请输入您要查询的单词:

 

单词 अशैक्षमार्ग
释义

अशैक्षमार्ग

Sanskrit

Alternative scripts

Etymology

Tatpuruṣa compound of अशैक्ष (aśaikṣa, no longer a pupil) + मार्ग (mārga, path; way).

Pronunciation

  • (Classical) IPA(key): /ɐ.ɕɑjk.ʂɐˈmɑːɾ.ɡɐ/

Noun

अशैक्षमार्ग (aśaikṣamārga) m

  1. (Buddhism) the path of those no longer needing religious instruction
    • c. 300 CE – 400 CE, Vasubandhu, Abhidharmakośabhāṣya 2.8:
      अशैक्षमार्गे त्वाज्ञातमित्यवगम आज्ञातावः ।
      aśaikṣamārge tvājñātamityavagama ājñātāvaḥ .
      And in the path of the not-of-learning, knowing that (it is) known, such awareness is the ājñātāva.

Declension

Masculine a-stem declension of अशैक्षमार्ग (aśaikṣamārga)
SingularDualPlural
Nominativeअशैक्षमार्गः
aśaikṣamārgaḥ
अशैक्षमार्गौ
aśaikṣamārgau
अशैक्षमार्गाः / अशैक्षमार्गासः¹
aśaikṣamārgāḥ / aśaikṣamārgāsaḥ¹
Vocativeअशैक्षमार्ग
aśaikṣamārga
अशैक्षमार्गौ
aśaikṣamārgau
अशैक्षमार्गाः / अशैक्षमार्गासः¹
aśaikṣamārgāḥ / aśaikṣamārgāsaḥ¹
Accusativeअशैक्षमार्गम्
aśaikṣamārgam
अशैक्षमार्गौ
aśaikṣamārgau
अशैक्षमार्गान्
aśaikṣamārgān
Instrumentalअशैक्षमार्गेण
aśaikṣamārgeṇa
अशैक्षमार्गाभ्याम्
aśaikṣamārgābhyām
अशैक्षमार्गैः / अशैक्षमार्गेभिः¹
aśaikṣamārgaiḥ / aśaikṣamārgebhiḥ¹
Dativeअशैक्षमार्गाय
aśaikṣamārgāya
अशैक्षमार्गाभ्याम्
aśaikṣamārgābhyām
अशैक्षमार्गेभ्यः
aśaikṣamārgebhyaḥ
Ablativeअशैक्षमार्गात्
aśaikṣamārgāt
अशैक्षमार्गाभ्याम्
aśaikṣamārgābhyām
अशैक्षमार्गेभ्यः
aśaikṣamārgebhyaḥ
Genitiveअशैक्षमार्गस्य
aśaikṣamārgasya
अशैक्षमार्गयोः
aśaikṣamārgayoḥ
अशैक्षमार्गाणाम्
aśaikṣamārgāṇām
Locativeअशैक्षमार्गे
aśaikṣamārge
अशैक्षमार्गयोः
aśaikṣamārgayoḥ
अशैक्षमार्गेषु
aśaikṣamārgeṣu
Notes
  • ¹Vedic

Descendants

  • Tocharian B: aśaikṣamārg
  • Middle Chinese: (calque) 無學道 (MC mɨo ɦˠʌk̚ dɑuX)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/10 3:51:55