请输入您要查询的单词:

 

单词 आधाय
释义

आधाय

Prakrit

Adjective

आधाय (ādhāya)

  1. Devanagari script form of 𑀆𑀥𑀸𑀬

Declension

Maharastri declension of आधाय (masculine)
singularplural
Nominativeआधायो (ādhāyo)आधाया (ādhāyā)
Accusativeआधायं (ādhāyaṃ)आधाये (ādhāye) or आधाया (ādhāyā)
Instrumentalआधायेण (ādhāyeṇa) or आधायेणं (ādhāyeṇaṃ)आधायेहि (ādhāyehi) or आधायेहिं (ādhāyehiṃ)
Dativeआधायाअ (ādhāyāa)
Ablativeआधायाओ (ādhāyāo) or आधायाउ (ādhāyāu) or आधाया (ādhāyā) or आधायाहि (ādhāyāhi) or आधायाहिंतो (ādhāyāhiṃto)
Genitiveआधायस्स (ādhāyassa)आधायाण (ādhāyāṇa) or आधायाणं (ādhāyāṇaṃ)
Locativeआधायम्मि (ādhāyammi) or आधाये (ādhāye)आधायेसु (ādhāyesu) or आधायेसुं (ādhāyesuṃ)
Vocativeआधाय (ādhāya) or आधाया (ādhāyā)आधाया (ādhāyā)
Maharastri declension of आधाया (feminine)
singularplural
Nominativeआधाया (ādhāyā)आधायाओ (ādhāyāo) or आधायाउ (ādhāyāu) or आधाया (ādhāyā)
Accusativeआधायं (ādhāyaṃ)आधायाओ (ādhāyāo) or आधायाउ (ādhāyāu) or आधाया (ādhāyā)
Instrumentalआधायाए (ādhāyāe) or आधायाइ (ādhāyāi) or आधायाअ (ādhāyāa)आधायाहि (ādhāyāhi) or आधायाहिं (ādhāyāhiṃ)
Dative
Ablativeआधायाओ (ādhāyāo) or आधायाउ (ādhāyāu)आधायाहिंतो (ādhāyāhiṃto)
Genitiveआधायाए (ādhāyāe) or आधायाइ (ādhāyāi) or आधायाअ (ādhāyāa)आधायाण (ādhāyāṇa) or आधायाणं (ādhāyāṇaṃ)
Locativeआधायाए (ādhāyāe) or आधायाइ (ādhāyāi) or आधायाअ (ādhāyāa)आधायासु (ādhāyāsu) or आधायासुं (ādhāyāsuṃ)
Vocativeआधाये (ādhāye) or आधाया (ādhāyā)आधायाओ (ādhāyāo) or आधायाउ (ādhāyāu) or आधाया (ādhāyā)
Maharastri declension of आधाय (neuter)
singularplural
Nominativeआधायं (ādhāyaṃ)आधायाइं (ādhāyāiṃ) or आधायाइ (ādhāyāi)
Accusativeआधायं (ādhāyaṃ)आधायाइं (ādhāyāiṃ) or आधायाइ (ādhāyāi)
Instrumentalआधायेण (ādhāyeṇa) or आधायेणं (ādhāyeṇaṃ)आधायेहि (ādhāyehi) or आधायेहिं (ādhāyehiṃ)
Dativeआधायाअ (ādhāyāa)
Ablativeआधायाओ (ādhāyāo) or आधायाउ (ādhāyāu) or आधाया (ādhāyā) or आधायाहि (ādhāyāhi) or आधायाहिंतो (ādhāyāhiṃto)
Genitiveआधायस्स (ādhāyassa)आधायाण (ādhāyāṇa) or आधायाणं (ādhāyāṇaṃ)
Locativeआधायम्मि (ādhāyammi) or आधाये (ādhāye)आधायेसु (ādhāyesu) or आधायेसुं (ādhāyesuṃ)
Vocativeआधाय (ādhāya) or आधाया (ādhāyā)आधायाइं (ādhāyāiṃ) or आधायाइ (ādhāyāi)

Sanskrit

Alternative scripts

Etymology

From आ- (ā-) + धा (dhā, root) + -य (-ya).

Pronunciation

  • (Vedic) IPA(key): /ɑː.dʱɑː.jɐ/
  • (Classical) IPA(key): /ɑːˈd̪ʱɑː.jɐ/

Verb

आधाय (ādhāya)

  1. conjunctive form of आधा (ādhā)
    • c. 400 BCE, Mahābhārata 5.191.8:
      अन्यं राजानम्आधाय पाञ्चालेषु नरेश्वरम् ।
      घातयिष्याम नृपतिं पाञ्चालं सशिखण्डिनम् ॥
      anyaṃ rājānamādhāya pāñcāleṣu nareśvaram .
      ghātayiṣyāma nṛpatiṃ pāñcālaṃ saśikhaṇḍinam .
      Having appointed another king as the people's lord, we will kill the Pāñcāla king along with Śikhaṇḍin.

References

  • Monier Williams (1899), आधाय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 138, column 2.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 0:09:26