请输入您要查询的单词:

 

单词 अश्वश्चन्द्र
释义

अश्वश्चन्द्र

Sanskrit

Etymology

From अश्व (aśva) + श्चन्द्र (ścandra).

Pronunciation

  • (Vedic) IPA(key): /ɐ́ɕ.ʋɐɕ.t͡ɕɐn̪.d̪ɽɐ/
  • (Classical) IPA(key): /ɐɕ.ʋɐɕˈt͡ɕɐn̪.d̪ɽɐ/

Adjective

अश्वश्चन्द्र (áśvaścandra)

  1. splendid or brilliant with horses

Inflection

Masculine a-stem declension of अश्वश्चन्द्र (áśvaścandra)
SingularDualPlural
Nominativeअश्वश्चन्द्रः
áśvaścandraḥ
अश्वश्चन्द्रौ
áśvaścandrau
अश्वश्चन्द्राः / अश्वश्चन्द्रासः¹
áśvaścandrāḥ / áśvaścandrāsaḥ¹
Vocativeअश्वश्चन्द्र
áśvaścandra
अश्वश्चन्द्रौ
áśvaścandrau
अश्वश्चन्द्राः / अश्वश्चन्द्रासः¹
áśvaścandrāḥ / áśvaścandrāsaḥ¹
Accusativeअश्वश्चन्द्रम्
áśvaścandram
अश्वश्चन्द्रौ
áśvaścandrau
अश्वश्चन्द्रान्
áśvaścandrān
Instrumentalअश्वश्चन्द्रेण
áśvaścandreṇa
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्रैः / अश्वश्चन्द्रेभिः¹
áśvaścandraiḥ / áśvaścandrebhiḥ¹
Dativeअश्वश्चन्द्राय
áśvaścandrāya
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्रेभ्यः
áśvaścandrebhyaḥ
Ablativeअश्वश्चन्द्रात्
áśvaścandrāt
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्रेभ्यः
áśvaścandrebhyaḥ
Genitiveअश्वश्चन्द्रस्य
áśvaścandrasya
अश्वश्चन्द्रयोः
áśvaścandrayoḥ
अश्वश्चन्द्राणाम्
áśvaścandrāṇām
Locativeअश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्रयोः
áśvaścandrayoḥ
अश्वश्चन्द्रेषु
áśvaścandreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अश्वश्चन्द्रा (áśvaścandrā)
SingularDualPlural
Nominativeअश्वश्चन्द्रा
áśvaścandrā
अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्राः
áśvaścandrāḥ
Vocativeअश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्राः
áśvaścandrāḥ
Accusativeअश्वश्चन्द्राम्
áśvaścandrām
अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्राः
áśvaścandrāḥ
Instrumentalअश्वश्चन्द्रया / अश्वश्चन्द्रा¹
áśvaścandrayā / áśvaścandrā¹
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्राभिः
áśvaścandrābhiḥ
Dativeअश्वश्चन्द्रायै
áśvaścandrāyai
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्राभ्यः
áśvaścandrābhyaḥ
Ablativeअश्वश्चन्द्रायाः
áśvaścandrāyāḥ
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्राभ्यः
áśvaścandrābhyaḥ
Genitiveअश्वश्चन्द्रायाः
áśvaścandrāyāḥ
अश्वश्चन्द्रयोः
áśvaścandrayoḥ
अश्वश्चन्द्राणाम्
áśvaścandrāṇām
Locativeअश्वश्चन्द्रायाम्
áśvaścandrāyām
अश्वश्चन्द्रयोः
áśvaścandrayoḥ
अश्वश्चन्द्रासु
áśvaścandrāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अश्वश्चन्द्र (áśvaścandra)
SingularDualPlural
Nominativeअश्वश्चन्द्रम्
áśvaścandram
अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्राणि / अश्वश्चन्द्रा¹
áśvaścandrāṇi / áśvaścandrā¹
Vocativeअश्वश्चन्द्र
áśvaścandra
अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्राणि / अश्वश्चन्द्रा¹
áśvaścandrāṇi / áśvaścandrā¹
Accusativeअश्वश्चन्द्रम्
áśvaścandram
अश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्राणि / अश्वश्चन्द्रा¹
áśvaścandrāṇi / áśvaścandrā¹
Instrumentalअश्वश्चन्द्रेण
áśvaścandreṇa
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्रैः / अश्वश्चन्द्रेभिः¹
áśvaścandraiḥ / áśvaścandrebhiḥ¹
Dativeअश्वश्चन्द्राय
áśvaścandrāya
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्रेभ्यः
áśvaścandrebhyaḥ
Ablativeअश्वश्चन्द्रात्
áśvaścandrāt
अश्वश्चन्द्राभ्याम्
áśvaścandrābhyām
अश्वश्चन्द्रेभ्यः
áśvaścandrebhyaḥ
Genitiveअश्वश्चन्द्रस्य
áśvaścandrasya
अश्वश्चन्द्रयोः
áśvaścandrayoḥ
अश्वश्चन्द्राणाम्
áśvaścandrāṇām
Locativeअश्वश्चन्द्रे
áśvaścandre
अश्वश्चन्द्रयोः
áśvaścandrayoḥ
अश्वश्चन्द्रेषु
áśvaścandreṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 19:22:56