请输入您要查询的单词:

 

单词 इष्टि
释义

इष्टि

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /iʂ.ʈí/
  • (Classical) IPA(key): /ˈiʂ.ʈi/

Noun

इष्टि (iṣṭí) f

  1. impulse, acceleration, hurry
  2. invitation
  3. order
  4. dispatch

Declension

Feminine i-stem declension of इष्टि (iṣṭí)
SingularDualPlural
Nominativeइष्टिः
iṣṭíḥ
इष्टी
iṣṭī́
इष्टयः
iṣṭáyaḥ
Vocativeइष्टे
íṣṭe
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Accusativeइष्टिम्
iṣṭím
इष्टी
iṣṭī́
इष्टीः
iṣṭī́ḥ
Instrumentalइष्ट्या
iṣṭyā̀
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभिः
iṣṭíbhiḥ
Dativeइष्टये / इष्ट्ये¹ / इष्ट्यै²
iṣṭáye / iṣṭyè¹ / iṣṭyaì²
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Ablativeइष्टेः / इष्ट्याः²
iṣṭéḥ / iṣṭyā̀ḥ²
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Genitiveइष्टेः / इष्ट्याः²
iṣṭéḥ / iṣṭyā̀ḥ²
इष्ट्योः
iṣṭyóḥ
इष्टीनाम्
iṣṭīnā́m
Locativeइष्टौ / इष्ट्याम्²
iṣṭaú / iṣṭyā̀m²
इष्ट्योः
iṣṭyóḥ
इष्टिषु
iṣṭíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Noun

इष्टि (iṣṭí) f

  1. seeking, going after
  2. endeavoring to obtain
  3. wish, request, desire
  4. any desired object
  5. a desired rule, a desideratum, a name applied to the statements of grammarians who are considered as authoritative.

Declension

Feminine i-stem declension of इष्टि (iṣṭí)
SingularDualPlural
Nominativeइष्टिः
iṣṭíḥ
इष्टी
iṣṭī́
इष्टयः
iṣṭáyaḥ
Vocativeइष्टे
íṣṭe
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Accusativeइष्टिम्
iṣṭím
इष्टी
iṣṭī́
इष्टीः
iṣṭī́ḥ
Instrumentalइष्ट्या
iṣṭyā̀
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभिः
iṣṭíbhiḥ
Dativeइष्टये / इष्ट्ये¹ / इष्ट्यै²
iṣṭáye / iṣṭyè¹ / iṣṭyaì²
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Ablativeइष्टेः / इष्ट्याः²
iṣṭéḥ / iṣṭyā̀ḥ²
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Genitiveइष्टेः / इष्ट्याः²
iṣṭéḥ / iṣṭyā̀ḥ²
इष्ट्योः
iṣṭyóḥ
इष्टीनाम्
iṣṭīnā́m
Locativeइष्टौ / इष्ट्याम्²
iṣṭaú / iṣṭyā̀m²
इष्ट्योः
iṣṭyóḥ
इष्टिषु
iṣṭíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Pronunciation

  • (Vedic) IPA(key): /íʂ.ʈi/
  • (Classical) IPA(key): /ˈiʂ.ʈi/

Noun

इष्टि (íṣṭi) f

  1. sacrificing, sacrifice
  2. an oblation consisting of butter or fruits, opposed to the sacrifice of an animal or Soma

Declension

Feminine i-stem declension of इष्टि (íṣṭi)
SingularDualPlural
Nominativeइष्टिः
íṣṭiḥ
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Vocativeइष्टे
íṣṭe
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Accusativeइष्टिम्
íṣṭim
इष्टी
íṣṭī
इष्टीः
íṣṭīḥ
Instrumentalइष्ट्या
íṣṭyā
इष्टिभ्याम्
íṣṭibhyām
इष्टिभिः
íṣṭibhiḥ
Dativeइष्टये / इष्ट्ये¹ / इष्ट्यै²
íṣṭaye / íṣṭye¹ / íṣṭyai²
इष्टिभ्याम्
íṣṭibhyām
इष्टिभ्यः
íṣṭibhyaḥ
Ablativeइष्टेः / इष्ट्याः²
íṣṭeḥ / íṣṭyāḥ²
इष्टिभ्याम्
íṣṭibhyām
इष्टिभ्यः
íṣṭibhyaḥ
Genitiveइष्टेः / इष्ट्याः²
íṣṭeḥ / íṣṭyāḥ²
इष्ट्योः
íṣṭyoḥ
इष्टीनाम्
íṣṭīnām
Locativeइष्टौ / इष्ट्याम्²
íṣṭau / íṣṭyām²
इष्ट्योः
íṣṭyoḥ
इष्टिषु
íṣṭiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/21 1:30:50