请输入您要查询的单词:

 

单词 इद्धाग्नि
释义

इद्धाग्नि

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /id̪.d̪ʱɑ́ːɡ.n̪i/, [id̪̚.d̪ʱɑ́ːɡ.n̪i]
  • (Classical) IPA(key): /id̪ˈd̪ʱɑːɡ.n̪i/, [id̪̚ˈd̪ʱɑːɡ.n̪i]

Adjective

इद्धाग्नि (iddhā́gni)

  1. "whose fire is kindled" (bahuvrihi)

Declension

Masculine i-stem declension of इद्धाग्नि (iddhā́gni)
SingularDualPlural
Nominativeइद्धाग्निः
iddhā́gniḥ
इद्धाग्नी
iddhā́gnī
इद्धाग्नयः
iddhā́gnayaḥ
Vocativeइद्धाग्ने
íddhāgne
इद्धाग्नी
íddhāgnī
इद्धाग्नयः
íddhāgnayaḥ
Accusativeइद्धाग्निम्
iddhā́gnim
इद्धाग्नी
iddhā́gnī
इद्धाग्नीन्
iddhā́gnīn
Instrumentalइद्धाग्निना / इद्धाग्न्या¹
iddhā́gninā / iddhā́gnyā¹
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभिः
iddhā́gnibhiḥ
Dativeइद्धाग्नये / इद्धाग्न्ये²
iddhā́gnaye / iddhā́gnye²
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभ्यः
iddhā́gnibhyaḥ
Ablativeइद्धाग्नेः / इद्धाग्न्यः²
iddhā́gneḥ / iddhā́gnyaḥ²
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभ्यः
iddhā́gnibhyaḥ
Genitiveइद्धाग्नेः / इद्धाग्न्यः²
iddhā́gneḥ / iddhā́gnyaḥ²
इद्धाग्न्योः
iddhā́gnyoḥ
इद्धाग्नीनाम्
iddhā́gnīnām
Locativeइद्धाग्नौ
iddhā́gnau
इद्धाग्न्योः
iddhā́gnyoḥ
इद्धाग्निषु
iddhā́gniṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of इद्धाग्नि (iddhā́gni)
SingularDualPlural
Nominativeइद्धाग्निः
iddhā́gniḥ
इद्धाग्नी
iddhā́gnī
इद्धाग्नयः
iddhā́gnayaḥ
Vocativeइद्धाग्ने
íddhāgne
इद्धाग्नी
íddhāgnī
इद्धाग्नयः
íddhāgnayaḥ
Accusativeइद्धाग्निम्
iddhā́gnim
इद्धाग्नी
iddhā́gnī
इद्धाग्नीः
iddhā́gnīḥ
Instrumentalइद्धाग्न्या
iddhā́gnyā
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभिः
iddhā́gnibhiḥ
Dativeइद्धाग्नये / इद्धाग्न्ये¹ / इद्धाग्न्यै²
iddhā́gnaye / iddhā́gnye¹ / iddhā́gnyai²
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभ्यः
iddhā́gnibhyaḥ
Ablativeइद्धाग्नेः / इद्धाग्न्याः²
iddhā́gneḥ / iddhā́gnyāḥ²
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभ्यः
iddhā́gnibhyaḥ
Genitiveइद्धाग्नेः / इद्धाग्न्याः²
iddhā́gneḥ / iddhā́gnyāḥ²
इद्धाग्न्योः
iddhā́gnyoḥ
इद्धाग्नीनाम्
iddhā́gnīnām
Locativeइद्धाग्नौ / इद्धाग्न्याम्²
iddhā́gnau / iddhā́gnyām²
इद्धाग्न्योः
iddhā́gnyoḥ
इद्धाग्निषु
iddhā́gniṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter i-stem declension of इद्धाग्नि (iddhā́gni)
SingularDualPlural
Nominativeइद्धाग्नि
iddhā́gni
इद्धाग्निनी
iddhā́gninī
इद्धाग्नी / इद्धाग्नि / इद्धाग्नीनि¹
iddhā́gnī / iddhā́gni / iddhā́gnīni¹
Vocativeइद्धाग्नि / इद्धाग्ने
iddhā́gni / íddhāgne
इद्धाग्निनी
íddhāgninī
इद्धाग्नी / इद्धाग्नि / इद्धाग्नीनि¹
íddhāgnī / iddhā́gni / íddhāgnīni¹
Accusativeइद्धाग्नि
iddhā́gni
इद्धाग्निनी
iddhā́gninī
इद्धाग्नी / इद्धाग्नि / इद्धाग्नीनि¹
iddhā́gnī / iddhā́gni / iddhā́gnīni¹
Instrumentalइद्धाग्निना / इद्धाग्न्या²
iddhā́gninā / iddhā́gnyā²
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभिः
iddhā́gnibhiḥ
Dativeइद्धाग्नये / इद्धाग्न्ये³
iddhā́gnaye / iddhā́gnye³
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभ्यः
iddhā́gnibhyaḥ
Ablativeइद्धाग्नेः / इद्धाग्निनः¹ / इद्धाग्न्यः³
iddhā́gneḥ / iddhā́gninaḥ¹ / iddhā́gnyaḥ³
इद्धाग्निभ्याम्
iddhā́gnibhyām
इद्धाग्निभ्यः
iddhā́gnibhyaḥ
Genitiveइद्धाग्नेः / इद्धाग्निनः¹ / इद्धाग्न्यः³
iddhā́gneḥ / iddhā́gninaḥ¹ / iddhā́gnyaḥ³
इद्धाग्निनोः
iddhā́gninoḥ
इद्धाग्नीनाम्
iddhā́gnīnām
Locativeइद्धाग्निनि¹
iddhā́gnini¹
इद्धाग्निनोः
iddhā́gninoḥ
इद्धाग्निषु
iddhā́gniṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 2:28:50