请输入您要查询的单词:

 

单词 इष्ट
释义

इष्ट

See also: -ista, istá, istà, išta, īsta, īstā, and ista

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /iʂ.ʈɐ́/
  • (Classical) IPA(key): /ˈiʂ.ʈɐ/

Alternative scripts

Etymology 1

From Proto-Indo-Aryan *Hiṣṭás, from Proto-Indo-Iranian *Hištás, from Proto-Indo-European *h₂is-tós, from *h₂eys- (to want, to wish). Cognate with Avestan 𐬌𐬱𐬙𐬀 (išta). Equivalent to इष् (iṣ) + -त (-ta).

Adjective

इष्ट (iṣṭá)

  1. sought, wished, desired
  2. liked, beloved
  3. agreeable, cherished
  4. reverenced, respected
  5. regarded as good
  6. valid
Declension
Masculine a-stem declension of इष्ट (iṣṭá)
SingularDualPlural
Nominativeइष्टः
iṣṭáḥ
इष्टौ
iṣṭaú
इष्टाः / इष्टासः¹
iṣṭā́ḥ / iṣṭā́saḥ¹
Vocativeइष्ट
íṣṭa
इष्टौ
íṣṭau
इष्टाः / इष्टासः¹
íṣṭāḥ / íṣṭāsaḥ¹
Accusativeइष्टम्
iṣṭám
इष्टौ
iṣṭaú
इष्टान्
iṣṭā́n
Instrumentalइष्टेन
iṣṭéna
इष्टाभ्याम्
iṣṭā́bhyām
इष्टैः / इष्टेभिः¹
iṣṭaíḥ / iṣṭébhiḥ¹
Dativeइष्टाय
iṣṭā́ya
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Ablativeइष्टात्
iṣṭā́t
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Genitiveइष्टस्य
iṣṭásya
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locativeइष्टे
iṣṭé
इष्टयोः
iṣṭáyoḥ
इष्टेषु
iṣṭéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of इष्टा (iṣṭā́)
SingularDualPlural
Nominativeइष्टा
iṣṭā́
इष्टे
iṣṭé
इष्टाः
iṣṭā́ḥ
Vocativeइष्टे
íṣṭe
इष्टे
íṣṭe
इष्टाः
íṣṭāḥ
Accusativeइष्टाम्
iṣṭā́m
इष्टे
iṣṭé
इष्टाः
iṣṭā́ḥ
Instrumentalइष्टया / इष्टा¹
iṣṭáyā / iṣṭā́¹
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभिः
iṣṭā́bhiḥ
Dativeइष्टायै
iṣṭā́yai
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभ्यः
iṣṭā́bhyaḥ
Ablativeइष्टायाः
iṣṭā́yāḥ
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभ्यः
iṣṭā́bhyaḥ
Genitiveइष्टायाः
iṣṭā́yāḥ
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locativeइष्टायाम्
iṣṭā́yām
इष्टयोः
iṣṭáyoḥ
इष्टासु
iṣṭā́su
Notes
  • ¹Vedic
Neuter a-stem declension of इष्ट (iṣṭá)
SingularDualPlural
Nominativeइष्टम्
iṣṭám
इष्टे
iṣṭé
इष्टानि / इष्टा¹
iṣṭā́ni / iṣṭā́¹
Vocativeइष्ट
íṣṭa
इष्टे
íṣṭe
इष्टानि / इष्टा¹
íṣṭāni / íṣṭā¹
Accusativeइष्टम्
iṣṭám
इष्टे
iṣṭé
इष्टानि / इष्टा¹
iṣṭā́ni / iṣṭā́¹
Instrumentalइष्टेन
iṣṭéna
इष्टाभ्याम्
iṣṭā́bhyām
इष्टैः / इष्टेभिः¹
iṣṭaíḥ / iṣṭébhiḥ¹
Dativeइष्टाय
iṣṭā́ya
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Ablativeइष्टात्
iṣṭā́t
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Genitiveइष्टस्य
iṣṭásya
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locativeइष्टे
iṣṭé
इष्टयोः
iṣṭáyoḥ
इष्टेषु
iṣṭéṣu
Notes
  • ¹Vedic

Noun

इष्ट (iṣṭá) m

  1. lover, husband
  2. castor oil plant (Ricinus communis) L.
Declension
Masculine a-stem declension of इष्ट (iṣṭa)
SingularDualPlural
Nominativeइष्टः
iṣṭaḥ
इष्टौ
iṣṭau
इष्टाः / इष्टासः¹
iṣṭāḥ / iṣṭāsaḥ¹
Vocativeइष्ट
iṣṭa
इष्टौ
iṣṭau
इष्टाः / इष्टासः¹
iṣṭāḥ / iṣṭāsaḥ¹
Accusativeइष्टम्
iṣṭam
इष्टौ
iṣṭau
इष्टान्
iṣṭān
Instrumentalइष्टेन
iṣṭena
इष्टाभ्याम्
iṣṭābhyām
इष्टैः / इष्टेभिः¹
iṣṭaiḥ / iṣṭebhiḥ¹
Dativeइष्टाय
iṣṭāya
इष्टाभ्याम्
iṣṭābhyām
इष्टेभ्यः
iṣṭebhyaḥ
Ablativeइष्टात्
iṣṭāt
इष्टाभ्याम्
iṣṭābhyām
इष्टेभ्यः
iṣṭebhyaḥ
Genitiveइष्टस्य
iṣṭasya
इष्टयोः
iṣṭayoḥ
इष्टानाम्
iṣṭānām
Locativeइष्टे
iṣṭe
इष्टयोः
iṣṭayoḥ
इष्टेषु
iṣṭeṣu
Notes
  • ¹Vedic

Noun

इष्ट (iṣṭá) n

  1. wish, desire
Declension
Neuter a-stem declension of इष्ट (iṣṭa)
SingularDualPlural
Nominativeइष्टम्
iṣṭam
इष्टे
iṣṭe
इष्टानि / इष्टा¹
iṣṭāni / iṣṭā¹
Vocativeइष्ट
iṣṭa
इष्टे
iṣṭe
इष्टानि / इष्टा¹
iṣṭāni / iṣṭā¹
Accusativeइष्टम्
iṣṭam
इष्टे
iṣṭe
इष्टानि / इष्टा¹
iṣṭāni / iṣṭā¹
Instrumentalइष्टेन
iṣṭena
इष्टाभ्याम्
iṣṭābhyām
इष्टैः / इष्टेभिः¹
iṣṭaiḥ / iṣṭebhiḥ¹
Dativeइष्टाय
iṣṭāya
इष्टाभ्याम्
iṣṭābhyām
इष्टेभ्यः
iṣṭebhyaḥ
Ablativeइष्टात्
iṣṭāt
इष्टाभ्याम्
iṣṭābhyām
इष्टेभ्यः
iṣṭebhyaḥ
Genitiveइष्टस्य
iṣṭasya
इष्टयोः
iṣṭayoḥ
इष्टानाम्
iṣṭānām
Locativeइष्टे
iṣṭe
इष्टयोः
iṣṭayoḥ
इष्टेषु
iṣṭeṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: इष्ट (iṣṭa)
  • Tamil: இட்டம் (iṭṭam), இஷ்டம் (iṣṭam)
  • Telugu: ఇష్టము (iṣṭamu)

Etymology 2

From Proto-Indo-Aryan *Hiṣṭás, from Proto-Indo-Iranian *Hištás, from Proto-Indo-European *h₁iǵ-tó-s (worshipped), from *h₁yaǵ- (to worship), whence also यजति (yájati). The Sanskrit root is यज् (yaj).

Adjective

इष्ट (iṣṭá)

  1. worshipped with sacrifices
Declension
Masculine a-stem declension of इष्ट (iṣṭá)
SingularDualPlural
Nominativeइष्टः
iṣṭáḥ
इष्टौ
iṣṭaú
इष्टाः / इष्टासः¹
iṣṭā́ḥ / iṣṭā́saḥ¹
Vocativeइष्ट
íṣṭa
इष्टौ
íṣṭau
इष्टाः / इष्टासः¹
íṣṭāḥ / íṣṭāsaḥ¹
Accusativeइष्टम्
iṣṭám
इष्टौ
iṣṭaú
इष्टान्
iṣṭā́n
Instrumentalइष्टेन
iṣṭéna
इष्टाभ्याम्
iṣṭā́bhyām
इष्टैः / इष्टेभिः¹
iṣṭaíḥ / iṣṭébhiḥ¹
Dativeइष्टाय
iṣṭā́ya
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Ablativeइष्टात्
iṣṭā́t
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Genitiveइष्टस्य
iṣṭásya
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locativeइष्टे
iṣṭé
इष्टयोः
iṣṭáyoḥ
इष्टेषु
iṣṭéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of इष्टा (iṣṭā́)
SingularDualPlural
Nominativeइष्टा
iṣṭā́
इष्टे
iṣṭé
इष्टाः
iṣṭā́ḥ
Vocativeइष्टे
íṣṭe
इष्टे
íṣṭe
इष्टाः
íṣṭāḥ
Accusativeइष्टाम्
iṣṭā́m
इष्टे
iṣṭé
इष्टाः
iṣṭā́ḥ
Instrumentalइष्टया / इष्टा¹
iṣṭáyā / iṣṭā́¹
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभिः
iṣṭā́bhiḥ
Dativeइष्टायै
iṣṭā́yai
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभ्यः
iṣṭā́bhyaḥ
Ablativeइष्टायाः
iṣṭā́yāḥ
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभ्यः
iṣṭā́bhyaḥ
Genitiveइष्टायाः
iṣṭā́yāḥ
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locativeइष्टायाम्
iṣṭā́yām
इष्टयोः
iṣṭáyoḥ
इष्टासु
iṣṭā́su
Notes
  • ¹Vedic
Neuter a-stem declension of इष्ट (iṣṭá)
SingularDualPlural
Nominativeइष्टम्
iṣṭám
इष्टे
iṣṭé
इष्टानि / इष्टा¹
iṣṭā́ni / iṣṭā́¹
Vocativeइष्ट
íṣṭa
इष्टे
íṣṭe
इष्टानि / इष्टा¹
íṣṭāni / íṣṭā¹
Accusativeइष्टम्
iṣṭám
इष्टे
iṣṭé
इष्टानि / इष्टा¹
iṣṭā́ni / iṣṭā́¹
Instrumentalइष्टेन
iṣṭéna
इष्टाभ्याम्
iṣṭā́bhyām
इष्टैः / इष्टेभिः¹
iṣṭaíḥ / iṣṭébhiḥ¹
Dativeइष्टाय
iṣṭā́ya
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Ablativeइष्टात्
iṣṭā́t
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Genitiveइष्टस्य
iṣṭásya
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locativeइष्टे
iṣṭé
इष्टयोः
iṣṭáyoḥ
इष्टेषु
iṣṭéṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), इष्ट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 169.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/21 1:26:19