐ.t̪i/

Etymology 1

From Proto-Indo-Aryan *Hukṣáti, from Proto-Indo-Iranian *Hukšáti, from Proto-Indo-European *h₂ugséti.

Verb

उक्षति (ukṣati) (root उक्ष्, class 1, type UP)

  1. to be strong

Conjugation

Conjugation of उक्षति (ukṣati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personउक्षति
ukṣati
उक्षतः
ukṣataḥ
उक्षन्ति
ukṣanti
उक्षते
ukṣate
उक्षेते
ukṣete
उक्षन्ते
ukṣante
उक्ष्यते
ukṣyate
उक्ष्येते
ukṣyete
उक्ष्यन्ते
ukṣyante
2nd personउक्षसि
ukṣasi
उक्षथः
ukṣathaḥ
उक्षथ
ukṣatha
उक्षसे
ukṣase
उक्षेथे
ukṣethe
उक्षध्वे
ukṣadhve
उक्ष्यसे
ukṣyase
उक्ष्येथे
ukṣyethe
उक्ष्येध्वे
ukṣyedhve
1st personउक्षामि
ukṣāmi
उक्षावः
ukṣāvaḥ
उक्षामः
ukṣāmaḥ
उक्षे
ukṣe
उक्षावहे
ukṣāvahe
उक्षामहे
ukṣāmahe
उक्ष्ये
ukṣye
उक्ष्यावहे
ukṣyāvahe
उक्ष्यामहे
ukṣyāmahe
Past tense (Imperfective)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personऔक्षत्
aukṣat
औक्षताम्
aukṣatām
औक्षन्
aukṣan
औक्षत
aukṣata
औक्षेताम्
aukṣetām
औक्षन्त
aukṣanta
औक्ष्यत
aukṣyata
औक्ष्येताम्
aukṣyetām
औक्ष्यन्त
aukṣyanta
2nd personऔक्षः
aukṣaḥ
औक्षतम्
aukṣatam
औक्षत
aukṣata
औक्षथाः
aukṣathāḥ
औक्षेथाम्
aukṣethām
औक्षध्वम्
aukṣadhvam
औक्ष्यथाः
aukṣyathāḥ
औक्ष्येथाम्
aukṣyethām
औक्ष्यध्वम्
aukṣyadhvam
1st personऔक्षम्
aukṣam
औक्षाव
aukṣāva
औक्षाम
aukṣāma
औक्षे
aukṣe
औक्षावहि
aukṣāvahi
औक्षामहि
aukṣāmahi
औक्ष्ये
aukṣye
औक्ष्यावहि
aukṣyāvahi
औक्ष्यामहि
aukṣyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personउक्षतु
ukṣatu
उक्षताम्
ukṣatām
उक्षन्तु
ukṣantu
उक्षताम्
ukṣatām
उक्षेताम्
ukṣetām
उक्षन्ताम्
ukṣantām
उक्ष्यताम्
ukṣyatām
उक्ष्येताम्
ukṣyetām
उक्ष्यन्ताम्
ukṣyantām
2nd personउक्ष
ukṣa
उक्षतम्
ukṣatam
उक्षत
ukṣata
उक्षस्व
ukṣasva
उक्षेथाम्
ukṣethām
उक्षध्वम्
ukṣadhvam
उक्ष्यस्व
ukṣyasva
उक्ष्येथाम्
ukṣyethām
उक्ष्यध्वम्
ukṣyadhvam
1st personउक्षानि
ukṣāni
उक्षाव
ukṣāva
उक्षाम
ukṣāma
उक्षै
ukṣai
उक्षावहै
ukṣāvahai
उक्षामहै
ukṣāmahai
उक्ष्यै
ukṣyai
उक्ष्यावहै
ukṣyāvahai
उक्ष्यामहै
ukṣyāmahai


Potential mood / Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personउक्षेत्
ukṣet
उक्षेताम्
ukṣetām
उक्षेयुः
ukṣeyuḥ
उक्षेत
ukṣeta
उक्षेयाताम्
ukṣeyātām
उक्षेरन्
ukṣeran
उक्ष्येत
ukṣyeta
उक्ष्येयाताम्
ukṣyeyātām
उक्ष्येरन्
ukṣyeran
2nd personउक्षेः
ukṣeḥ
उक्षेतम्
ukṣetam
उक्षेत
ukṣeta
उक्षेथाः
ukṣethāḥ
उक्षेयाथाम्
ukṣeyāthām
उक्षेध्वम्
ukṣedhvam
उक्ष्येथाः
ukṣyethāḥ
उक्ष्येयाथाम्
ukṣyeyāthām
उक्ष्येध्वम्
ukṣyedhvam
1st personउक्षेयम्
ukṣeyam
उक्षेव
ukṣeva
उक्षेम
ukṣema
उक्षेय
ukṣeya
उक्षेवहि
ukṣevahi
उक्षेमहि
ukṣemahi
उक्ष्येय
ukṣyeya
उक्ष्येवहि
ukṣyevahi
उक्ष्येमहि
ukṣyemahi
Future conjugation of उक्षति (ukṣati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Future tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personउक्षिष्यति
ukṣiṣyati
उक्षिष्यतः
ukṣiṣyataḥ
उक्षिष्यन्ति
ukṣiṣyanti
उक्षिष्यते
ukṣiṣyate
उक्षिष्येते
ukṣiṣyete
उक्षिष्यन्ते
ukṣiṣyante
-
-
-
2nd personउक्षिष्यसि
ukṣiṣyasi
उक्षिष्यथः
ukṣiṣyathaḥ
उक्षिष्यथ
ukṣiṣyatha
उक्षिष्यसे
ukṣiṣyase
उक्षिष्येथे
ukṣiṣyethe
उक्षिष्यध्वे
ukṣiṣyadhve
-
-
-
1st personउक्षिष्यामि
ukṣiṣyāmi
उक्षिष्यावः
ukṣiṣyāvaḥ
उक्षिष्यामः
ukṣiṣyāmaḥ
उक्षिष्ये
ukṣiṣye
उक्षिष्यावहे
ukṣiṣyāvahe
उक्षिष्यामहे
ukṣiṣyāmahe
-
-
-
Periphrastic future tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personउक्षिता
ukṣitā
उक्षितारौ
ukṣitārau
उक्षितारः
ukṣitāraḥ
-
-
-
-
-
-
2nd personउक्षितासि
ukṣitāsi
उक्षितास्थः
ukṣitāsthaḥ
उक्षितास्थ
ukṣitāstha
-
-
-
-
-
-
1st personउक्षितास्मि
ukṣitāsmi
उक्षितास्वः
ukṣitāsvaḥ
उक्षितास्मः
ukṣitāsmaḥ
-
-
-
-
-
-

Etymology 2

Perhaps from Proto-Indo-European *wegʷ- (wetness, moisture).

Verb

उक्षति (ukṣati) (root उक्ष्, class 1, type UP)

  1. to sprinkle
  2. to water, moisten
  3. to scatter
  4. to throw
  5. to emit

Conjugation

Conjugation of उक्षति (ukṣati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personउक्षति
ukṣati
उक्षतः
ukṣataḥ
उक्षन्ति
ukṣanti
उक्षते
ukṣate
उक्षेते
ukṣete
उक्षन्ते
ukṣante
उक्ष्यते
ukṣyate
उक्ष्येते
ukṣyete
उक्ष्यन्ते
ukṣyante
2nd personउक्षसि
ukṣasi
उक्षथः
ukṣathaḥ
उक्षथ
ukṣatha
उक्षसे
ukṣase
उक्षेथे
ukṣethe
उक्षध्वे
ukṣadhve
उक्ष्यसे
ukṣyase
उक्ष्येथे
ukṣyethe
उक्ष्येध्वे
ukṣyedhve
1st personउक्षामि
ukṣāmi
उक्षावः
ukṣāvaḥ
उक्षामः
ukṣāmaḥ
उक्षे
ukṣe
उक्षावहे
ukṣāvahe
उक्षामहे
ukṣāmahe
उक्ष्ये
ukṣye
उक्ष्यावहे
ukṣyāvahe
उक्ष्यामहे
ukṣyāmahe
Past tense (Imperfective)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personऔक्षत्
aukṣat
औक्षताम्
aukṣatām
औक्षन्
aukṣan
औक्षत
aukṣata
औक्षेताम्
aukṣetām
औक्षन्त
aukṣanta
औक्ष्यत
aukṣyata
औक्ष्येताम्
aukṣyetām
औक्ष्यन्त
aukṣyanta
2nd personऔक्षः
aukṣaḥ
औक्षतम्
aukṣatam
औक्षत
aukṣata
औक्षथाः
aukṣathāḥ
औक्षेथाम्
aukṣethām
औक्षध्वम्
aukṣadhvam
औक्ष्यथाः
aukṣyathāḥ
औक्ष्येथाम्
aukṣyethām
औक्ष्यध्वम्
aukṣyadhvam
1st personऔक्षम्
aukṣam
औक्षाव
aukṣāva
औक्षाम
aukṣāma
औक्षे
aukṣe
औक्षावहि
aukṣāvahi
औक्षामहि
aukṣāmahi
औक्ष्ये
aukṣye
औक्ष्यावहि
aukṣyāvahi
औक्ष्यामहि
aukṣyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personउक्षतु
ukṣatu
उक्षताम्
ukṣatām
उक्षन्तु
ukṣantu
उक्षताम्
ukṣatām
उक्षेताम्
ukṣetām
उक्षन्ताम्
ukṣantām
उक्ष्यताम्
ukṣyatām
उक्ष्येताम्
ukṣyetām
उक्ष्यन्ताम्
ukṣyantām
2nd personउक्ष
ukṣa
उक्षतम्
ukṣatam
उक्षत
ukṣata
उक्षस्व
ukṣasva
उक्षेथाम्
ukṣethām
उक्षध्वम्
ukṣadhvam
उक्ष्यस्व
ukṣyasva
उक्ष्येथाम्
ukṣyethām
उक्ष्यध्वम्
ukṣyadhvam
1st personउक्षानि
ukṣāni
उक्षाव
ukṣāva
उक्षाम
ukṣāma
उक्षै
ukṣai
उक्षावहै
ukṣāvahai
उक्षामहै
ukṣāmahai
उक्ष्यै
ukṣyai
उक्ष्यावहै
ukṣyāvahai
उक्ष्यामहै
ukṣyāmahai


Potential mood / Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personउक्षेत्
ukṣet
उक्षेताम्
ukṣetām
उक्षेयुः
ukṣeyuḥ
उक्षेत
ukṣeta
उक्षेयाताम्
ukṣeyātām
उक्षेरन्
ukṣeran
उक्ष्येत
ukṣyeta
उक्ष्येयाताम्
ukṣyeyātām
उक्ष्येरन्
ukṣyeran
2nd personउक्षेः
ukṣeḥ
उक्षेतम्
ukṣetam
उक्षेत
ukṣeta
उक्षेथाः
ukṣethāḥ
उक्षेयाथाम्
ukṣeyāthām
उक्षेध्वम्
ukṣedhvam
उक्ष्येथाः
ukṣyethāḥ
उक्ष्येयाथाम्
ukṣyeyāthām
उक्ष्येध्वम्
ukṣyedhvam
1st personउक्षेयम्
ukṣeyam
उक्षेव
ukṣeva
उक्षेम
ukṣema
उक्षेय
ukṣeya
उक्षेवहि
ukṣevahi
उक्षेमहि
ukṣemahi
उक्ष्येय
ukṣyeya
उक्ष्येवहि
ukṣyevahi
उक्ष्येमहि
ukṣyemahi
Future conjugation of उक्षति (ukṣati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Future tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personउक्षिष्यति
ukṣiṣyati
उक्षिष्यतः
ukṣiṣyataḥ
उक्षिष्यन्ति
ukṣiṣyanti
उक्षिष्यते
ukṣiṣyate
उक्षिष्येते
ukṣiṣyete
उक्षिष्यन्ते
ukṣiṣyante
-
-
-
2nd personउक्षिष्यसि
ukṣiṣyasi
उक्षिष्यथः
ukṣiṣyathaḥ
उक्षिष्यथ
ukṣiṣyatha
उक्षिष्यसे
ukṣiṣyase
उक्षिष्येथे
ukṣiṣyethe
उक्षिष्यध्वे
ukṣiṣyadhve
-
-
-
1st personउक्षिष्यामि
ukṣiṣyāmi
उक्षिष्यावः
ukṣiṣyāvaḥ
उक्षिष्यामः
ukṣiṣyāmaḥ
उक्षिष्ये
ukṣiṣye
उक्षिष्यावहे
ukṣiṣyāvahe
उक्षिष्यामहे
ukṣiṣyāmahe
-
-
-
Periphrastic future tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personउक्षिता
ukṣitā
उक्षितारौ
ukṣitārau
उक्षितारः
ukṣitāraḥ
-
-
-
-
-
-
2nd personउक्षितासि
ukṣitāsi
उक्षितास्थः
ukṣitāsthaḥ
उक्षितास्थ
ukṣitāstha
-
-
-
-
-
-
1st personउक्षितास्मि
ukṣitāsmi
उक्षितास्वः
ukṣitāsvaḥ
उक्षितास्मः
ukṣitāsmaḥ
-
-
-
-
-
-
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 17:50:12