请输入您要查询的单词:

 

单词 अषाढ
释义

अषाढ

Sanskrit

Alternative forms

  • अषाळ्ह (aṣāḷha)

Alternative scripts

Etymology

From Proto-Indo-Aryan *asaẓḍʰas, from *a- (un-, not) + *saẓḍʰas (conquered, overcome), from Proto-Indo-European *seǵʰ- (to overcome).

Pronunciation

  • (Vedic) IPA(key): /ɐ́.ʂɑː.ɖʱɐ/
  • (Classical) IPA(key): /ɐˈʂɑː.ɖʱɐ/

Adjective

अषाढ (áṣāḍha)

  1. invincible, unconquerable

Declension

Masculine a-stem declension of अषाढ (áṣāḍha)
SingularDualPlural
Nominativeअषाढः
áṣāḍhaḥ
अषाढौ
áṣāḍhau
अषाढाः / अषाढासः¹
áṣāḍhāḥ / áṣāḍhāsaḥ¹
Vocativeअषाढ
áṣāḍha
अषाढौ
áṣāḍhau
अषाढाः / अषाढासः¹
áṣāḍhāḥ / áṣāḍhāsaḥ¹
Accusativeअषाढम्
áṣāḍham
अषाढौ
áṣāḍhau
अषाढान्
áṣāḍhān
Instrumentalअषाढेन
áṣāḍhena
अषाढाभ्याम्
áṣāḍhābhyām
अषाढैः / अषाढेभिः¹
áṣāḍhaiḥ / áṣāḍhebhiḥ¹
Dativeअषाढाय
áṣāḍhāya
अषाढाभ्याम्
áṣāḍhābhyām
अषाढेभ्यः
áṣāḍhebhyaḥ
Ablativeअषाढात्
áṣāḍhāt
अषाढाभ्याम्
áṣāḍhābhyām
अषाढेभ्यः
áṣāḍhebhyaḥ
Genitiveअषाढस्य
áṣāḍhasya
अषाढयोः
áṣāḍhayoḥ
अषाढानाम्
áṣāḍhānām
Locativeअषाढे
áṣāḍhe
अषाढयोः
áṣāḍhayoḥ
अषाढेषु
áṣāḍheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अषाढा (áṣāḍhā)
SingularDualPlural
Nominativeअषाढा
áṣāḍhā
अषाढे
áṣāḍhe
अषाढाः
áṣāḍhāḥ
Vocativeअषाढे
áṣāḍhe
अषाढे
áṣāḍhe
अषाढाः
áṣāḍhāḥ
Accusativeअषाढाम्
áṣāḍhām
अषाढे
áṣāḍhe
अषाढाः
áṣāḍhāḥ
Instrumentalअषाढया / अषाढा¹
áṣāḍhayā / áṣāḍhā¹
अषाढाभ्याम्
áṣāḍhābhyām
अषाढाभिः
áṣāḍhābhiḥ
Dativeअषाढायै
áṣāḍhāyai
अषाढाभ्याम्
áṣāḍhābhyām
अषाढाभ्यः
áṣāḍhābhyaḥ
Ablativeअषाढायाः
áṣāḍhāyāḥ
अषाढाभ्याम्
áṣāḍhābhyām
अषाढाभ्यः
áṣāḍhābhyaḥ
Genitiveअषाढायाः
áṣāḍhāyāḥ
अषाढयोः
áṣāḍhayoḥ
अषाढानाम्
áṣāḍhānām
Locativeअषाढायाम्
áṣāḍhāyām
अषाढयोः
áṣāḍhayoḥ
अषाढासु
áṣāḍhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अषाढ (áṣāḍha)
SingularDualPlural
Nominativeअषाढम्
áṣāḍham
अषाढे
áṣāḍhe
अषाढानि / अषाढा¹
áṣāḍhāni / áṣāḍhā¹
Vocativeअषाढ
áṣāḍha
अषाढे
áṣāḍhe
अषाढानि / अषाढा¹
áṣāḍhāni / áṣāḍhā¹
Accusativeअषाढम्
áṣāḍham
अषाढे
áṣāḍhe
अषाढानि / अषाढा¹
áṣāḍhāni / áṣāḍhā¹
Instrumentalअषाढेन
áṣāḍhena
अषाढाभ्याम्
áṣāḍhābhyām
अषाढैः / अषाढेभिः¹
áṣāḍhaiḥ / áṣāḍhebhiḥ¹
Dativeअषाढाय
áṣāḍhāya
अषाढाभ्याम्
áṣāḍhābhyām
अषाढेभ्यः
áṣāḍhebhyaḥ
Ablativeअषाढात्
áṣāḍhāt
अषाढाभ्याम्
áṣāḍhābhyām
अषाढेभ्यः
áṣāḍhebhyaḥ
Genitiveअषाढस्य
áṣāḍhasya
अषाढयोः
áṣāḍhayoḥ
अषाढानाम्
áṣāḍhānām
Locativeअषाढे
áṣāḍhe
अषाढयोः
áṣāḍhayoḥ
अषाढेषु
áṣāḍheṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 19:56:15