请输入您要查询的单词:

 

单词 आगच्छति
释义

आगच्छति

Sanskrit

Etymology

From आ- (ā-) + गच्छति (gacchati).

Pronunciation

  • (Vedic) IPA(key): /ɑː.ɡɐt.t͡ɕʰɐ.t̪i/, [ɑː.ɡɐt̚.t͡ɕʰɐ.t̪i]
  • (Classical) IPA(key): /ɑːˈɡɐt.t͡ɕʰɐ.t̪i/, [ɑːˈɡɐt̚.t͡ɕʰɐ.t̪i]

Verb

आगच्छति (āgacchati) (root आगम्)

  1. (intransitive) to come — to move from further away to nearer to.
    सा प्रतिदिनं विद्यालयात् आगच्छति
    sā pratidinaṃ vidyālayāt āgacchati.
    She daily comes from the school.
    भवान् कुतः आगच्छति?
    bhavān kutaḥ āgacchati?
    Where do you come from? (Literally: From where do you come?)
  2. to return, to come back
    भवन्तं दृष्टुं सः पुनः आगच्छति किल?
    bhavantaṃ dṛṣṭuṃ saḥ punaḥ āgacchati kila?
    He comes back to see you, doesn't he?
    (सः) बहिः गतवान्, इदानीं आगच्छति
    (saḥ) bahiḥ gatavān, idānīṃ āgacchati
    (He) has gone out, (he) comes back soon.
  3. to get, to bring (something)
    गोविन्द, आपणं गत्वा आगच्छति वा?
    govinda, āpaṇaṃ gatvā āgacchati vā?
    Govind, having gone to the shop will you get (something)?
  4. to appear, to manifest itself
    सामान्यतः, शिरोवेदना तदा तदा आगच्छति
    sāmānyataḥ, śirovedanā tadā tadā āgacchati.
    Generally, the headache comes now and then.
  5. to arrive at
    यानं दशवादने आगच्छति
    yānaṃ daśavādane āgacchati
    The bus arrives at 10 o'clock.
  6. to reach
  7. to fall into (any state of mind)
  8. to meet (with someone)
  9. to have recourse to
  10. to attain
  11. to germinate
    तण्डुलः धान्यतः आगच्छति
    taṇḍulaḥ dhānyataḥ āgacchati
    Uncooked rice germinates from the grain.
    अन्नं तण्डुलतः आगच्छति
    annaṃ taṇḍulataḥ āgacchati
    Cooked rice germinates from uncooked rice.

Conjugation

Conjugation of आगच्छति (āgacchati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personआगच्छति
āgacchati
आगच्छतः
āgacchataḥ
आगच्छन्ति
āgacchanti
आगच्छते
āgacchate
आगच्छेते
āgacchete
आगच्छन्ते
āgacchante
आगम्यते
āgamyate
आगम्येते
āgamyete
आगम्यन्ते
āgamyante
2nd personआगच्छसि
āgacchasi
आगच्छथः
āgacchathaḥ
आगच्छथ
āgacchatha
आगच्छसे
āgacchase
आगच्छेथे
āgacchethe
आगच्छध्वे
āgacchadhve
आगम्यसे
āgamyase
आगम्येथे
āgamyethe
आगम्येध्वे
āgamyedhve
1st personआगच्छामि
āgacchāmi
आगच्छावः
āgacchāvaḥ
आगच्छामः
āgacchāmaḥ
आगच्छे
āgacche
आगच्छावहे
āgacchāvahe
आगच्छामहे
āgacchāmahe
आगम्ये
āgamye
आगम्यावहे
āgamyāvahe
आगम्यामहे
āgamyāmahe
Past tense (Imperfective)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personआगच्छत्
āgacchat
आगच्छताम्
āgacchatām
आगच्छन्
āgacchan
आगच्छत
āgacchata
आगच्छेताम्
āgacchetām
आगच्छन्त
āgacchanta
आगम्यत
āgamyata
आगम्येताम्
āgamyetām
आगम्यन्त
āgamyanta
2nd personआगच्छः
āgacchaḥ
आगच्छतम्
āgacchatam
आगच्छत
āgacchata
आगच्छथाः
āgacchathāḥ
आगच्छेथाम्
āgacchethām
आगच्छध्वम्
āgacchadhvam
आगम्यथाः
āgamyathāḥ
आगम्येथाम्
āgamyethām
आगम्यध्वम्
āgamyadhvam
1st personआगच्छम्
āgaccham
आगच्छाव
āgacchāva
आगच्छाम
āgacchāma
आगच्छे
āgacche
आगच्छावहि
āgacchāvahi
आगच्छामहि
āgacchāmahi
आगम्ये
āgamye
आगम्यावहि
āgamyāvahi
आगम्यामहि
āgamyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personआगच्छतु
āgacchatu
आगच्छताम्
āgacchatām
आगच्छन्तु
āgacchantu
आगच्छताम्
āgacchatām
आगच्छेताम्
āgacchetām
आगच्छन्ताम्
āgacchantām
आगम्यताम्
āgamyatām
आगम्येताम्
āgamyetām
आगम्यन्ताम्
āgamyantām
2nd personआगच्छ
āgaccha
आगच्छतम्
āgacchatam
आगच्छत
āgacchata
आगच्छस्व
āgacchasva
आगच्छेथाम्
āgacchethām
आगच्छध्वम्
āgacchadhvam
आगम्यस्व
āgamyasva
आगम्येथाम्
āgamyethām
आगम्यध्वम्
āgamyadhvam
1st personआगच्छानि
āgacchāni
आगच्छाव
āgacchāva
आगच्छाम
āgacchāma
आगच्छै
āgacchai
आगच्छावहै
āgacchāvahai
आगच्छामहै
āgacchāmahai
आगम्यै
āgamyai
आगम्यावहै
āgamyāvahai
आगम्यामहै
āgamyāmahai
Potential mood / Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personआगच्छेत्
āgacchet
आगच्छेताम्
āgacchetām
आगच्छेयुः
āgaccheyuḥ
आगच्छेत
āgaccheta
आगच्छेयाताम्
āgaccheyātām
आगच्छेरन्
āgaccheran
आगम्येत
āgamyeta
आगम्येयाताम्
āgamyeyātām
आगम्येरन्
āgamyeran
2nd personआगच्छेः
āgaccheḥ
आगच्छेतम्
āgacchetam
आगच्छेत
āgaccheta
आगच्छेथाः
āgacchethāḥ
आगच्छेयाथाम्
āgaccheyāthām
आगच्छेध्वम्
āgacchedhvam
आगम्येथाः
āgamyethāḥ
आगम्येयाथाम्
āgamyeyāthām
आगम्येध्वम्
āgamyedhvam
1st personआगच्छेयम्
āgaccheyam
आगच्छेव
āgaccheva
आगच्छेम
āgacchema
आगच्छेय
āgaccheya
आगच्छेवहि
āgacchevahi
आगच्छेमहि
āgacchemahi
आगम्येय
āgamyeya
आगम्येवहि
āgamyevahi
आगम्येमहि
āgamyemahi
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 19:09:37