请输入您要查询的单词:

 

单词 अश्वा
释义

अश्वा

See also: अश्व

Sanskrit

Etymology

From Proto-Indo-Aryan *HáśwaH, from Proto-Indo-Iranian *HáĉwaH, from Proto-Indo-European *h₁éḱweh₂. Cognate with Latin equa, Avestan 𐬀𐬯𐬞𐬁 (aspā), Lithuanian ašvà. Derived as an ā-stem derivation from अश्व (áśva, horse, stallion).

Pronunciation

  • (Vedic) IPA(key): /ɐ́ɕ.ʋɑː/
  • (Classical) IPA(key): /ˈɐɕ.ʋɑː/

Noun

अश्वा (áśvā) f

  1. mare

Declension

Feminine ā-stem declension of अश्वा (áśvā)
SingularDualPlural
Nominativeअश्वा
áśvā
अश्वे
áśve
अश्वाः
áśvāḥ
Vocativeअश्वे
áśve
अश्वे
áśve
अश्वाः
áśvāḥ
Accusativeअश्वाम्
áśvām
अश्वे
áśve
अश्वाः
áśvāḥ
Instrumentalअश्वया / अश्वा¹
áśvayā / áśvā¹
अश्वाभ्याम्
áśvābhyām
अश्वाभिः
áśvābhiḥ
Dativeअश्वायै
áśvāyai
अश्वाभ्याम्
áśvābhyām
अश्वाभ्यः
áśvābhyaḥ
Ablativeअश्वायाः
áśvāyāḥ
अश्वाभ्याम्
áśvābhyām
अश्वाभ्यः
áśvābhyaḥ
Genitiveअश्वायाः
áśvāyāḥ
अश्वयोः
áśvayoḥ
अश्वानाम्
áśvānām
Locativeअश्वायाम्
áśvāyām
अश्वयोः
áśvayoḥ
अश्वासु
áśvāsu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), अश्वा”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0114.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 21:53:08