请输入您要查询的单词:

 

单词 असिर
释义

असिर

Sanskrit

Etymology

अस् क्षेपे किरच्

Pronunciation

  • (Vedic) IPA(key): /ɐ.s̪i.ɽɐ/
  • (Classical) IPA(key): /ˈɐ.s̪i.ɽɐ/

Noun

असिर (asira) m

  1. ray, beam
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.76.4.यः सूर्यस्य असिरेण मृज्यते।
  2. arrow

Declension

Masculine a-stem declension of असिर (asira)
SingularDualPlural
Nominativeअसिरः
asiraḥ
असिरौ
asirau
असिराः / असिरासः¹
asirāḥ / asirāsaḥ¹
Vocativeअसिर
asira
असिरौ
asirau
असिराः / असिरासः¹
asirāḥ / asirāsaḥ¹
Accusativeअसिरम्
asiram
असिरौ
asirau
असिरान्
asirān
Instrumentalअसिरेण
asireṇa
असिराभ्याम्
asirābhyām
असिरैः / असिरेभिः¹
asiraiḥ / asirebhiḥ¹
Dativeअसिराय
asirāya
असिराभ्याम्
asirābhyām
असिरेभ्यः
asirebhyaḥ
Ablativeअसिरात्
asirāt
असिराभ्याम्
asirābhyām
असिरेभ्यः
asirebhyaḥ
Genitiveअसिरस्य
asirasya
असिरयोः
asirayoḥ
असिराणाम्
asirāṇām
Locativeअसिरे
asire
असिरयोः
asirayoḥ
असिरेषु
asireṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 20:27:05