请输入您要查询的单词:

 

单词 आवश्यक
释义

आवश्यक

Hindi

Etymology

Borrowed from Sanskrit आवश्यक (āvaśyaka).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɑː.ʋəʃ.jək/, [äː.ʋəʃ.jək]

Adjective

आवश्यक (āvaśyak) (indeclinable, Urdu spelling آوشیک)

  1. necessary
  2. required
  3. essential
  4. inevitable

Synonyms

  • ज़रूरी (zarūrī)

Derived terms

  • अनावश्यक (anāvaśyak)
  • आवश्यकता (āvaśyaktā)

Marathi

Etymology

Borrowed from Sanskrit आवश्यक (āvaśyaka).

Adjective

आवश्यक (āvaśyak)

  1. necessary
  2. inevitable

Nepali

Etymology

Borrowed from Sanskrit आवश्यक (āvaśyaka).

Pronunciation

  • IPA(key): [ä<ब>.<श्य>k] invalid IPA characters (<ब><श्य>)
  • Phonetic Devanagari: [[आ<ब><श्य>क्]]
  • IPA(key): [äwʌ.sek]
  • Phonetic Devanagari: आओसेक्

Adjective

आवश्यक (āvaśyak or āwaśyak)

  1. necessary
  2. inevitable

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Vedic) IPA(key): /ɑː.ʋɐɕ.jɐ.kɐ/
  • (Classical) IPA(key): /ɑːˈʋɐɕ.jɐ.kɐ/

Adjective

आवश्यक (āvaśyaka)

  1. necessary, required
  2. inevitable, inexorable

Declension

Masculine a-stem declension of आवश्यक (āvaśyaka)
SingularDualPlural
Nominativeआवश्यकः
āvaśyakaḥ
आवश्यकौ
āvaśyakau
आवश्यकाः / आवश्यकासः¹
āvaśyakāḥ / āvaśyakāsaḥ¹
Vocativeआवश्यक
āvaśyaka
आवश्यकौ
āvaśyakau
आवश्यकाः / आवश्यकासः¹
āvaśyakāḥ / āvaśyakāsaḥ¹
Accusativeआवश्यकम्
āvaśyakam
आवश्यकौ
āvaśyakau
आवश्यकान्
āvaśyakān
Instrumentalआवश्यकेन
āvaśyakena
आवश्यकाभ्याम्
āvaśyakābhyām
आवश्यकैः / आवश्यकेभिः¹
āvaśyakaiḥ / āvaśyakebhiḥ¹
Dativeआवश्यकाय
āvaśyakāya
आवश्यकाभ्याम्
āvaśyakābhyām
आवश्यकेभ्यः
āvaśyakebhyaḥ
Ablativeआवश्यकात्
āvaśyakāt
आवश्यकाभ्याम्
āvaśyakābhyām
आवश्यकेभ्यः
āvaśyakebhyaḥ
Genitiveआवश्यकस्य
āvaśyakasya
आवश्यकयोः
āvaśyakayoḥ
आवश्यकानाम्
āvaśyakānām
Locativeआवश्यके
āvaśyake
आवश्यकयोः
āvaśyakayoḥ
आवश्यकेषु
āvaśyakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आवश्यिका (āvaśyikā)
SingularDualPlural
Nominativeआवश्यिका
āvaśyikā
आवश्यिके
āvaśyike
आवश्यिकाः
āvaśyikāḥ
Vocativeआवश्यिके
āvaśyike
आवश्यिके
āvaśyike
आवश्यिकाः
āvaśyikāḥ
Accusativeआवश्यिकाम्
āvaśyikām
आवश्यिके
āvaśyike
आवश्यिकाः
āvaśyikāḥ
Instrumentalआवश्यिकया / आवश्यिका¹
āvaśyikayā / āvaśyikā¹
आवश्यिकाभ्याम्
āvaśyikābhyām
आवश्यिकाभिः
āvaśyikābhiḥ
Dativeआवश्यिकायै
āvaśyikāyai
आवश्यिकाभ्याम्
āvaśyikābhyām
आवश्यिकाभ्यः
āvaśyikābhyaḥ
Ablativeआवश्यिकायाः
āvaśyikāyāḥ
आवश्यिकाभ्याम्
āvaśyikābhyām
आवश्यिकाभ्यः
āvaśyikābhyaḥ
Genitiveआवश्यिकायाः
āvaśyikāyāḥ
आवश्यिकयोः
āvaśyikayoḥ
आवश्यिकानाम्
āvaśyikānām
Locativeआवश्यिकायाम्
āvaśyikāyām
आवश्यिकयोः
āvaśyikayoḥ
आवश्यिकासु
āvaśyikāsu
Notes
  • ¹Vedic
Neuter a-stem declension of आवश्यक (āvaśyaka)
SingularDualPlural
Nominativeआवश्यकम्
āvaśyakam
आवश्यके
āvaśyake
आवश्यकानि / आवश्यका¹
āvaśyakāni / āvaśyakā¹
Vocativeआवश्यक
āvaśyaka
आवश्यके
āvaśyake
आवश्यकानि / आवश्यका¹
āvaśyakāni / āvaśyakā¹
Accusativeआवश्यकम्
āvaśyakam
आवश्यके
āvaśyake
आवश्यकानि / आवश्यका¹
āvaśyakāni / āvaśyakā¹
Instrumentalआवश्यकेन
āvaśyakena
आवश्यकाभ्याम्
āvaśyakābhyām
आवश्यकैः / आवश्यकेभिः¹
āvaśyakaiḥ / āvaśyakebhiḥ¹
Dativeआवश्यकाय
āvaśyakāya
आवश्यकाभ्याम्
āvaśyakābhyām
आवश्यकेभ्यः
āvaśyakebhyaḥ
Ablativeआवश्यकात्
āvaśyakāt
आवश्यकाभ्याम्
āvaśyakābhyām
आवश्यकेभ्यः
āvaśyakebhyaḥ
Genitiveआवश्यकस्य
āvaśyakasya
आवश्यकयोः
āvaśyakayoḥ
आवश्यकानाम्
āvaśyakānām
Locativeआवश्यके
āvaśyake
आवश्यकयोः
āvaśyakayoḥ
आवश्यकेषु
āvaśyakeṣu
Notes
  • ¹Vedic

Derived terms

  • आवश्यकता (āvaśyakatā)

Descendants

  • Bengali: আবশ্যক (abôśẏkô)
  • Gujarati: આવશ્યક (āvaśyak)
  • Hindi: आवश्यक (āvaśyak)
  • Marathi: आवश्यक (āvaśyak)
  • Nepali: आवश्यक (āvaśyak)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 8:13:33