请输入您要查询的单词:

 

单词 अश्विन्
释义

अश्विन्

Sanskrit

Alternative forms

Etymology

From अश्व (aśva, horse) + -इन् (-in, possessor).

Pronunciation

  • (Vedic) IPA(key): /ɐɕ.ʋín/
  • (Classical) IPA(key): /ˈɐɕ.ʋin̪/

Noun

अश्विन् (aśvin) m

  1. a cavalier
  2. a horse tamer (RV.)
  3. the number two (Suryas.)

Descendants

  • Khmer: អស្វិន (ʼahsvən)
  • Lao: ອັດສະວິນ (ʼat sa win)
  • Thai: อัศวิน (àt-sà-win)

Noun

अश्विन् (aśvin) n

  1. richness in horses (RV.)

Proper noun

अश्विन् (aśvin) m

  1. (Hinduism, in the dual) ‘the two charioteers’, the name of two divinities (who appear in the sky before the dawn in a golden carriage drawn by horses or birds; they bring treasures to men and avert misfortune and sickness; they are considered as the physicians of heaven) (RV. etc.)
  2. (Hinduism, in the dual) the two sons of the Aśvins, namely Nakula and Sahadeva (MBh.)
  3. (Hinduism, astrology) a name of the Nakṣatra presided over by the Aśvins (VarBrS.)

Declension

Masculine in-stem declension of अश्विन् (aśvin)
SingularDualPlural
Nominativeअश्वी
aśvī
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Vocativeअश्विन्
aśvin
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Accusativeअश्विनम्
aśvinam
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Instrumentalअश्विना
aśvinā
अश्विभ्याम्
aśvibhyām
अश्विभिः
aśvibhiḥ
Dativeअश्विने
aśvine
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Ablativeअश्विनः
aśvinaḥ
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Genitiveअश्विनः
aśvinaḥ
अश्विनोः
aśvinoḥ
अश्विनाम्
aśvinām
Locativeअश्विनि
aśvini
अश्विनोः
aśvinoḥ
अश्विषु
aśviṣu
Notes
  • ¹Vedic
Neuter in-stem declension of अश्विन् (aśvin)
SingularDualPlural
Nominativeअश्वि
aśvi
अश्विनी
aśvinī
अश्वीनि
aśvīni
Vocativeअश्विनि
aśvini
अश्विनी
aśvinī
अश्वीनि
aśvīni
Accusativeअश्वि
aśvi
अश्विनी
aśvinī
अश्वीनि
aśvīni
Instrumentalअश्विना
aśvinā
अश्विभ्याम्
aśvibhyām
अश्विभिः
aśvibhiḥ
Dativeअश्विने
aśvine
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Ablativeअश्विनः
aśvinaḥ
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Genitiveअश्विनः
aśvinaḥ
अश्विनोः
aśvinoḥ
अश्विनाम्
aśvinām
Locativeअश्विनि
aśvini
अश्विनोः
aśvinoḥ
अश्विषु
aśviṣu

Adjective

अश्विन् (aśvin)

  1. possessed of horses, consisting of horses (RV.)
  2. mounted on horseback (MarkP.)

Declension

Masculine in-stem declension of अश्विन् (aśvin)
SingularDualPlural
Nominativeअश्वी
aśvī
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Vocativeअश्विन्
aśvin
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Accusativeअश्विनम्
aśvinam
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Instrumentalअश्विना
aśvinā
अश्विभ्याम्
aśvibhyām
अश्विभिः
aśvibhiḥ
Dativeअश्विने
aśvine
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Ablativeअश्विनः
aśvinaḥ
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Genitiveअश्विनः
aśvinaḥ
अश्विनोः
aśvinoḥ
अश्विनाम्
aśvinām
Locativeअश्विनि
aśvini
अश्विनोः
aśvinoḥ
अश्विषु
aśviṣu
Notes
  • ¹Vedic
Feminine in-stem declension of अश्विन् (aśvin)
SingularDualPlural
Nominativeअश्वी
aśvī
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Vocativeअश्विन्
aśvin
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Accusativeअश्विनम्
aśvinam
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Instrumentalअश्विना
aśvinā
अश्विभ्याम्
aśvibhyām
अश्विभिः
aśvibhiḥ
Dativeअश्विने
aśvine
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Ablativeअश्विनः
aśvinaḥ
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Genitiveअश्विनः
aśvinaḥ
अश्विनोः
aśvinoḥ
अश्विनाम्
aśvinām
Locativeअश्विनि
aśvini
अश्विनोः
aśvinoḥ
अश्विषु
aśviṣu
Notes
  • ¹Vedic
Neuter in-stem declension of अश्विन् (aśvin)
SingularDualPlural
Nominativeअश्वि
aśvi
अश्विनी
aśvinī
अश्वीनि
aśvīni
Vocativeअश्विनि
aśvini
अश्विनी
aśvinī
अश्वीनि
aśvīni
Accusativeअश्वि
aśvi
अश्विनी
aśvinī
अश्वीनि
aśvīni
Instrumentalअश्विना
aśvinā
अश्विभ्याम्
aśvibhyām
अश्विभिः
aśvibhiḥ
Dativeअश्विने
aśvine
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Ablativeअश्विनः
aśvinaḥ
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Genitiveअश्विनः
aśvinaḥ
अश्विनोः
aśvinoḥ
अश्विनाम्
aśvinām
Locativeअश्विनि
aśvini
अश्विनोः
aśvinoḥ
अश्विषु
aśviṣu

References

  • Monier Williams (1899), अश्विन्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 116.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 23:04:27