请输入您要查询的单词:

 

单词 आकृत
释义

आकृत

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /ɑːk.ɾɪt̪/, [äːk.ɾɪt̪]

Etymology 1

Learned borrowing from Sanskrit आकृत (ākṛta).

Adjective

आकृत (ākŕt) (indeclinable)

  1. (formal, rare) fixed, arranged, built

Etymology 2

Semi-learned borrowing from Sanskrit आकृति (ākṛti).

Noun

आकृत (ākŕt) f

  1. Synonym of आकृति (ākŕti, shape, form, figure)

Declension

References

  • Syamasundara Dasa (1965–1975) , आकृत”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.

Sanskrit

Alternative scripts

Etymology

From आ- (ā-) + कृ (kṛ) + -त (-ta).

Pronunciation

  • (Vedic) IPA(key): /ɑː.kr̩.t̪ɐ/
  • (Classical) IPA(key): /ˈɑː.kr̩.t̪ɐ/

Adjective

आकृत (ākṛta)

  1. arranged, built (as a house)
  2. done (as evil or good)
  3. fixed

Declension

Masculine a-stem declension of आकृत (ākṛta)
SingularDualPlural
Nominativeआकृतः
ākṛtaḥ
आकृतौ
ākṛtau
आकृताः / आकृतासः¹
ākṛtāḥ / ākṛtāsaḥ¹
Vocativeआकृत
ākṛta
आकृतौ
ākṛtau
आकृताः / आकृतासः¹
ākṛtāḥ / ākṛtāsaḥ¹
Accusativeआकृतम्
ākṛtam
आकृतौ
ākṛtau
आकृतान्
ākṛtān
Instrumentalआकृतेन
ākṛtena
आकृताभ्याम्
ākṛtābhyām
आकृतैः / आकृतेभिः¹
ākṛtaiḥ / ākṛtebhiḥ¹
Dativeआकृताय
ākṛtāya
आकृताभ्याम्
ākṛtābhyām
आकृतेभ्यः
ākṛtebhyaḥ
Ablativeआकृतात्
ākṛtāt
आकृताभ्याम्
ākṛtābhyām
आकृतेभ्यः
ākṛtebhyaḥ
Genitiveआकृतस्य
ākṛtasya
आकृतयोः
ākṛtayoḥ
आकृतानाम्
ākṛtānām
Locativeआकृते
ākṛte
आकृतयोः
ākṛtayoḥ
आकृतेषु
ākṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आकृता (ākṛtā)
SingularDualPlural
Nominativeआकृता
ākṛtā
आकृते
ākṛte
आकृताः
ākṛtāḥ
Vocativeआकृते
ākṛte
आकृते
ākṛte
आकृताः
ākṛtāḥ
Accusativeआकृताम्
ākṛtām
आकृते
ākṛte
आकृताः
ākṛtāḥ
Instrumentalआकृतया / आकृता¹
ākṛtayā / ākṛtā¹
आकृताभ्याम्
ākṛtābhyām
आकृताभिः
ākṛtābhiḥ
Dativeआकृतायै
ākṛtāyai
आकृताभ्याम्
ākṛtābhyām
आकृताभ्यः
ākṛtābhyaḥ
Ablativeआकृतायाः
ākṛtāyāḥ
आकृताभ्याम्
ākṛtābhyām
आकृताभ्यः
ākṛtābhyaḥ
Genitiveआकृतायाः
ākṛtāyāḥ
आकृतयोः
ākṛtayoḥ
आकृतानाम्
ākṛtānām
Locativeआकृतायाम्
ākṛtāyām
आकृतयोः
ākṛtayoḥ
आकृतासु
ākṛtāsu
Notes
  • ¹Vedic
Neuter a-stem declension of आकृत (ākṛta)
SingularDualPlural
Nominativeआकृतम्
ākṛtam
आकृते
ākṛte
आकृतानि / आकृता¹
ākṛtāni / ākṛtā¹
Vocativeआकृत
ākṛta
आकृते
ākṛte
आकृतानि / आकृता¹
ākṛtāni / ākṛtā¹
Accusativeआकृतम्
ākṛtam
आकृते
ākṛte
आकृतानि / आकृता¹
ākṛtāni / ākṛtā¹
Instrumentalआकृतेन
ākṛtena
आकृताभ्याम्
ākṛtābhyām
आकृतैः / आकृतेभिः¹
ākṛtaiḥ / ākṛtebhiḥ¹
Dativeआकृताय
ākṛtāya
आकृताभ्याम्
ākṛtābhyām
आकृतेभ्यः
ākṛtebhyaḥ
Ablativeआकृतात्
ākṛtāt
आकृताभ्याम्
ākṛtābhyām
आकृतेभ्यः
ākṛtebhyaḥ
Genitiveआकृतस्य
ākṛtasya
आकृतयोः
ākṛtayoḥ
आकृतानाम्
ākṛtānām
Locativeआकृते
ākṛte
आकृतयोः
ākṛtayoḥ
आकृतेषु
ākṛteṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , आकृत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 127.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 1:34:37