请输入您要查询的单词:

 

单词 असाधारण
释义

असाधारण

Hindi

Etymology

Borrowed from Sanskrit असाधारण (asādhāraṇa).

Pronunciation

  • IPA(key): /ə.sɑː.d̪ʱɑː.ɾən/

Adjective

असाधारण (asādhāraṇ)

  1. extraordinary, special
    असाधारण सुंदरताasādhāraṇ sundartāextraordinary beauty
    Synonym: विशेष (viśeṣ)
    Antonym: साधारण (sādhāraṇ)
  2. uncommon, unusual
    Synonym: ग़ैर-मामूली (ġair-māmūlī)
    Antonym: साधारण (sādhāraṇ)

Sanskrit

Etymology

अ- (a-) + साधारण (sādhāraṇa).

Pronunciation

  • (Vedic) IPA(key): /ɐ.s̪ɑ́ː.d̪ʱɑː.ɽɐ.ɳɐ/
  • (Classical) IPA(key): /ɐ.s̪ɑːˈd̪ʱɑː.ɽɐ.ɳɐ/

Adjective

असाधारण (asādhāraṇa)

  1. special, not common
    Synonyms: अप्रसिद्ध (aprasiddha), अनाचार (anācāra), अलौकिक (alaukika)

Inflection

Masculine a-stem declension of असाधारण
Nom. sg.असाधार्णः (asādhārṇaḥ)
Gen. sg.असाधार्णस्य (asādhārṇasya)
SingularDualPlural
Nominativeअसाधार्णः (asādhārṇaḥ)असाधार्णौ (asādhārṇau)असाधार्णाः (asādhārṇāḥ)
Vocativeअसाधार्ण (asādhārṇa)असाधार्णौ (asādhārṇau)असाधार्णाः (asādhārṇāḥ)
Accusativeअसाधार्णम् (asādhārṇam)असाधार्णौ (asādhārṇau)असाधार्णान् (asādhārṇān)
Instrumentalअसाधार्णेन (asādhārṇena)असाधार्णाभ्याम् (asādhārṇābhyām)असाधार्णैः (asādhārṇaiḥ)
Dativeअसाधार्णाय (asādhārṇāya)असाधार्णाभ्याम् (asādhārṇābhyām)असाधार्णेभ्यः (asādhārṇebhyaḥ)
Ablativeअसाधार्णात् (asādhārṇāt)असाधार्णाभ्याम् (asādhārṇābhyām)असाधार्णेभ्यः (asādhārṇebhyaḥ)
Genitiveअसाधार्णस्य (asādhārṇasya)असाधार्णयोः (asādhārṇayoḥ)असाधार्णानाम् (asādhārṇānām)
Locativeअसाधार्णे (asādhārṇe)असाधार्णयोः (asādhārṇayoḥ)असाधार्णेषु (asādhārṇeṣu)
Feminine ā-stem declension of असाधारण
Nom. sg.असाधार्णा (asādhārṇā)
Gen. sg.असाधार्णायाः (asādhārṇāyāḥ)
SingularDualPlural
Nominativeअसाधार्णा (asādhārṇā)असाधार्णे (asādhārṇe)असाधार्णाः (asādhārṇāḥ)
Vocativeअसाधार्णे (asādhārṇe)असाधार्णे (asādhārṇe)असाधार्णाः (asādhārṇāḥ)
Accusativeअसाधार्णाम् (asādhārṇām)असाधार्णे (asādhārṇe)असाधार्णाः (asādhārṇāḥ)
Instrumentalअसाधार्णया (asādhārṇayā)असाधार्णाभ्याम् (asādhārṇābhyām)असाधार्णाभिः (asādhārṇābhiḥ)
Dativeअसाधार्णायै (asādhārṇāyai)असाधार्णाभ्याम् (asādhārṇābhyām)असाधार्णाभ्यः (asādhārṇābhyaḥ)
Ablativeअसाधार्णायाः (asādhārṇāyāḥ)असाधार्णाभ्याम् (asādhārṇābhyām)असाधार्णाभ्यः (asādhārṇābhyaḥ)
Genitiveअसाधार्णायाः (asādhārṇāyāḥ)असाधार्णयोः (asādhārṇayoḥ)असाधार्णानाम् (asādhārṇānām)
Locativeअसाधार्णायाम् (asādhārṇāyām)असाधार्णयोः (asādhārṇayoḥ)असाधार्णासु (asādhārṇāsu)
Neuter a-stem declension of असाधारण
Nom. sg.असाधार्णम् (asādhārṇam)
Gen. sg.असाधार्णस्य (asādhārṇasya)
SingularDualPlural
Nominativeअसाधार्णम् (asādhārṇam)असाधार्णे (asādhārṇe)असाधार्णानि (asādhārṇāni)
Vocativeअसाधार्ण (asādhārṇa)असाधार्णे (asādhārṇe)असाधार्णानि (asādhārṇāni)
Accusativeअसाधार्णम् (asādhārṇam)असाधार्णे (asādhārṇe)असाधार्णानि (asādhārṇāni)
Instrumentalअसाधार्णेन (asādhārṇena)असाधार्णाभ्याम् (asādhārṇābhyām)असाधार्णैः (asādhārṇaiḥ)
Dativeअसाधार्णाय (asādhārṇāya)असाधार्णाभ्याम् (asādhārṇābhyām)असाधार्णेभ्यः (asādhārṇebhyaḥ)
Ablativeअसाधार्णात् (asādhārṇāt)असाधार्णाभ्याम् (asādhārṇābhyām)असाधार्णेभ्यः (asādhārṇebhyaḥ)
Genitiveअसाधार्णस्य (asādhārṇasya)असाधार्णयोः (asādhārṇayoḥ)असाधार्णानाम् (asādhārṇānām)
Locativeअसाधार्णे (asādhārṇe)असाधार्णयोः (asādhārṇayoḥ)असाधार्णेषु (asādhārṇeṣu)

References

  • Monier Williams (1899), असाधारण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 120.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/5 20:15:43