请输入您要查询的单词:

 

单词 आर्द्र
释义

आर्द्र

Hindi

Etymology

Learned borrowing from Sanskrit आर्द्र (ārdrá). Doublet of आला (ālā) and ओदा (odā).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɑːɾ.d̪ɾᵊ/, [äːɾ.d̪ɾᵊ]

Adjective

आर्द्र (ārdra) (indeclinable)

  1. (rare, formal) wet, moist, humid
    Synonyms: नम (nam), तर (tar), गीला (gīlā), ओदा (odā)

References

  • Dāsa, Śyāmasundara (1965–1975), आर्द्र”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
  • McGregor, Ronald Stuart (1993), आर्द्र”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Platts, John T. (1884), आर्द्र”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Sanskrit

Alternative scripts

Etymology

Derived from the root अर्द् (ard, to dissolve).[1]

Pronunciation

  • (Vedic) IPA(key): /ɑːɾ.dɾɐ́/
  • (Classical) IPA(key): /ˈɑːɾ.d̪ɾɐ/

Proper noun

आर्द्र (ārdrá) m

  1. name of a grandson of Pṛthu

Declension

Masculine a-stem declension of आर्द्र (ārdrá)
SingularDualPlural
Nominativeआर्द्रः
ārdráḥ
आर्द्रौ
ārdraú
आर्द्राः / आर्द्रासः¹
ārdrā́ḥ / ārdrā́saḥ¹
Vocativeआर्द्र
ā́rdra
आर्द्रौ
ā́rdrau
आर्द्राः / आर्द्रासः¹
ā́rdrāḥ / ā́rdrāsaḥ¹
Accusativeआर्द्रम्
ārdrám
आर्द्रौ
ārdraú
आर्द्रान्
ārdrā́n
Instrumentalआर्द्रेण
ārdréṇa
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रैः / आर्द्रेभिः¹
ārdraíḥ / ārdrébhiḥ¹
Dativeआर्द्राय
ārdrā́ya
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Ablativeआर्द्रात्
ārdrā́t
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Genitiveआर्द्रस्य
ārdrásya
आर्द्रयोः
ārdráyoḥ
आर्द्राणाम्
ārdrā́ṇām
Locativeआर्द्रे
ārdré
आर्द्रयोः
ārdráyoḥ
आर्द्रेषु
ārdréṣu
Notes
  • ¹Vedic

Noun

आर्द्र (ārdrá) n

  1. fresh ginger
  2. dampness, moisture

Declension

Neuter a-stem declension of आर्द्र (ārdrá)
SingularDualPlural
Nominativeआर्द्रम्
ārdrám
आर्द्रे
ārdré
आर्द्राणि / आर्द्रा¹
ārdrā́ṇi / ārdrā́¹
Vocativeआर्द्र
ā́rdra
आर्द्रे
ā́rdre
आर्द्राणि / आर्द्रा¹
ā́rdrāṇi / ā́rdrā¹
Accusativeआर्द्रम्
ārdrám
आर्द्रे
ārdré
आर्द्राणि / आर्द्रा¹
ārdrā́ṇi / ārdrā́¹
Instrumentalआर्द्रेण
ārdréṇa
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रैः / आर्द्रेभिः¹
ārdraíḥ / ārdrébhiḥ¹
Dativeआर्द्राय
ārdrā́ya
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Ablativeआर्द्रात्
ārdrā́t
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Genitiveआर्द्रस्य
ārdrásya
आर्द्रयोः
ārdráyoḥ
आर्द्राणाम्
ārdrā́ṇām
Locativeआर्द्रे
ārdré
आर्द्रयोः
ārdráyoḥ
आर्द्रेषु
ārdréṣu
Notes
  • ¹Vedic

Adjective

आर्द्र (ārdrá)

  1. wet, moist, damp
  2. fresh, not dry, succulent, green (as a plant), living
  3. fresh, new
  4. soft, tender, full of feeling, warm
  5. loose, flaccid

Declension

Masculine a-stem declension of आर्द्र (ārdrá)
SingularDualPlural
Nominativeआर्द्रः
ārdráḥ
आर्द्रौ
ārdraú
आर्द्राः / आर्द्रासः¹
ārdrā́ḥ / ārdrā́saḥ¹
Vocativeआर्द्र
ā́rdra
आर्द्रौ
ā́rdrau
आर्द्राः / आर्द्रासः¹
ā́rdrāḥ / ā́rdrāsaḥ¹
Accusativeआर्द्रम्
ārdrám
आर्द्रौ
ārdraú
आर्द्रान्
ārdrā́n
Instrumentalआर्द्रेण
ārdréṇa
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रैः / आर्द्रेभिः¹
ārdraíḥ / ārdrébhiḥ¹
Dativeआर्द्राय
ārdrā́ya
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Ablativeआर्द्रात्
ārdrā́t
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Genitiveआर्द्रस्य
ārdrásya
आर्द्रयोः
ārdráyoḥ
आर्द्राणाम्
ārdrā́ṇām
Locativeआर्द्रे
ārdré
आर्द्रयोः
ārdráyoḥ
आर्द्रेषु
ārdréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आर्द्रा (ārdrā́)
SingularDualPlural
Nominativeआर्द्रा
ārdrā́
आर्द्रे
ārdré
आर्द्राः
ārdrā́ḥ
Vocativeआर्द्रे
ā́rdre
आर्द्रे
ā́rdre
आर्द्राः
ā́rdrāḥ
Accusativeआर्द्राम्
ārdrā́m
आर्द्रे
ārdré
आर्द्राः
ārdrā́ḥ
Instrumentalआर्द्रया / आर्द्रा¹
ārdráyā / ārdrā́¹
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्राभिः
ārdrā́bhiḥ
Dativeआर्द्रायै
ārdrā́yai
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्राभ्यः
ārdrā́bhyaḥ
Ablativeआर्द्रायाः
ārdrā́yāḥ
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्राभ्यः
ārdrā́bhyaḥ
Genitiveआर्द्रायाः
ārdrā́yāḥ
आर्द्रयोः
ārdráyoḥ
आर्द्राणाम्
ārdrā́ṇām
Locativeआर्द्रायाम्
ārdrā́yām
आर्द्रयोः
ārdráyoḥ
आर्द्रासु
ārdrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of आर्द्र (ārdrá)
SingularDualPlural
Nominativeआर्द्रम्
ārdrám
आर्द्रे
ārdré
आर्द्राणि / आर्द्रा¹
ārdrā́ṇi / ārdrā́¹
Vocativeआर्द्र
ā́rdra
आर्द्रे
ā́rdre
आर्द्राणि / आर्द्रा¹
ā́rdrāṇi / ā́rdrā¹
Accusativeआर्द्रम्
ārdrám
आर्द्रे
ārdré
आर्द्राणि / आर्द्रा¹
ārdrā́ṇi / ārdrā́¹
Instrumentalआर्द्रेण
ārdréṇa
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रैः / आर्द्रेभिः¹
ārdraíḥ / ārdrébhiḥ¹
Dativeआर्द्राय
ārdrā́ya
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Ablativeआर्द्रात्
ārdrā́t
आर्द्राभ्याम्
ārdrā́bhyām
आर्द्रेभ्यः
ārdrébhyaḥ
Genitiveआर्द्रस्य
ārdrásya
आर्द्रयोः
ārdráyoḥ
आर्द्राणाम्
ārdrā́ṇām
Locativeआर्द्रे
ārdré
आर्द्रयोः
ārdráyoḥ
आर्द्रेषु
ārdréṣu
Notes
  • ¹Vedic

Derived terms

  • आर्द्रक (ārdraka) (see there for further descendants)

Descendants

References

  1. Monier Williams (1899), आर्द्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 152, column 1.

Further reading

  • Apte, Vaman Shivram (1890), आर्द्र”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Turner, Ralph Lilley (1969–1985), ārdrá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 61
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 17:30:55