请输入您要查询的单词:

 

单词 अश्रीर
释义

अश्रीर

Sanskrit

Etymology

From अ- (a-, un-) + *श्रीर (śrīrá, beautiful) (the unattested variant of श्रील (śrīlá)). The second component is from Proto-Indo-Iranian *ĉriHrás (beautiful, pleasant). Compare Avestan 𐬯𐬭𐬍𐬭𐬀 (srīra, beautiful).

Pronunciation

  • (Vedic) IPA(key): /ɐɕ.ɽiː.ɽɐ́/
  • (Classical) IPA(key): /ɐɕˈɽiː.ɽɐ/

Adjective

अश्रीर (aśrīrá)

  1. unpleasant, ugly

Declension

Masculine a-stem declension of अश्रीर
Nom. sg.अश्रीरः (aśrīraḥ)
Gen. sg.अश्रीरस्य (aśrīrasya)
SingularDualPlural
Nominativeअश्रीरः (aśrīraḥ)अश्रीरौ (aśrīrau)अश्रीराः (aśrīrāḥ)
Vocativeअश्रीर (aśrīra)अश्रीरौ (aśrīrau)अश्रीराः (aśrīrāḥ)
Accusativeअश्रीरम् (aśrīram)अश्रीरौ (aśrīrau)अश्रीरान् (aśrīrān)
Instrumentalअश्रीरेन (aśrīrena)अश्रीराभ्याम् (aśrīrābhyām)अश्रीरैः (aśrīraiḥ)
Dativeअश्रीराय (aśrīrāya)अश्रीराभ्याम् (aśrīrābhyām)अश्रीरेभ्यः (aśrīrebhyaḥ)
Ablativeअश्रीरात् (aśrīrāt)अश्रीराभ्याम् (aśrīrābhyām)अश्रीरेभ्यः (aśrīrebhyaḥ)
Genitiveअश्रीरस्य (aśrīrasya)अश्रीरयोः (aśrīrayoḥ)अश्रीरानाम् (aśrīrānām)
Locativeअश्रीरे (aśrīre)अश्रीरयोः (aśrīrayoḥ)अश्रीरेषु (aśrīreṣu)
Feminine ā-stem declension of अश्रीर
Nom. sg.अश्रीरा (aśrīrā)
Gen. sg.अश्रीरायाः (aśrīrāyāḥ)
SingularDualPlural
Nominativeअश्रीरा (aśrīrā)अश्रीरे (aśrīre)अश्रीराः (aśrīrāḥ)
Vocativeअश्रीरे (aśrīre)अश्रीरे (aśrīre)अश्रीराः (aśrīrāḥ)
Accusativeअश्रीराम् (aśrīrām)अश्रीरे (aśrīre)अश्रीराः (aśrīrāḥ)
Instrumentalअश्रीरया (aśrīrayā)अश्रीराभ्याम् (aśrīrābhyām)अश्रीराभिः (aśrīrābhiḥ)
Dativeअश्रीरायै (aśrīrāyai)अश्रीराभ्याम् (aśrīrābhyām)अश्रीराभ्यः (aśrīrābhyaḥ)
Ablativeअश्रीरायाः (aśrīrāyāḥ)अश्रीराभ्याम् (aśrīrābhyām)अश्रीराभ्यः (aśrīrābhyaḥ)
Genitiveअश्रीरायाः (aśrīrāyāḥ)अश्रीरयोः (aśrīrayoḥ)अश्रीरानाम् (aśrīrānām)
Locativeअश्रीरायाम् (aśrīrāyām)अश्रीरयोः (aśrīrayoḥ)अश्रीरासु (aśrīrāsu)
Neuter a-stem declension of अश्रीर
Nom. sg.अश्रीरम् (aśrīram)
Gen. sg.अश्रीरस्य (aśrīrasya)
SingularDualPlural
Nominativeअश्रीरम् (aśrīram)अश्रीरे (aśrīre)अश्रीरानि (aśrīrāni)
Vocativeअश्रीर (aśrīra)अश्रीरे (aśrīre)अश्रीरानि (aśrīrāni)
Accusativeअश्रीरम् (aśrīram)अश्रीरे (aśrīre)अश्रीरानि (aśrīrāni)
Instrumentalअश्रीरेन (aśrīrena)अश्रीराभ्याम् (aśrīrābhyām)अश्रीरैः (aśrīraiḥ)
Dativeअश्रीराय (aśrīrāya)अश्रीराभ्याम् (aśrīrābhyām)अश्रीरेभ्यः (aśrīrebhyaḥ)
Ablativeअश्रीरात् (aśrīrāt)अश्रीराभ्याम् (aśrīrābhyām)अश्रीरेभ्यः (aśrīrebhyaḥ)
Genitiveअश्रीरस्य (aśrīrasya)अश्रीरयोः (aśrīrayoḥ)अश्रीरानाम् (aśrīrānām)
Locativeअश्रीरे (aśrīre)अश्रीरयोः (aśrīrayoḥ)अश्रीरेषु (aśrīreṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 21:15:06