请输入您要查询的单词:

 

单词 ईशान
释义

ईशान

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /íː.ɕɑː.n̪ɐ/
  • (Classical) IPA(key): /iːˈɕɑː.n̪ɐ/
  • (Vedic) IPA(key): /iː.ɕɑ́ː.n̪ɐ/
  • (Classical) IPA(key): /iːˈɕɑː.n̪ɐ/

Adjective

ईशान (ī́śāna, īśāná)

  1. owning, possessing
  2. rich
  3. ruling (RV., AV., VS., ŚBr., etc.)

Declension

Masculine a-stem declension of ईशान
Nom. sg.ईशानः (īśānaḥ)
Gen. sg.ईशानस्य (īśānasya)
SingularDualPlural
Nominativeईशानः (īśānaḥ)ईशानौ (īśānau)ईशानाः (īśānāḥ)
Vocativeईशान (īśāna)ईशानौ (īśānau)ईशानाः (īśānāḥ)
Accusativeईशानम् (īśānam)ईशानौ (īśānau)ईशानान् (īśānān)
Instrumentalईशानेन (īśānena)ईशानाभ्याम् (īśānābhyām)ईशानैः (īśānaiḥ)
Dativeईशानाय (īśānāya)ईशानाभ्याम् (īśānābhyām)ईशानेभ्यः (īśānebhyaḥ)
Ablativeईशानात् (īśānāt)ईशानाभ्याम् (īśānābhyām)ईशानेभ्यः (īśānebhyaḥ)
Genitiveईशानस्य (īśānasya)ईशानयोः (īśānayoḥ)ईशानानाम् (īśānānām)
Locativeईशाने (īśāne)ईशानयोः (īśānayoḥ)ईशानेषु (īśāneṣu)
Feminine ā-stem declension of ईशान
Nom. sg.ईशाना (īśānā)
Gen. sg.ईशानायाः (īśānāyāḥ)
SingularDualPlural
Nominativeईशाना (īśānā)ईशाने (īśāne)ईशानाः (īśānāḥ)
Vocativeईशाने (īśāne)ईशाने (īśāne)ईशानाः (īśānāḥ)
Accusativeईशानाम् (īśānām)ईशाने (īśāne)ईशानाः (īśānāḥ)
Instrumentalईशानया (īśānayā)ईशानाभ्याम् (īśānābhyām)ईशानाभिः (īśānābhiḥ)
Dativeईशानायै (īśānāyai)ईशानाभ्याम् (īśānābhyām)ईशानाभ्यः (īśānābhyaḥ)
Ablativeईशानायाः (īśānāyāḥ)ईशानाभ्याम् (īśānābhyām)ईशानाभ्यः (īśānābhyaḥ)
Genitiveईशानायाः (īśānāyāḥ)ईशानयोः (īśānayoḥ)ईशानानाम् (īśānānām)
Locativeईशानायाम् (īśānāyām)ईशानयोः (īśānayoḥ)ईशानासु (īśānāsu)
Neuter a-stem declension of ईशान
Nom. sg.ईशानम् (īśānam)
Gen. sg.ईशानस्य (īśānasya)
SingularDualPlural
Nominativeईशानम् (īśānam)ईशाने (īśāne)ईशानानि (īśānāni)
Vocativeईशान (īśāna)ईशाने (īśāne)ईशानानि (īśānāni)
Accusativeईशानम् (īśānam)ईशाने (īśāne)ईशानानि (īśānāni)
Instrumentalईशानेन (īśānena)ईशानाभ्याम् (īśānābhyām)ईशानैः (īśānaiḥ)
Dativeईशानाय (īśānāya)ईशानाभ्याम् (īśānābhyām)ईशानेभ्यः (īśānebhyaḥ)
Ablativeईशानात् (īśānāt)ईशानाभ्याम् (īśānābhyām)ईशानेभ्यः (īśānebhyaḥ)
Genitiveईशानस्य (īśānasya)ईशानयोः (īśānayoḥ)ईशानानाम् (īśānānām)
Locativeईशाने (īśāne)ईशानयोः (īśānayoḥ)ईशानेषु (īśāneṣu)

Noun

ईशान (ī́śāna, īśāná) m

  1. ruler, lord (AV., VS., ŚBr., MBh., Kum., etc.)
  2. an epithet of Shiva-Rudra
  3. a Rudra
  4. the sun as a form of Shiva
  5. a Sadhya
  6. an epithet of Vishnu
  7. name of a man

Declension

Masculine a-stem declension of ईशान
Nom. sg.ईशानः (īśānaḥ)
Gen. sg.ईशानस्य (īśānasya)
SingularDualPlural
Nominativeईशानः (īśānaḥ)ईशानौ (īśānau)ईशानाः (īśānāḥ)
Vocativeईशान (īśāna)ईशानौ (īśānau)ईशानाः (īśānāḥ)
Accusativeईशानम् (īśānam)ईशानौ (īśānau)ईशानान् (īśānān)
Instrumentalईशानेन (īśānena)ईशानाभ्याम् (īśānābhyām)ईशानैः (īśānaiḥ)
Dativeईशानाय (īśānāya)ईशानाभ्याम् (īśānābhyām)ईशानेभ्यः (īśānebhyaḥ)
Ablativeईशानात् (īśānāt)ईशानाभ्याम् (īśānābhyām)ईशानेभ्यः (īśānebhyaḥ)
Genitiveईशानस्य (īśānasya)ईशानयोः (īśānayoḥ)ईशानानाम् (īśānānām)
Locativeईशाने (īśāne)ईशानयोः (īśānayoḥ)ईशानेषु (īśāneṣu)

Noun

ईशान (ī́śāna, īśāná) n

  1. light, splendor (L.)

Declension

Neuter a-stem declension of ईशान
Nom. sg.ईशानम् (īśānam)
Gen. sg.ईशानस्य (īśānasya)
SingularDualPlural
Nominativeईशानम् (īśānam)ईशाने (īśāne)ईशानानि (īśānāni)
Vocativeईशान (īśāna)ईशाने (īśāne)ईशानानि (īśānāni)
Accusativeईशानम् (īśānam)ईशाने (īśāne)ईशानानि (īśānāni)
Instrumentalईशानेन (īśānena)ईशानाभ्याम् (īśānābhyām)ईशानैः (īśānaiḥ)
Dativeईशानाय (īśānāya)ईशानाभ्याम् (īśānābhyām)ईशानेभ्यः (īśānebhyaḥ)
Ablativeईशानात् (īśānāt)ईशानाभ्याम् (īśānābhyām)ईशानेभ्यः (īśānebhyaḥ)
Genitiveईशानस्य (īśānasya)ईशानयोः (īśānayoḥ)ईशानानाम् (īśānānām)
Locativeईशाने (īśāne)ईशानयोः (īśānayoḥ)ईशानेषु (īśāneṣu)

References

  • Monier Williams (1899), ईशान”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0171.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 1:57:33