请输入您要查询的单词:

 

单词 अविद्या
释义

अविद्या

Sanskrit

Alternative scripts

Etymology

अ- (a-, no) + विद्या (vidyā́, knowledge)

Pronunciation

  • (Vedic) IPA(key): /ɐ́.ʋid.jɑː/
  • (Classical) IPA(key): /ɐˈʋid̪.jɑː/

Noun

अविद्या (ávidyā) f

  1. ignorance, particularly in spiritual or religious matters
  2. (Vedanta) illusion, māyā (Buddh.)

Declension

Feminine ā-stem declension of अविद्या (ávidyā)
SingularDualPlural
Nominativeअविद्या
ávidyā
अविद्ये
ávidye
अविद्याः
ávidyāḥ
Vocativeअविद्ये
ávidye
अविद्ये
ávidye
अविद्याः
ávidyāḥ
Accusativeअविद्याम्
ávidyām
अविद्ये
ávidye
अविद्याः
ávidyāḥ
Instrumentalअविद्यया / अविद्या¹
ávidyayā / ávidyā¹
अविद्याभ्याम्
ávidyābhyām
अविद्याभिः
ávidyābhiḥ
Dativeअविद्यायै
ávidyāyai
अविद्याभ्याम्
ávidyābhyām
अविद्याभ्यः
ávidyābhyaḥ
Ablativeअविद्यायाः
ávidyāyāḥ
अविद्याभ्याम्
ávidyābhyām
अविद्याभ्यः
ávidyābhyaḥ
Genitiveअविद्यायाः
ávidyāyāḥ
अविद्ययोः
ávidyayoḥ
अविद्यानाम्
ávidyānām
Locativeअविद्यायाम्
ávidyāyām
अविद्ययोः
ávidyayoḥ
अविद्यासु
ávidyāsu
Notes
  • ¹Vedic

Descendants

  • Tocharian B: avidyä

References

  • Monier Williams (1899), अविद्या”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0108.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 22:15:27