请输入您要查询的单词:

 

单词 अस्पृश्यता
释义

अस्पृश्यता

Hindi

Etymology

From अ- (a-) + स्पृश्य (spŕśya) + -ता (-tā), from Sanskrit.

Pronunciation

  • (Delhi Hindi) IPA(key): /əs.pɾɪʃ.jə.t̪ɑː/, [əs̪.pɾɪʃ.jə.t̪äː]

Noun

अस्पृश्यता (aspŕśyatā) f (rare, formal)

  1. untouchability
    Synonym: छुआछूत (chuāchūt)

Declension

Descendants

  • Sanskrit: अस्पृश्यता (aspṛśyatā)

Further reading

  • Dāsa, Śyāmasundara (1965–1975), अस्पृश्यता”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha

Sanskrit

Alternative scripts

Etymology

Borrowed from Hindi अस्पृश्यता (aspŕśyatā), which is itself made up of Sanskrit affixes and words. Equal to अ- (a-) + स्पृश्य (spṛśya) + -ता (-tā).

Pronunciation

  • (Classical) IPA(key): /ɐs̪ˈpr̩ɕ.jɐ.t̪ɑː/

Noun

अस्पृश्यता (aspṛśyatā) f

  1. (neologism) untouchability

Declension

Feminine ā-stem declension of अस्पृश्यता (aspṛśyatā)
SingularDualPlural
Nominativeअस्पृश्यता
aspṛśyatā
अस्पृश्यते
aspṛśyate
अस्पृश्यताः
aspṛśyatāḥ
Vocativeअस्पृश्यते
aspṛśyate
अस्पृश्यते
aspṛśyate
अस्पृश्यताः
aspṛśyatāḥ
Accusativeअस्पृश्यताम्
aspṛśyatām
अस्पृश्यते
aspṛśyate
अस्पृश्यताः
aspṛśyatāḥ
Instrumentalअस्पृश्यतया / अस्पृश्यता¹
aspṛśyatayā / aspṛśyatā¹
अस्पृश्यताभ्याम्
aspṛśyatābhyām
अस्पृश्यताभिः
aspṛśyatābhiḥ
Dativeअस्पृश्यतायै
aspṛśyatāyai
अस्पृश्यताभ्याम्
aspṛśyatābhyām
अस्पृश्यताभ्यः
aspṛśyatābhyaḥ
Ablativeअस्पृश्यतायाः
aspṛśyatāyāḥ
अस्पृश्यताभ्याम्
aspṛśyatābhyām
अस्पृश्यताभ्यः
aspṛśyatābhyaḥ
Genitiveअस्पृश्यतायाः
aspṛśyatāyāḥ
अस्पृश्यतयोः
aspṛśyatayoḥ
अस्पृश्यतानाम्
aspṛśyatānām
Locativeअस्पृश्यतायाम्
aspṛśyatāyām
अस्पृश्यतयोः
aspṛśyatayoḥ
अस्पृश्यतासु
aspṛśyatāsu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 5:44:01