请输入您要查询的单词:

 

单词 आर्तव
释义

आर्तव

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of ऋतु (ṛtú, season, period of time).

Pronunciation

  • (Vedic) IPA(key): /ɑːɾ.t̪ɐ.ʋɐ́/
  • (Classical) IPA(key): /ˈɑːɾ.t̪ɐ.ʋɐ/

Adjective

आर्तव (ārtavá)

  1. belonging or conforming to seasons or periods of time, seasonable

Noun

आर्तव (ārtavá) m

  1. a section of the year, a combination of many seasons
    • c. 1200 BCE – 1000 BCE, Atharvaveda 5.28.2:
      अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च ।
      आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥
      agniḥ sūryaścandramā bhūmirāpo dyaurantarikṣaṃ pradiśo diśaśca .
      ārtavā ṛtubhiḥ saṃvidānā anena mā trivṛtā pārayantu .
      May Agni, Sun, and Moon, and Earth, and Waters, Sky, Air, the Quarters and the Points between them,
      And Parts of Years accordant with the Seasons by this three-threaded Amulet preserve me.

Declension

Masculine a-stem declension of आर्तव (ārtavá)
SingularDualPlural
Nominativeआर्तवः
ārtaváḥ
आर्तवौ
ārtavaú
आर्तवाः / आर्तवासः¹
ārtavā́ḥ / ārtavā́saḥ¹
Vocativeआर्तव
ā́rtava
आर्तवौ
ā́rtavau
आर्तवाः / आर्तवासः¹
ā́rtavāḥ / ā́rtavāsaḥ¹
Accusativeआर्तवम्
ārtavám
आर्तवौ
ārtavaú
आर्तवान्
ārtavā́n
Instrumentalआर्तवेन
ārtavéna
आर्तवाभ्याम्
ārtavā́bhyām
आर्तवैः / आर्तवेभिः¹
ārtavaíḥ / ārtavébhiḥ¹
Dativeआर्तवाय
ārtavā́ya
आर्तवाभ्याम्
ārtavā́bhyām
आर्तवेभ्यः
ārtavébhyaḥ
Ablativeआर्तवात्
ārtavā́t
आर्तवाभ्याम्
ārtavā́bhyām
आर्तवेभ्यः
ārtavébhyaḥ
Genitiveआर्तवस्य
ārtavásya
आर्तवयोः
ārtaváyoḥ
आर्तवानाम्
ārtavā́nām
Locativeआर्तवे
ārtavé
आर्तवयोः
ārtaváyoḥ
आर्तवेषु
ārtavéṣu
Notes
  • ¹Vedic

Noun

आर्तव (ārtavá) n

  1. menstruation, the menstrual discharge
    • c. 700 BCE, Śatapatha Brāhmaṇa
    • c. 600 BCE, Suśruta, Suśruta Saṃhitā
    • c. 200 BCE – 200 CE, Manusmṛti

Declension

Neuter a-stem declension of आर्तव (ārtavá)
SingularDualPlural
Nominativeआर्तवम्
ārtavám
आर्तवे
ārtavé
आर्तवानि / आर्तवा¹
ārtavā́ni / ārtavā́¹
Vocativeआर्तव
ā́rtava
आर्तवे
ā́rtave
आर्तवानि / आर्तवा¹
ā́rtavāni / ā́rtavā¹
Accusativeआर्तवम्
ārtavám
आर्तवे
ārtavé
आर्तवानि / आर्तवा¹
ārtavā́ni / ārtavā́¹
Instrumentalआर्तवेन
ārtavéna
आर्तवाभ्याम्
ārtavā́bhyām
आर्तवैः / आर्तवेभिः¹
ārtavaíḥ / ārtavébhiḥ¹
Dativeआर्तवाय
ārtavā́ya
आर्तवाभ्याम्
ārtavā́bhyām
आर्तवेभ्यः
ārtavébhyaḥ
Ablativeआर्तवात्
ārtavā́t
आर्तवाभ्याम्
ārtavā́bhyām
आर्तवेभ्यः
ārtavébhyaḥ
Genitiveआर्तवस्य
ārtavásya
आर्तवयोः
ārtaváyoḥ
आर्तवानाम्
ārtavā́nām
Locativeआर्तवे
ārtavé
आर्तवयोः
ārtaváyoḥ
आर्तवेषु
ārtavéṣu
Notes
  • ¹Vedic

Descendants

  • Malayalam: ആർത്തവം (ārttavaṃ)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 19:02:56