请输入您要查询的单词:

 

单词 आवसथ्य
释义

आवसथ्य

Sanskrit

Adjective

आवसथ्य (āvasathya)

  1. in a house, relating to a house, domestic

Declension

Masculine a-stem declension of आवसथ्य
Nom. sg.आवसथ्यः (āvasathyaḥ)
Gen. sg.आवसथ्यस्य (āvasathyasya)
SingularDualPlural
Nominativeआवसथ्यः (āvasathyaḥ)आवसथ्यौ (āvasathyau)आवसथ्याः (āvasathyāḥ)
Vocativeआवसथ्य (āvasathya)आवसथ्यौ (āvasathyau)आवसथ्याः (āvasathyāḥ)
Accusativeआवसथ्यम् (āvasathyam)आवसथ्यौ (āvasathyau)आवसथ्यान् (āvasathyān)
Instrumentalआवसथ्येन (āvasathyena)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्यैः (āvasathyaiḥ)
Dativeआवसथ्याय (āvasathyāya)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्येभ्यः (āvasathyebhyaḥ)
Ablativeआवसथ्यात् (āvasathyāt)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्येभ्यः (āvasathyebhyaḥ)
Genitiveआवसथ्यस्य (āvasathyasya)आवसथ्ययोः (āvasathyayoḥ)आवसथ्यानाम् (āvasathyānām)
Locativeआवसथ्ये (āvasathye)आवसथ्ययोः (āvasathyayoḥ)आवसथ्येषु (āvasathyeṣu)
Feminine ā-stem declension of आवसथ्य
Nom. sg.आवसथ्या (āvasathyā)
Gen. sg.आवसथ्यायाः (āvasathyāyāḥ)
SingularDualPlural
Nominativeआवसथ्या (āvasathyā)आवसथ्ये (āvasathye)आवसथ्याः (āvasathyāḥ)
Vocativeआवसथ्ये (āvasathye)आवसथ्ये (āvasathye)आवसथ्याः (āvasathyāḥ)
Accusativeआवसथ्याम् (āvasathyām)आवसथ्ये (āvasathye)आवसथ्याः (āvasathyāḥ)
Instrumentalआवसथ्यया (āvasathyayā)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्याभिः (āvasathyābhiḥ)
Dativeआवसथ्यायै (āvasathyāyai)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्याभ्यः (āvasathyābhyaḥ)
Ablativeआवसथ्यायाः (āvasathyāyāḥ)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्याभ्यः (āvasathyābhyaḥ)
Genitiveआवसथ्यायाः (āvasathyāyāḥ)आवसथ्ययोः (āvasathyayoḥ)आवसथ्यानाम् (āvasathyānām)
Locativeआवसथ्यायाम् (āvasathyāyām)आवसथ्ययोः (āvasathyayoḥ)आवसथ्यासु (āvasathyāsu)
Neuter a-stem declension of आवसथ्य
Nom. sg.आवसथ्यम् (āvasathyam)
Gen. sg.आवसथ्यस्य (āvasathyasya)
SingularDualPlural
Nominativeआवसथ्यम् (āvasathyam)आवसथ्ये (āvasathye)आवसथ्यानि (āvasathyāni)
Vocativeआवसथ्य (āvasathya)आवसथ्ये (āvasathye)आवसथ्यानि (āvasathyāni)
Accusativeआवसथ्यम् (āvasathyam)आवसथ्ये (āvasathye)आवसथ्यानि (āvasathyāni)
Instrumentalआवसथ्येन (āvasathyena)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्यैः (āvasathyaiḥ)
Dativeआवसथ्याय (āvasathyāya)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्येभ्यः (āvasathyebhyaḥ)
Ablativeआवसथ्यात् (āvasathyāt)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्येभ्यः (āvasathyebhyaḥ)
Genitiveआवसथ्यस्य (āvasathyasya)आवसथ्ययोः (āvasathyayoḥ)आवसथ्यानाम् (āvasathyānām)
Locativeआवसथ्ये (āvasathye)आवसथ्ययोः (āvasathyayoḥ)आवसथ्येषु (āvasathyeṣu)

Noun

आवसथ्य (āvasathya) m or n

  1. domestic fire, fire used for household rituals (MBh., Vait.)
  2. lodging for a night, boarding for students (L.)
  3. the keeping of a domestic fire (L.)

Declension

Masculine a-stem declension of आवसथ्य
Nom. sg.आवसथ्यः (āvasathyaḥ)
Gen. sg.आवसथ्यस्य (āvasathyasya)
SingularDualPlural
Nominativeआवसथ्यः (āvasathyaḥ)आवसथ्यौ (āvasathyau)आवसथ्याः (āvasathyāḥ)
Vocativeआवसथ्य (āvasathya)आवसथ्यौ (āvasathyau)आवसथ्याः (āvasathyāḥ)
Accusativeआवसथ्यम् (āvasathyam)आवसथ्यौ (āvasathyau)आवसथ्यान् (āvasathyān)
Instrumentalआवसथ्येन (āvasathyena)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्यैः (āvasathyaiḥ)
Dativeआवसथ्याय (āvasathyāya)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्येभ्यः (āvasathyebhyaḥ)
Ablativeआवसथ्यात् (āvasathyāt)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्येभ्यः (āvasathyebhyaḥ)
Genitiveआवसथ्यस्य (āvasathyasya)आवसथ्ययोः (āvasathyayoḥ)आवसथ्यानाम् (āvasathyānām)
Locativeआवसथ्ये (āvasathye)आवसथ्ययोः (āvasathyayoḥ)आवसथ्येषु (āvasathyeṣu)
Neuter a-stem declension of आवसथ्य
Nom. sg.आवसथ्यम् (āvasathyam)
Gen. sg.आवसथ्यस्य (āvasathyasya)
SingularDualPlural
Nominativeआवसथ्यम् (āvasathyam)आवसथ्ये (āvasathye)आवसथ्यानि (āvasathyāni)
Vocativeआवसथ्य (āvasathya)आवसथ्ये (āvasathye)आवसथ्यानि (āvasathyāni)
Accusativeआवसथ्यम् (āvasathyam)आवसथ्ये (āvasathye)आवसथ्यानि (āvasathyāni)
Instrumentalआवसथ्येन (āvasathyena)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्यैः (āvasathyaiḥ)
Dativeआवसथ्याय (āvasathyāya)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्येभ्यः (āvasathyebhyaḥ)
Ablativeआवसथ्यात् (āvasathyāt)आवसथ्याभ्याम् (āvasathyābhyām)आवसथ्येभ्यः (āvasathyebhyaḥ)
Genitiveआवसथ्यस्य (āvasathyasya)आवसथ्ययोः (āvasathyayoḥ)आवसथ्यानाम् (āvasathyānām)
Locativeआवसथ्ये (āvasathye)आवसथ्ययोः (āvasathyayoḥ)आवसथ्येषु (āvasathyeṣu)

References

  • Monier Williams (1899), आवसथ्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0155.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 7:16:50