请输入您要查询的单词:

 

单词 आलस्य
释义

आलस्य

Hindi

Etymology

Learned borrowing from Sanskrit आलस्य (ā́lasya). Doublet of आलस (ālas).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɑː.ləs.jᵊ/, [äː.l̪əs̪.jᵊ]

Noun

आलस्य (ālasya) m (formal)

  1. laziness, sloth, lethargy
    Synonyms: आलस (ālas), सुस्ती (sustī)

Declension

Further reading

  • McGregor, Ronald Stuart (1993), आलस्य”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Dāsa, Śyāmasundara (1965–1975), आलस्य”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
  • Platts, John T. (1884), आलस्य”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Sanskrit

Alternative scripts

Etymology

Vrddhi derivative of अलस (alasá) with a -य (-ya) extension.

Pronunciation

  • (Vedic) IPA(key): /ɑ́ː.lɐs.jɐ/
  • (Classical) IPA(key): /ɑːˈl̪ɐs̪.jɐ/

Noun

आलस्य (ā́lasya) n

  1. idleness, laziness

Declension

Neuter a-stem declension of आलस्य (ā́lasya)
SingularDualPlural
Nominativeआलस्यम्
ā́lasyam
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Vocativeआलस्य
ā́lasya
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Accusativeआलस्यम्
ā́lasyam
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Instrumentalआलस्येन
ā́lasyena
आलस्याभ्याम्
ā́lasyābhyām
आलस्यैः / आलस्येभिः¹
ā́lasyaiḥ / ā́lasyebhiḥ¹
Dativeआलस्याय
ā́lasyāya
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Ablativeआलस्यात्
ā́lasyāt
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Genitiveआलस्यस्य
ā́lasyasya
आलस्ययोः
ā́lasyayoḥ
आलस्यानाम्
ā́lasyānām
Locativeआलस्ये
ā́lasye
आलस्ययोः
ā́lasyayoḥ
आलस्येषु
ā́lasyeṣu
Notes
  • ¹Vedic

Descendants

  • Pali: ālassa
  • Prakrit: 𑀆𑀮𑀲𑁆𑀲 (ālassa)
    • Helu:
      • >? Dhivehi: ލަސް (las)
      • Sinhalese: ලැස් (læs)
    • Magadhi Prakrit:
      • Early Assamese: আলাস (alaso)
        • Assamese: এলাহ (elah)
      • Oriya: ଆଳସ (aḷôsô)
      • Maithili:
        Devanagari: आलस (ālas)
        Tirhuta: 𑒂𑒪𑒮 (ālasa)
    • Maharastri Prakrit:
      • Old Marathi:
        Devanagari: आळस (āḷasa), आळोस (āḷosa)
        Modi: 𑘁𑘯𑘭 (āḷasa), 𑘁𑘯𑘻𑘭 (āḷosa)
        • Marathi: आळस (āḷas)
    • Paisaci Prakrit:
      • Takka Apabhramsa:
        • Punjabi:
          Gurmukhi: ਆਲਸ (ālas)
          Shahmukhi: آلَس (ālas)
        • ? Sindhi:
          Arabic: آلسُ
          Devanagari: आलिसु
      • Vracada Apabhramsa:
        • Sindhi:
          Arabic: آرسُ
          Devanagari: आरिसु
    • Sauraseni Prakrit:
      • Gurjar Apabhramsa:
        • Gujarati: આળસ (āḷsa)
      • Sauraseni Apabhramsa:
        • Hindustani:
          Hindi: आलस (ālas)
          Urdu: آلَس (ālas)
      • Vaghri: આરસ (āras)
  • Hindi: आलस्य (ālasya) (learned)

Adjective

आलस्य (ā́lasya)

  1. idle, lazy, inactive, slothful

Declension

Masculine a-stem declension of आलस्य (ā́lasya)
SingularDualPlural
Nominativeआलस्यः
ā́lasyaḥ
आलस्यौ
ā́lasyau
आलस्याः / आलस्यासः¹
ā́lasyāḥ / ā́lasyāsaḥ¹
Vocativeआलस्य
ā́lasya
आलस्यौ
ā́lasyau
आलस्याः / आलस्यासः¹
ā́lasyāḥ / ā́lasyāsaḥ¹
Accusativeआलस्यम्
ā́lasyam
आलस्यौ
ā́lasyau
आलस्यान्
ā́lasyān
Instrumentalआलस्येन
ā́lasyena
आलस्याभ्याम्
ā́lasyābhyām
आलस्यैः / आलस्येभिः¹
ā́lasyaiḥ / ā́lasyebhiḥ¹
Dativeआलस्याय
ā́lasyāya
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Ablativeआलस्यात्
ā́lasyāt
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Genitiveआलस्यस्य
ā́lasyasya
आलस्ययोः
ā́lasyayoḥ
आलस्यानाम्
ā́lasyānām
Locativeआलस्ये
ā́lasye
आलस्ययोः
ā́lasyayoḥ
आलस्येषु
ā́lasyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आलस्या (ā́lasyā)
SingularDualPlural
Nominativeआलस्या
ā́lasyā
आलस्ये
ā́lasye
आलस्याः
ā́lasyāḥ
Vocativeआलस्ये
ā́lasye
आलस्ये
ā́lasye
आलस्याः
ā́lasyāḥ
Accusativeआलस्याम्
ā́lasyām
आलस्ये
ā́lasye
आलस्याः
ā́lasyāḥ
Instrumentalआलस्यया / आलस्या¹
ā́lasyayā / ā́lasyā¹
आलस्याभ्याम्
ā́lasyābhyām
आलस्याभिः
ā́lasyābhiḥ
Dativeआलस्यायै
ā́lasyāyai
आलस्याभ्याम्
ā́lasyābhyām
आलस्याभ्यः
ā́lasyābhyaḥ
Ablativeआलस्यायाः
ā́lasyāyāḥ
आलस्याभ्याम्
ā́lasyābhyām
आलस्याभ्यः
ā́lasyābhyaḥ
Genitiveआलस्यायाः
ā́lasyāyāḥ
आलस्ययोः
ā́lasyayoḥ
आलस्यानाम्
ā́lasyānām
Locativeआलस्यायाम्
ā́lasyāyām
आलस्ययोः
ā́lasyayoḥ
आलस्यासु
ā́lasyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of आलस्य (ā́lasya)
SingularDualPlural
Nominativeआलस्यम्
ā́lasyam
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Vocativeआलस्य
ā́lasya
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Accusativeआलस्यम्
ā́lasyam
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Instrumentalआलस्येन
ā́lasyena
आलस्याभ्याम्
ā́lasyābhyām
आलस्यैः / आलस्येभिः¹
ā́lasyaiḥ / ā́lasyebhiḥ¹
Dativeआलस्याय
ā́lasyāya
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Ablativeआलस्यात्
ā́lasyāt
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Genitiveआलस्यस्य
ā́lasyasya
आलस्ययोः
ā́lasyayoḥ
आलस्यानाम्
ā́lasyānām
Locativeआलस्ये
ā́lasye
आलस्ययोः
ā́lasyayoḥ
आलस्येषु
ā́lasyeṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899), आलस्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 153, column 3.
  • Turner, Ralph Lilley (1969–1985), ā́lasya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
  • Apte, Vaman Shivram (1890), आलस्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 0:18:07