请输入您要查询的单词:

 

单词 अवगच्छति
释义

अवगच्छति

Sanskrit

Etymology

From अव- (ava-, away, off) + गच्छति (gacchati, to go).

Pronunciation

  • (Vedic) IPA(key): /ɐ.ʋɐ.ɡɐt.t͡ɕʰɐ.t̪i/, [ɐ.ʋɐ.ɡɐt̚.t͡ɕʰɐ.t̪i]
  • (Classical) IPA(key): /ɐ.ʋɐˈɡɐt.t͡ɕʰɐ.t̪i/, [ɐ.ʋɐˈɡɐt̚.t͡ɕʰɐ.t̪i]

Verb

अवगच्छति (avagacchati) (root अवगम्, class 1, type P)

  1. to understand, recognize, be convinced
  2. to consider
  3. to come, approach
    Synonym: आगच्छति (āgacchati)
  4. to reach, obtain

Conjugation

Conjugation of अवगच्छति (avagacchati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअवगच्छति
avagacchati
अवगच्छतः
avagacchataḥ
अवगच्छन्ति
avagacchanti
अवगच्छते
avagacchate
अवगच्छेते
avagacchete
अवगच्छन्ते
avagacchante
अवगम्यते
avagamyate
अवगम्येते
avagamyete
अवगम्यन्ते
avagamyante
2nd personअवगच्छसि
avagacchasi
अवगच्छथः
avagacchathaḥ
अवगच्छथ
avagacchatha
अवगच्छसे
avagacchase
अवगच्छेथे
avagacchethe
अवगच्छध्वे
avagacchadhve
अवगम्यसे
avagamyase
अवगम्येथे
avagamyethe
अवगम्येध्वे
avagamyedhve
1st personअवगच्छामि
avagacchāmi
अवगच्छावः
avagacchāvaḥ
अवगच्छामः
avagacchāmaḥ
अवगच्छे
avagacche
अवगच्छावहे
avagacchāvahe
अवगच्छामहे
avagacchāmahe
अवगम्ये
avagamye
अवगम्यावहे
avagamyāvahe
अवगम्यामहे
avagamyāmahe
Past tense (Imperfective)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअवागच्छत्
avāgacchat
अवागच्छताम्
avāgacchatām
अवागच्छन्
avāgacchan
अवागच्छत
avāgacchata
अवागच्छेताम्
avāgacchetām
अवागच्छन्त
avāgacchanta
अवागम्यत
avāgamyata
अवागम्येताम्
avāgamyetām
अवागम्यन्त
avāgamyanta
2nd personअवागच्छः
avāgacchaḥ
अवागच्छतम्
avāgacchatam
अवागच्छत
avāgacchata
अवागच्छथाः
avāgacchathāḥ
अवागच्छेथाम्
avāgacchethām
अवागच्छध्वम्
avāgacchadhvam
अवागम्यथाः
avāgamyathāḥ
अवागम्येथाम्
avāgamyethām
अवागम्यध्वम्
avāgamyadhvam
1st personअवागच्छम्
avāgaccham
अवागच्छाव
avāgacchāva
अवागच्छाम
avāgacchāma
अवागच्छे
avāgacche
अवागच्छावहि
avāgacchāvahi
अवागच्छामहि
avāgacchāmahi
अवागम्ये
avāgamye
अवागम्यावहि
avāgamyāvahi
अवागम्यामहि
avāgamyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअवगच्छतु
avagacchatu
अवगच्छताम्
avagacchatām
अवगच्छन्तु
avagacchantu
अवगच्छताम्
avagacchatām
अवगच्छेताम्
avagacchetām
अवगच्छन्ताम्
avagacchantām
अवगम्यताम्
avagamyatām
अवगम्येताम्
avagamyetām
अवगम्यन्ताम्
avagamyantām
2nd personअवगच्छ
avagaccha
अवगच्छतम्
avagacchatam
अवगच्छत
avagacchata
अवगच्छस्व
avagacchasva
अवगच्छेथाम्
avagacchethām
अवगच्छध्वम्
avagacchadhvam
अवगम्यस्व
avagamyasva
अवगम्येथाम्
avagamyethām
अवगम्यध्वम्
avagamyadhvam
1st personअवगच्छानि
avagacchāni
अवगच्छाव
avagacchāva
अवगच्छाम
avagacchāma
अवगच्छै
avagacchai
अवगच्छावहै
avagacchāvahai
अवगच्छामहै
avagacchāmahai
अवगम्यै
avagamyai
अवगम्यावहै
avagamyāvahai
अवगम्यामहै
avagamyāmahai
Potential mood / Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअवगच्छेत्
avagacchet
अवगच्छेताम्
avagacchetām
अवगच्छेयुः
avagaccheyuḥ
अवगच्छेत
avagaccheta
अवगच्छेयाताम्
avagaccheyātām
अवगच्छेरन्
avagaccheran
अवगम्येत
avagamyeta
अवगम्येयाताम्
avagamyeyātām
अवगम्येरन्
avagamyeran
2nd personअवगच्छेः
avagaccheḥ
अवगच्छेतम्
avagacchetam
अवगच्छेत
avagaccheta
अवगच्छेथाः
avagacchethāḥ
अवगच्छेयाथाम्
avagaccheyāthām
अवगच्छेध्वम्
avagacchedhvam
अवगम्येथाः
avagamyethāḥ
अवगम्येयाथाम्
avagamyeyāthām
अवगम्येध्वम्
avagamyedhvam
1st personअवगच्छेयम्
avagaccheyam
अवगच्छेव
avagaccheva
अवगच्छेम
avagacchema
अवगच्छेय
avagaccheya
अवगच्छेवहि
avagacchevahi
अवगच्छेमहि
avagacchemahi
अवगम्येय
avagamyeya
अवगम्येवहि
avagamyevahi
अवगम्येमहि
avagamyemahi

References

  • Monier Williams (1899), अवगच्छति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 97.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 6:17:29