请输入您要查询的单词:

 

单词 आगस्
释义

आगस्

Sanskrit

Etymology

From Proto-Indo-European *Hā́gas, from Proto-Indo-Iranian *Hā́gas, from Proto-Indo-European *h₂ég-os ~ *h₂ég-es-, from *h₂eg- (sin, crime, fault). Cognate with Ancient Greek ἄγος (ágos, pollution, guilt), Old English acan (whence English ache).

Pronunciation

  • (Vedic) IPA(key): /ɑ́ː.ɡɐs̪/
  • (Classical) IPA(key): /ˈɑː.ɡɐs̪/

Noun

आगस् (ā́gas) n

  1. transgression, offence, injury, sin, fault
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.57.4:
      ऋधक्सा वो मरुतो दिद्युदस्तु यद्व आगः पुरुषता कराम ।
      मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ॥
      ṛdhaksā vo maruto didyudastu yadva āgaḥ puruṣatā karāma .
      mā vastasyāmapi bhūmā yajatrā asme vo astu sumatiścaniṣṭhā .
      Far from us be your blazing dart, O Maruts, when we, through human frailty, commit a sin against you.
      Let us not be exposed to that, ye Holy! May your most loving favour still attend us.

Declension

Neuter as-stem declension of आगस् (ā́gas)
SingularDualPlural
Nominativeआगः
ā́gaḥ
आगसी
ā́gasī
आगांसि
ā́gāṃsi
Vocativeआगः
ā́gaḥ
आगसी
ā́gasī
आगांसि
ā́gāṃsi
Accusativeआगः
ā́gaḥ
आगसी
ā́gasī
आगांसि
ā́gāṃsi
Instrumentalआगसा
ā́gasā
आगोभ्याम्
ā́gobhyām
आगोभिः
ā́gobhiḥ
Dativeआगसे
ā́gase
आगोभ्याम्
ā́gobhyām
आगोभ्यः
ā́gobhyaḥ
Ablativeआगसः
ā́gasaḥ
आगोभ्याम्
ā́gobhyām
आगोभ्यः
ā́gobhyaḥ
Genitiveआगसः
ā́gasaḥ
आगसोः
ā́gasoḥ
आगसाम्
ā́gasām
Locativeआगसि
ā́gasi
आगसोः
ā́gasoḥ
आगःसु
ā́gaḥsu
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/8 21:57:58