请输入您要查询的单词:

 

单词 अल्पप्राण
释义

अल्पप्राण

Sanskrit

FWOTD – 18 August 2021

Alternative forms

Etymology

From अल्प (alpa, small, little) + प्राण (prāṇa, breath).

Pronunciation

  • (Classical) IPA(key): /ɐl̪.pɐpˈɾɑː.ɳɐ/

Noun

अल्पप्राण (alpaprāṇa) m

  1. (phonetics) slight breathing or weak aspiration
    • c. 1600 – 1700, Varadarāja, Laghusiddhāntakaumudī 10

Inflection

Masculine a-stem declension of अल्पप्राण (alpaprāṇa)
SingularDualPlural
Nominativeअल्पप्राणः
alpaprāṇaḥ
अल्पप्राणौ
alpaprāṇau
अल्पप्राणाः / अल्पप्राणासः¹
alpaprāṇāḥ / alpaprāṇāsaḥ¹
Vocativeअल्पप्राण
alpaprāṇa
अल्पप्राणौ
alpaprāṇau
अल्पप्राणाः / अल्पप्राणासः¹
alpaprāṇāḥ / alpaprāṇāsaḥ¹
Accusativeअल्पप्राणम्
alpaprāṇam
अल्पप्राणौ
alpaprāṇau
अल्पप्राणान्
alpaprāṇān
Instrumentalअल्पप्राणेन
alpaprāṇena
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणैः / अल्पप्राणेभिः¹
alpaprāṇaiḥ / alpaprāṇebhiḥ¹
Dativeअल्पप्राणाय
alpaprāṇāya
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणेभ्यः
alpaprāṇebhyaḥ
Ablativeअल्पप्राणात्
alpaprāṇāt
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणेभ्यः
alpaprāṇebhyaḥ
Genitiveअल्पप्राणस्य
alpaprāṇasya
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणानाम्
alpaprāṇānām
Locativeअल्पप्राणे
alpaprāṇe
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणेषु
alpaprāṇeṣu
Notes
  • ¹Vedic

Adjective

अल्पप्राण (alpaprāṇa)

  1. (literally) having shortness of breath
    • c. 600 BCE – 600 CE, Suśruta, Suśruta Saṃhitā 15
  2. tired; out of breath
    • c. 400 BCE, Mahābhārata 7.116.31:
      जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः ।
      श्रान्तश्चैष महाबाहुर् अल्पप्राणश् च सांप्रतम् ॥
      jayadrathaśca hantavyo lambate ca divākaraḥ .
      śrāntaścaiṣa mahābāhur alpaprāṇaś ca sāṃpratam .
      The setting sun is hanging low; Jayadratha remains to be killed.
      And the mighty-armed one is exhausted and now out of breath.
  3. (phonetics) unaspirated
    • c. 700 CE, Daṇḍin, Kāvyādarśa 1.43:
      श्लिष्टम् अस्पृष्टशैथिल्यम् अल्पप्राणाक्षरोत्तरम् ।
      शिथिलं मालतीमाला लोलालिकलिला यथा ॥
      śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram .
      śithilaṃ mālatīmālā lolālikalilā yathā .
      Cohesion means being untouched by the lax sounds, which largely consist of unaspirated syllables;
      Laxity: for example, as in "mālatīmālā lolālikalilā" (a garland of jasmines in the throng of tossing bees).

Inflection

Masculine a-stem declension of अल्पप्राण (alpaprāṇa)
SingularDualPlural
Nominativeअल्पप्राणः
alpaprāṇaḥ
अल्पप्राणौ
alpaprāṇau
अल्पप्राणाः / अल्पप्राणासः¹
alpaprāṇāḥ / alpaprāṇāsaḥ¹
Vocativeअल्पप्राण
alpaprāṇa
अल्पप्राणौ
alpaprāṇau
अल्पप्राणाः / अल्पप्राणासः¹
alpaprāṇāḥ / alpaprāṇāsaḥ¹
Accusativeअल्पप्राणम्
alpaprāṇam
अल्पप्राणौ
alpaprāṇau
अल्पप्राणान्
alpaprāṇān
Instrumentalअल्पप्राणेन
alpaprāṇena
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणैः / अल्पप्राणेभिः¹
alpaprāṇaiḥ / alpaprāṇebhiḥ¹
Dativeअल्पप्राणाय
alpaprāṇāya
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणेभ्यः
alpaprāṇebhyaḥ
Ablativeअल्पप्राणात्
alpaprāṇāt
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणेभ्यः
alpaprāṇebhyaḥ
Genitiveअल्पप्राणस्य
alpaprāṇasya
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणानाम्
alpaprāṇānām
Locativeअल्पप्राणे
alpaprāṇe
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणेषु
alpaprāṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अल्पप्राणा (alpaprāṇā)
SingularDualPlural
Nominativeअल्पप्राणा
alpaprāṇā
अल्पप्राणे
alpaprāṇe
अल्पप्राणाः
alpaprāṇāḥ
Vocativeअल्पप्राणे
alpaprāṇe
अल्पप्राणे
alpaprāṇe
अल्पप्राणाः
alpaprāṇāḥ
Accusativeअल्पप्राणाम्
alpaprāṇām
अल्पप्राणे
alpaprāṇe
अल्पप्राणाः
alpaprāṇāḥ
Instrumentalअल्पप्राणया / अल्पप्राणा¹
alpaprāṇayā / alpaprāṇā¹
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणाभिः
alpaprāṇābhiḥ
Dativeअल्पप्राणायै
alpaprāṇāyai
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणाभ्यः
alpaprāṇābhyaḥ
Ablativeअल्पप्राणायाः
alpaprāṇāyāḥ
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणाभ्यः
alpaprāṇābhyaḥ
Genitiveअल्पप्राणायाः
alpaprāṇāyāḥ
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणानाम्
alpaprāṇānām
Locativeअल्पप्राणायाम्
alpaprāṇāyām
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणासु
alpaprāṇāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अल्पप्राण (alpaprāṇa)
SingularDualPlural
Nominativeअल्पप्राणम्
alpaprāṇam
अल्पप्राणे
alpaprāṇe
अल्पप्राणानि / अल्पप्राणा¹
alpaprāṇāni / alpaprāṇā¹
Vocativeअल्पप्राण
alpaprāṇa
अल्पप्राणे
alpaprāṇe
अल्पप्राणानि / अल्पप्राणा¹
alpaprāṇāni / alpaprāṇā¹
Accusativeअल्पप्राणम्
alpaprāṇam
अल्पप्राणे
alpaprāṇe
अल्पप्राणानि / अल्पप्राणा¹
alpaprāṇāni / alpaprāṇā¹
Instrumentalअल्पप्राणेन
alpaprāṇena
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणैः / अल्पप्राणेभिः¹
alpaprāṇaiḥ / alpaprāṇebhiḥ¹
Dativeअल्पप्राणाय
alpaprāṇāya
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणेभ्यः
alpaprāṇebhyaḥ
Ablativeअल्पप्राणात्
alpaprāṇāt
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणेभ्यः
alpaprāṇebhyaḥ
Genitiveअल्पप्राणस्य
alpaprāṇasya
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणानाम्
alpaprāṇānām
Locativeअल्पप्राणे
alpaprāṇe
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणेषु
alpaprāṇeṣu
Notes
  • ¹Vedic

Antonyms

  • (unaspirated): महाप्राण (mahāprāṇa)

References

  • Monier Williams (1899), अल्पप्राण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0095.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/8 23:23:54