请输入您要查询的单词:

 

单词 आनन्ददत्त
释义

आनन्ददत्त

Sanskrit

Alternative scripts

Etymology

From आनन्द (ānandá, happiness, sexual pleasure) + दत्त (dattá, given, gift), literally the gift of sexual pleasure.

Pronunciation

  • (Vedic) IPA(key): /ɑː.n̪ɐn̪.d̪ɐ.d̪ɐt̪.t̪ɐ/, [ɑː.n̪ɐn̪.d̪ɐ.d̪ɐt̪̚.t̪ɐ]
  • (Classical) IPA(key): /ɑː.n̪ɐn̪.d̪ɐˈd̪ɐt̪.t̪ɐ/, [ɑː.n̪ɐn̪.d̪ɐˈd̪ɐt̪̚.t̪ɐ]

Noun

आनन्ददत्त (ānandadatta) m

  1. the penis
    Synonyms: see Thesaurus:शिश्न

Declension

Masculine a-stem declension of आनन्ददत्त (ānandadatta)
SingularDualPlural
Nominativeआनन्ददत्तः
ānandadattaḥ
आनन्ददत्तौ
ānandadattau
आनन्ददत्ताः / आनन्ददत्तासः¹
ānandadattāḥ / ānandadattāsaḥ¹
Vocativeआनन्ददत्त
ānandadatta
आनन्ददत्तौ
ānandadattau
आनन्ददत्ताः / आनन्ददत्तासः¹
ānandadattāḥ / ānandadattāsaḥ¹
Accusativeआनन्ददत्तम्
ānandadattam
आनन्ददत्तौ
ānandadattau
आनन्ददत्तान्
ānandadattān
Instrumentalआनन्ददत्तेन
ānandadattena
आनन्ददत्ताभ्याम्
ānandadattābhyām
आनन्ददत्तैः / आनन्ददत्तेभिः¹
ānandadattaiḥ / ānandadattebhiḥ¹
Dativeआनन्ददत्ताय
ānandadattāya
आनन्ददत्ताभ्याम्
ānandadattābhyām
आनन्ददत्तेभ्यः
ānandadattebhyaḥ
Ablativeआनन्ददत्तात्
ānandadattāt
आनन्ददत्ताभ्याम्
ānandadattābhyām
आनन्ददत्तेभ्यः
ānandadattebhyaḥ
Genitiveआनन्ददत्तस्य
ānandadattasya
आनन्ददत्तयोः
ānandadattayoḥ
आनन्ददत्तानाम्
ānandadattānām
Locativeआनन्ददत्ते
ānandadatte
आनन्ददत्तयोः
ānandadattayoḥ
आनन्ददत्तेषु
ānandadatteṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899) , आनन्ददत्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 140, column 1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/3 23:44:40