请输入您要查询的单词:

 

单词 ईषद्वीर्य
释义

ईषद्वीर्य

Sanskrit

Etymology

Compound of ईषद् (īṣad, compounding form of ईषत् (īṣat)) + वीर्य (vīrya).

Pronunciation

  • (Vedic) IPA(key): /iː.ʂɐd.ʋiːɾ.jɐ/
  • (Classical) IPA(key): /iː.ʂɐd̪ˈʋiːɾ.jɐ/

Noun

ईषद्वीर्य (īṣadvīrya) m

  1. the almond tree
    Synonyms: नेत्रोपम (netropama), वाताद (vātāda)

Declension

Masculine a-stem declension of ईषद्वीर्य (īṣadvīrya)
SingularDualPlural
Nominativeईषद्वीर्यः
īṣadvīryaḥ
ईषद्वीर्यौ
īṣadvīryau
ईषद्वीर्याः / ईषद्वीर्यासः¹
īṣadvīryāḥ / īṣadvīryāsaḥ¹
Vocativeईषद्वीर्य
īṣadvīrya
ईषद्वीर्यौ
īṣadvīryau
ईषद्वीर्याः / ईषद्वीर्यासः¹
īṣadvīryāḥ / īṣadvīryāsaḥ¹
Accusativeईषद्वीर्यम्
īṣadvīryam
ईषद्वीर्यौ
īṣadvīryau
ईषद्वीर्यान्
īṣadvīryān
Instrumentalईषद्वीर्येण
īṣadvīryeṇa
ईषद्वीर्याभ्याम्
īṣadvīryābhyām
ईषद्वीर्यैः / ईषद्वीर्येभिः¹
īṣadvīryaiḥ / īṣadvīryebhiḥ¹
Dativeईषद्वीर्याय
īṣadvīryāya
ईषद्वीर्याभ्याम्
īṣadvīryābhyām
ईषद्वीर्येभ्यः
īṣadvīryebhyaḥ
Ablativeईषद्वीर्यात्
īṣadvīryāt
ईषद्वीर्याभ्याम्
īṣadvīryābhyām
ईषद्वीर्येभ्यः
īṣadvīryebhyaḥ
Genitiveईषद्वीर्यस्य
īṣadvīryasya
ईषद्वीर्ययोः
īṣadvīryayoḥ
ईषद्वीर्याणाम्
īṣadvīryāṇām
Locativeईषद्वीर्ये
īṣadvīrye
ईषद्वीर्ययोः
īṣadvīryayoḥ
ईषद्वीर्येषु
īṣadvīryeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), ईषद्वीर्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 171.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 1:02:04