请输入您要查询的单词:

 

单词 अष्टक
释义

अष्टक

Sanskrit

Etymology

अष्ट (aṣṭa, eight) + -क (-ka)

Adjective

अष्टक (aṣṭaka)

  1. having eight parts (ŚBr., RPrāt., etc.)
  2. familiar with the eight books of Pāṇini's grammar

Declension

Masculine a-stem declension of अष्टक
Nom. sg.अष्टकः (aṣṭakaḥ)
Gen. sg.अष्टकस्य (aṣṭakasya)
SingularDualPlural
Nominativeअष्टकः (aṣṭakaḥ)अष्टकौ (aṣṭakau)अष्टकाः (aṣṭakāḥ)
Vocativeअष्टक (aṣṭaka)अष्टकौ (aṣṭakau)अष्टकाः (aṣṭakāḥ)
Accusativeअष्टकम् (aṣṭakam)अष्टकौ (aṣṭakau)अष्टकान् (aṣṭakān)
Instrumentalअष्टकेन (aṣṭakena)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकैः (aṣṭakaiḥ)
Dativeअष्टकाय (aṣṭakāya)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकेभ्यः (aṣṭakebhyaḥ)
Ablativeअष्टकात् (aṣṭakāt)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकेभ्यः (aṣṭakebhyaḥ)
Genitiveअष्टकस्य (aṣṭakasya)अष्टकयोः (aṣṭakayoḥ)अष्टकानाम् (aṣṭakānām)
Locativeअष्टके (aṣṭake)अष्टकयोः (aṣṭakayoḥ)अष्टकेषु (aṣṭakeṣu)
Feminine ā-stem declension of अष्टक
Nom. sg.अष्टका (aṣṭakā)
Gen. sg.अष्टकायाः (aṣṭakāyāḥ)
SingularDualPlural
Nominativeअष्टका (aṣṭakā)अष्टके (aṣṭake)अष्टकाः (aṣṭakāḥ)
Vocativeअष्टके (aṣṭake)अष्टके (aṣṭake)अष्टकाः (aṣṭakāḥ)
Accusativeअष्टकाम् (aṣṭakām)अष्टके (aṣṭake)अष्टकाः (aṣṭakāḥ)
Instrumentalअष्टकया (aṣṭakayā)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकाभिः (aṣṭakābhiḥ)
Dativeअष्टकायै (aṣṭakāyai)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकाभ्यः (aṣṭakābhyaḥ)
Ablativeअष्टकायाः (aṣṭakāyāḥ)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकाभ्यः (aṣṭakābhyaḥ)
Genitiveअष्टकायाः (aṣṭakāyāḥ)अष्टकयोः (aṣṭakayoḥ)अष्टकानाम् (aṣṭakānām)
Locativeअष्टकायाम् (aṣṭakāyām)अष्टकयोः (aṣṭakayoḥ)अष्टकासु (aṣṭakāsu)
Neuter a-stem declension of अष्टक
Nom. sg.अष्टकम् (aṣṭakam)
Gen. sg.अष्टकस्य (aṣṭakasya)
SingularDualPlural
Nominativeअष्टकम् (aṣṭakam)अष्टके (aṣṭake)अष्टकानि (aṣṭakāni)
Vocativeअष्टक (aṣṭaka)अष्टके (aṣṭake)अष्टकानि (aṣṭakāni)
Accusativeअष्टकम् (aṣṭakam)अष्टके (aṣṭake)अष्टकानि (aṣṭakāni)
Instrumentalअष्टकेन (aṣṭakena)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकैः (aṣṭakaiḥ)
Dativeअष्टकाय (aṣṭakāya)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकेभ्यः (aṣṭakebhyaḥ)
Ablativeअष्टकात् (aṣṭakāt)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकेभ्यः (aṣṭakebhyaḥ)
Genitiveअष्टकस्य (aṣṭakasya)अष्टकयोः (aṣṭakayoḥ)अष्टकानाम् (aṣṭakānām)
Locativeअष्टके (aṣṭake)अष्टकयोः (aṣṭakayoḥ)अष्टकेषु (aṣṭakeṣu)

Noun

अष्टक (aṣṭaka) m

  1. son of Viśvāmitra (AitBr., ĀśvŚr., MBh., etc.)

Declension

Masculine a-stem declension of अष्टक
Nom. sg.अष्टकः (aṣṭakaḥ)
Gen. sg.अष्टकस्य (aṣṭakasya)
SingularDualPlural
Nominativeअष्टकः (aṣṭakaḥ)अष्टकौ (aṣṭakau)अष्टकाः (aṣṭakāḥ)
Vocativeअष्टक (aṣṭaka)अष्टकौ (aṣṭakau)अष्टकाः (aṣṭakāḥ)
Accusativeअष्टकम् (aṣṭakam)अष्टकौ (aṣṭakau)अष्टकान् (aṣṭakān)
Instrumentalअष्टकेन (aṣṭakena)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकैः (aṣṭakaiḥ)
Dativeअष्टकाय (aṣṭakāya)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकेभ्यः (aṣṭakebhyaḥ)
Ablativeअष्टकात् (aṣṭakāt)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकेभ्यः (aṣṭakebhyaḥ)
Genitiveअष्टकस्य (aṣṭakasya)अष्टकयोः (aṣṭakayoḥ)अष्टकानाम् (aṣṭakānām)
Locativeअष्टके (aṣṭake)अष्टकयोः (aṣṭakayoḥ)अष्टकेषु (aṣṭakeṣu)

Noun

अष्टक (aṣṭaka) n

  1. an object having eight parts or chapters

Declension

Neuter a-stem declension of अष्टक
Nom. sg.अष्टकम् (aṣṭakam)
Gen. sg.अष्टकस्य (aṣṭakasya)
SingularDualPlural
Nominativeअष्टकम् (aṣṭakam)अष्टके (aṣṭake)अष्टकानि (aṣṭakāni)
Vocativeअष्टक (aṣṭaka)अष्टके (aṣṭake)अष्टकानि (aṣṭakāni)
Accusativeअष्टकम् (aṣṭakam)अष्टके (aṣṭake)अष्टकानि (aṣṭakāni)
Instrumentalअष्टकेन (aṣṭakena)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकैः (aṣṭakaiḥ)
Dativeअष्टकाय (aṣṭakāya)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकेभ्यः (aṣṭakebhyaḥ)
Ablativeअष्टकात् (aṣṭakāt)अष्टकाभ्याम् (aṣṭakābhyām)अष्टकेभ्यः (aṣṭakebhyaḥ)
Genitiveअष्टकस्य (aṣṭakasya)अष्टकयोः (aṣṭakayoḥ)अष्टकानाम् (aṣṭakānām)
Locativeअष्टके (aṣṭake)अष्टकयोः (aṣṭakayoḥ)अष्टकेषु (aṣṭakeṣu)

References

  • Monier Williams (1899), अष्टक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0117.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/5 20:34:15