请输入您要查询的单词:

 

单词 आत्मग्लानि
释义

आत्मग्लानि

Hindi

Etymology

Learned borrowing from New Sanskrit आत्मग्लानि (ātmaglāni); equivalent to आत्म- (ātm-) + ग्लानि (glāni).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɑːt̪.məɡ.lɑː.niː/, [äːt̪.məɡ.l̪äː.n̪iː]

Noun

आत्मग्लानि (ātmaglāni) f (formal)

  1. regret, depression
    Synonyms: पश्चात्ताप (paścāttāp), पछतावा (pachtāvā)

Declension

Further reading

  • McGregor, Ronald Stuart (1993) , आत्मग्लानि”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Alternative scripts

Etymology

From आत्मन् (ātmán, soul, self) + ग्लानि (glāní, exhaustion, fatigue).

Pronunciation

  • (Classical) IPA(key): /ɑːt̪.mɐɡˈl̪ɑː.n̪i/

Noun

आत्मग्लानि (ātmaglāni) f

  1. (New Sanskrit) regret, depression

Declension

Feminine i-stem declension of आत्मग्लानि (ātmaglāni)
SingularDualPlural
Nominativeआत्मग्लानिः
ātmaglāniḥ
आत्मग्लानी
ātmaglānī
आत्मग्लानयः
ātmaglānayaḥ
Vocativeआत्मग्लाने
ātmaglāne
आत्मग्लानी
ātmaglānī
आत्मग्लानयः
ātmaglānayaḥ
Accusativeआत्मग्लानिम्
ātmaglānim
आत्मग्लानी
ātmaglānī
आत्मग्लानीः
ātmaglānīḥ
Instrumentalआत्मग्लान्या
ātmaglānyā
आत्मग्लानिभ्याम्
ātmaglānibhyām
आत्मग्लानिभिः
ātmaglānibhiḥ
Dativeआत्मग्लानये / आत्मग्लान्ये¹ / आत्मग्लान्यै²
ātmaglānaye / ātmaglānye¹ / ātmaglānyai²
आत्मग्लानिभ्याम्
ātmaglānibhyām
आत्मग्लानिभ्यः
ātmaglānibhyaḥ
Ablativeआत्मग्लानेः / आत्मग्लान्याः²
ātmaglāneḥ / ātmaglānyāḥ²
आत्मग्लानिभ्याम्
ātmaglānibhyām
आत्मग्लानिभ्यः
ātmaglānibhyaḥ
Genitiveआत्मग्लानेः / आत्मग्लान्याः²
ātmaglāneḥ / ātmaglānyāḥ²
आत्मग्लान्योः
ātmaglānyoḥ
आत्मग्लानीनाम्
ātmaglānīnām
Locativeआत्मग्लानौ / आत्मग्लान्याम्²
ātmaglānau / ātmaglānyām²
आत्मग्लान्योः
ātmaglānyoḥ
आत्मग्लानिषु
ātmaglāniṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 17:16:18