请输入您要查询的单词:

 

单词 असार
释义

असार

Hindi

Etymology

Borrowed from Sanskrit असार (asāra) or compounded from अ- (a-) + सार (sāra).

Pronunciation

  • IPA(key): /ə.sɑːɾ/, [ə.s̪äːɾ]

Adjective

असार (asār)

  1. worthless, sapless
  2. without content, empty, senseless

Sanskrit

Alternative scripts

Etymology

From अ- (a-) + सार (sāra).

Pronunciation

  • (Vedic) IPA(key): /ɐ.s̪ɑː.ɾɐ/
  • (Classical) IPA(key): /ɐˈs̪ɑː.ɾɐ/

Adjective

असार (asāra)

  1. sapless, without strength or value, without vigour, spoiled, unfit, unprofitable
  2. faithless

Declension

Masculine a-stem declension of असार (asāra)
SingularDualPlural
Nominativeअसारः
asāraḥ
असारौ
asārau
असाराः / असारासः¹
asārāḥ / asārāsaḥ¹
Vocativeअसार
asāra
असारौ
asārau
असाराः / असारासः¹
asārāḥ / asārāsaḥ¹
Accusativeअसारम्
asāram
असारौ
asārau
असारान्
asārān
Instrumentalअसारेण
asāreṇa
असाराभ्याम्
asārābhyām
असारैः / असारेभिः¹
asāraiḥ / asārebhiḥ¹
Dativeअसाराय
asārāya
असाराभ्याम्
asārābhyām
असारेभ्यः
asārebhyaḥ
Ablativeअसारात्
asārāt
असाराभ्याम्
asārābhyām
असारेभ्यः
asārebhyaḥ
Genitiveअसारस्य
asārasya
असारयोः
asārayoḥ
असाराणाम्
asārāṇām
Locativeअसारे
asāre
असारयोः
asārayoḥ
असारेषु
asāreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of असारा (asārā)
SingularDualPlural
Nominativeअसारा
asārā
असारे
asāre
असाराः
asārāḥ
Vocativeअसारे
asāre
असारे
asāre
असाराः
asārāḥ
Accusativeअसाराम्
asārām
असारे
asāre
असाराः
asārāḥ
Instrumentalअसारया / असारा¹
asārayā / asārā¹
असाराभ्याम्
asārābhyām
असाराभिः
asārābhiḥ
Dativeअसारायै
asārāyai
असाराभ्याम्
asārābhyām
असाराभ्यः
asārābhyaḥ
Ablativeअसारायाः
asārāyāḥ
असाराभ्याम्
asārābhyām
असाराभ्यः
asārābhyaḥ
Genitiveअसारायाः
asārāyāḥ
असारयोः
asārayoḥ
असाराणाम्
asārāṇām
Locativeअसारायाम्
asārāyām
असारयोः
asārayoḥ
असारासु
asārāsu
Notes
  • ¹Vedic
Neuter a-stem declension of असार (asāra)
SingularDualPlural
Nominativeअसारम्
asāram
असारे
asāre
असाराणि / असारा¹
asārāṇi / asārā¹
Vocativeअसार
asāra
असारे
asāre
असाराणि / असारा¹
asārāṇi / asārā¹
Accusativeअसारम्
asāram
असारे
asāre
असाराणि / असारा¹
asārāṇi / asārā¹
Instrumentalअसारेण
asāreṇa
असाराभ्याम्
asārābhyām
असारैः / असारेभिः¹
asāraiḥ / asārebhiḥ¹
Dativeअसाराय
asārāya
असाराभ्याम्
asārābhyām
असारेभ्यः
asārebhyaḥ
Ablativeअसारात्
asārāt
असाराभ्याम्
asārābhyām
असारेभ्यः
asārebhyaḥ
Genitiveअसारस्य
asārasya
असारयोः
asārayoḥ
असाराणाम्
asārāṇām
Locativeअसारे
asāre
असारयोः
asārayoḥ
असारेषु
asāreṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , असार”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 120.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 10:12:00