请输入您要查询的单词:

 

单词 आशु
释义

आशु

See also: आशा

Sanskrit

Etymology

From Proto-Indo-Aryan *HaHśúṣ, from Proto-Indo-Iranian *HaHĉúš, from Proto-Indo-European *h₁oh₁ḱ-ús. Cognate with Latin ocior, Ancient Greek ὠκύς (ōkús). Related to अश्व (áśva).

Pronunciation

  • (Vedic) IPA(key): /ɑː.ɕú/
  • (Classical) IPA(key): /ˈɑː.ɕu/

Adjective

आशु (āśú)

  1. fast, quick, going quickly

Declension

Masculine u-stem declension of आशु (āśú)
SingularDualPlural
Nominativeआशुः
āśúḥ
आशू
āśū́
आशवः
āśávaḥ
Vocativeआशो
ā́śo
आशू
ā́śū
आशवः
ā́śavaḥ
Accusativeआशुम्
āśúm
आशू
āśū́
आशून्
āśū́n
Instrumentalआशुना / आश्वा¹
āśúnā / āśvā̀¹
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dativeआशवे / आश्वे²
āśáve / āśvè²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablativeआशोः / आश्वः²
āśóḥ / āśvàḥ²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitiveआशोः / आश्वः²
āśóḥ / āśvàḥ²
आश्वोः
āśvóḥ
आशूनाम्
āśūnā́m
Locativeआशौ
āśaú
आश्वोः
āśvóḥ
आशुषु
āśúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of आशु (āśú)
SingularDualPlural
Nominativeआशुः
āśúḥ
आशू
āśū́
आशवः
āśávaḥ
Vocativeआशो
ā́śo
आशू
ā́śū
आशवः
ā́śavaḥ
Accusativeआशुम्
āśúm
आशू
āśū́
आशूः
āśū́ḥ
Instrumentalआश्वा
āśvā̀
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dativeआशवे / आश्वे¹ / आश्वै²
āśáve / āśvè¹ / āśvaì²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablativeआशोः / आश्वाः²
āśóḥ / āśvā̀ḥ²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitiveआशोः / आश्वाः²
āśóḥ / āśvā̀ḥ²
आश्वोः
āśvóḥ
आशूनाम्
āśūnā́m
Locativeआशौ / आश्वाम्²
āśaú / āśvā̀m²
आश्वोः
āśvóḥ
आशुषु
āśúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of आशु (āśú)
SingularDualPlural
Nominativeआशु
āśú
आशुनी
āśúnī
आशू / आशु / आशूनि¹
āśū́ / āśú / āśū́ni¹
Vocativeआशु / आशो
āśú / ā́śo
आशुनी
ā́śunī
आशू / आशु / आशूनि¹
ā́śū / āśú / ā́śūni¹
Accusativeआशु
āśú
आशुनी
āśúnī
आशू / आशु / आशूनि¹
āśū́ / āśú / āśū́ni¹
Instrumentalआशुना / आश्वा²
āśúnā / āśvā̀²
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dativeआशवे / आश्वे³
āśáve / āśvè³
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablativeआशोः / आशुनः¹ / आश्वः³
āśóḥ / āśúnaḥ¹ / āśvàḥ³
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitiveआशोः / आशुनः¹ / आश्वः³
āśóḥ / āśúnaḥ¹ / āśvàḥ³
आशुनोः
āśúnoḥ
आशूनाम्
āśūnā́m
Locativeआशुनि¹
āśúni¹
आशुनोः
āśúnoḥ
आशुषु
āśúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Descendants

  • Assamese: আহু (ahu)
  • Telugu: ఆశువు (āśuvu)

Adverb

आशु (āśú)

  1. quickly, quick, immediately

Noun

आशु (āśú) m

  1. (Vedic) the quick one, a horse
    Synonym: सर्ग (sarga)

Declension

Masculine u-stem declension of आशु (āśú)
SingularDualPlural
Nominativeआशुः
āśúḥ
आशू
āśū́
आशवः
āśávaḥ
Vocativeआशो
ā́śo
आशू
ā́śū
आशवः
ā́śavaḥ
Accusativeआशुम्
āśúm
आशू
āśū́
आशून्
āśū́n
Instrumentalआशुना / आश्वा¹
āśúnā / āśvā̀¹
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dativeआशवे / आश्वे²
āśáve / āśvè²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablativeआशोः / आश्वः²
āśóḥ / āśvàḥ²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitiveआशोः / आश्वः²
āśóḥ / āśvàḥ²
आश्वोः
āśvóḥ
आशूनाम्
āśūnā́m
Locativeआशौ
āśaú
आश्वोः
āśvóḥ
आशुषु
āśúṣu
Notes
  • ¹Vedic
  • ²Less common

Noun

आशु (āśú) m or n

  1. rice ripening quickly in the rainy season

Declension

Masculine u-stem declension of आशु (āśú)
SingularDualPlural
Nominativeआशुः
āśúḥ
आशू
āśū́
आशवः
āśávaḥ
Vocativeआशो
ā́śo
आशू
ā́śū
आशवः
ā́śavaḥ
Accusativeआशुम्
āśúm
आशू
āśū́
आशून्
āśū́n
Instrumentalआशुना / आश्वा¹
āśúnā / āśvā̀¹
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dativeआशवे / आश्वे²
āśáve / āśvè²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablativeआशोः / आश्वः²
āśóḥ / āśvàḥ²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitiveआशोः / आश्वः²
āśóḥ / āśvàḥ²
आश्वोः
āśvóḥ
आशूनाम्
āśūnā́m
Locativeआशौ
āśaú
आश्वोः
āśvóḥ
आशुषु
āśúṣu
Notes
  • ¹Vedic
  • ²Less common
Neuter u-stem declension of आशु (āśú)
SingularDualPlural
Nominativeआशु
āśú
आशुनी
āśúnī
आशू / आशु / आशूनि¹
āśū́ / āśú / āśū́ni¹
Vocativeआशु / आशो
āśú / ā́śo
आशुनी
ā́śunī
आशू / आशु / आशूनि¹
ā́śū / āśú / ā́śūni¹
Accusativeआशु
āśú
आशुनी
āśúnī
आशू / आशु / आशूनि¹
āśū́ / āśú / āśū́ni¹
Instrumentalआशुना / आश्वा²
āśúnā / āśvā̀²
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dativeआशवे / आश्वे³
āśáve / āśvè³
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablativeआशोः / आशुनः¹ / आश्वः³
āśóḥ / āśúnaḥ¹ / āśvàḥ³
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitiveआशोः / आशुनः¹ / आश्वः³
āśóḥ / āśúnaḥ¹ / āśvàḥ³
आशुनोः
āśúnoḥ
आशूनाम्
āśūnā́m
Locativeआशुनि¹
āśúni¹
आशुनोः
āśúnoḥ
आशुषु
āśúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 2:30:36