请输入您要查询的单词:

 

单词 इन
释义

इन

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /ɪn/, [ɪ̃n̪]

Pronoun

इन (in) (Urdu spelling ان) (demonstrative) इस (is)

  1. these - oblique case only, see below for direct.
    इन मकानों में छह कमरे हैं
    in makānõ mẽ chah kamre ha͠i
    In these houses there are six rooms
  2. him - oblique case only, near reference, polite. (If no additional respect is conveyed, इस (is) is used)
    इनको पैसे दे दो
    inko paise de do
    Give money to him
  3. her - oblique case only, near reference. (If no additional respect is conveyed, इस (is) is used)
    इनको पैसे दे दोinko paise de doGive money to her
  4. it - oblique case only.
    इन लोin loTake these

Inflection

  • direct: ये (ye)

See also

  • उन (un) - those, him and her (far reference).

References

  • McGregor, Ronald Stuart (1993), इन”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Platts, John T. (1884), इन”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Khaling

Etymology

From (This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronoun

इन (in)

  1. you (singular)

References

  • इन”, in खालिङ - नेपाली - अङ्‍ग्रेजी शब्दकोश (Khaling - Nepali - English Dictionary), Nepal: SIL International, 2016.

Sanskrit

Alternative scripts

Etymology

From (i); alternately, from इन् (in).

Pronunciation

  • (Vedic) IPA(key): /i.nɐ́/
  • (Classical) IPA(key): /ˈi.n̪ɐ/

Noun

इन (iná) m

  1. a lord, master
  2. a king

Declension

Masculine a-stem declension of इन (iná)
SingularDualPlural
Nominativeइनः
ináḥ
इनौ
inaú
इनाः / इनासः¹
inā́ḥ / inā́saḥ¹
Vocativeइन
ína
इनौ
ínau
इनाः / इनासः¹
ínāḥ / ínāsaḥ¹
Accusativeइनम्
inám
इनौ
inaú
इनान्
inā́n
Instrumentalइनेन
inéna
इनाभ्याम्
inā́bhyām
इनैः / इनेभिः¹
inaíḥ / inébhiḥ¹
Dativeइनाय
inā́ya
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Ablativeइनात्
inā́t
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Genitiveइनस्य
inásya
इनयोः
ináyoḥ
इनानाम्
inā́nām
Locativeइने
iné
इनयोः
ináyoḥ
इनेषु
inéṣu
Notes
  • ¹Vedic

Adjective

इन (iná)

  1. able, strong, energetic, determined, bold
  2. powerful, mighty
  3. wild
  4. glorious

Declension

Masculine a-stem declension of इन (iná)
SingularDualPlural
Nominativeइनः
ináḥ
इनौ
inaú
इनाः / इनासः¹
inā́ḥ / inā́saḥ¹
Vocativeइन
ína
इनौ
ínau
इनाः / इनासः¹
ínāḥ / ínāsaḥ¹
Accusativeइनम्
inám
इनौ
inaú
इनान्
inā́n
Instrumentalइनेन
inéna
इनाभ्याम्
inā́bhyām
इनैः / इनेभिः¹
inaíḥ / inébhiḥ¹
Dativeइनाय
inā́ya
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Ablativeइनात्
inā́t
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Genitiveइनस्य
inásya
इनयोः
ináyoḥ
इनानाम्
inā́nām
Locativeइने
iné
इनयोः
ináyoḥ
इनेषु
inéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of इना (inā́)
SingularDualPlural
Nominativeइना
inā́
इने
iné
इनाः
inā́ḥ
Vocativeइने
íne
इने
íne
इनाः
ínāḥ
Accusativeइनाम्
inā́m
इने
iné
इनाः
inā́ḥ
Instrumentalइनया / इना¹
ináyā / inā́¹
इनाभ्याम्
inā́bhyām
इनाभिः
inā́bhiḥ
Dativeइनायै
inā́yai
इनाभ्याम्
inā́bhyām
इनाभ्यः
inā́bhyaḥ
Ablativeइनायाः
inā́yāḥ
इनाभ्याम्
inā́bhyām
इनाभ्यः
inā́bhyaḥ
Genitiveइनायाः
inā́yāḥ
इनयोः
ináyoḥ
इनानाम्
inā́nām
Locativeइनायाम्
inā́yām
इनयोः
ináyoḥ
इनासु
inā́su
Notes
  • ¹Vedic
Neuter a-stem declension of इन (iná)
SingularDualPlural
Nominativeइनम्
inám
इने
iné
इनानि / इना¹
inā́ni / inā́¹
Vocativeइन
ína
इने
íne
इनानि / इना¹
ínāni / ínā¹
Accusativeइनम्
inám
इने
iné
इनानि / इना¹
inā́ni / inā́¹
Instrumentalइनेन
inéna
इनाभ्याम्
inā́bhyām
इनैः / इनेभिः¹
inaíḥ / inébhiḥ¹
Dativeइनाय
inā́ya
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Ablativeइनात्
inā́t
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Genitiveइनस्य
inásya
इनयोः
ináyoḥ
इनानाम्
inā́nām
Locativeइने
iné
इनयोः
ináyoḥ
इनेषु
inéṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 12:52:56