请输入您要查询的单词:

 

单词 अश्रि
释义

अश्रि

See also: अश्रु

Sanskrit

Etymology

From Proto-Indo-Aryan *Háśriṣ, from Proto-Indo-Iranian *Háĉriš, from Proto-Indo-European *h₂óḱris (sharp edge, top, angle, corner). Cognate with Ancient Greek ὄκρις (ókris), Latin ocris.

Pronunciation

  • (Vedic) IPA(key): /ɐ́ɕ.ɽi/
  • (Classical) IPA(key): /ˈɐɕ.ɽi/

Noun

अश्रि (áśri) f

  1. the sharp side of anything, corner, angle (of a room or house), edge (of a sword)

Declension

Feminine i-stem declension of अश्रि (áśri)
SingularDualPlural
Nominativeअश्रिः
áśriḥ
अश्री
áśrī
अश्रयः
áśrayaḥ
Vocativeअश्रे
áśre
अश्री
áśrī
अश्रयः
áśrayaḥ
Accusativeअश्रिम्
áśrim
अश्री
áśrī
अश्रीः
áśrīḥ
Instrumentalअश्र्या
áśryā
अश्रिभ्याम्
áśribhyām
अश्रिभिः
áśribhiḥ
Dativeअश्रये / अश्र्ये¹ / अश्र्यै²
áśraye / áśrye¹ / áśryai²
अश्रिभ्याम्
áśribhyām
अश्रिभ्यः
áśribhyaḥ
Ablativeअश्रेः / अश्र्याः²
áśreḥ / áśryāḥ²
अश्रिभ्याम्
áśribhyām
अश्रिभ्यः
áśribhyaḥ
Genitiveअश्रेः / अश्र्याः²
áśreḥ / áśryāḥ²
अश्र्योः
áśryoḥ
अश्रीणाम्
áśrīṇām
Locativeअश्रौ / अश्र्याम्²
áśrau / áśryām²
अश्र्योः
áśryoḥ
अश्रिषु
áśriṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 21:23:07