请输入您要查询的单词:

 

单词 अर्ध
释义

अर्ध

Hindi

Etymology

Borrowed from Sanskrit अर्ध (ardhá).

Doublet of आधा (ādhā), a tadbhava.

Pronunciation

  • (Delhi Hindi) IPA(key): /əɾd̪ʱ/

Adjective

अर्ध (ardh) (indeclinable)

  1. (literary, formal, in compounds) half
    Synonym: आधा (ādhā)

Alternative forms

  • अर्द्ध (arddh)

Derived terms

  • अर्धायु (ardhāyu)

Nepali

Etymology

Borrowed from Sanskrit अर्ध (ardhá).

Pronunciation

  • IPA(key): [ʌrd̪ʱʌ̤]
  • Phonetic Devanagari: अर्ध

Adjective

अर्ध (ardha)

  1. half
  2. mad; insane

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hárdʰas, from Proto-Indo-European *h₁érdʰ-o-s, from *h₁er-. Cognate with Avestan 𐬀𐬭𐬆𐬜𐬀 (arəδa).

Pronunciation

  • (Vedic) IPA(key): /ɐ́ɾ.d̪ʱɐ/, /ɐɾ.d̪ʱɐ́/
  • (Classical) IPA(key): /ˈɐɾ.d̪ʱɐ/

Adjective

अर्ध (ardhá)

  1. half, halved, forming a half

Declension

Masculine a-stem declension of अर्ध (ardhá)
SingularDualPlural
Nominativeअर्धः
ardháḥ
अर्धौ
ardhaú
अर्धाः / अर्धासः¹
ardhā́ḥ / ardhā́saḥ¹
Vocativeअर्ध
árdha
अर्धौ
árdhau
अर्धाः / अर्धासः¹
árdhāḥ / árdhāsaḥ¹
Accusativeअर्धम्
ardhám
अर्धौ
ardhaú
अर्धान्
ardhā́n
Instrumentalअर्धेन
ardhéna
अर्धाभ्याम्
ardhā́bhyām
अर्धैः / अर्धेभिः¹
ardhaíḥ / ardhébhiḥ¹
Dativeअर्धाय
ardhā́ya
अर्धाभ्याम्
ardhā́bhyām
अर्धेभ्यः
ardhébhyaḥ
Ablativeअर्धात्
ardhā́t
अर्धाभ्याम्
ardhā́bhyām
अर्धेभ्यः
ardhébhyaḥ
Genitiveअर्धस्य
ardhásya
अर्धयोः
ardháyoḥ
अर्धानाम्
ardhā́nām
Locativeअर्धे
ardhé
अर्धयोः
ardháyoḥ
अर्धेषु
ardhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अर्धा (ardhā́)
SingularDualPlural
Nominativeअर्धा
ardhā́
अर्धे
ardhé
अर्धाः
ardhā́ḥ
Vocativeअर्धे
árdhe
अर्धे
árdhe
अर्धाः
árdhāḥ
Accusativeअर्धाम्
ardhā́m
अर्धे
ardhé
अर्धाः
ardhā́ḥ
Instrumentalअर्धया / अर्धा¹
ardháyā / ardhā́¹
अर्धाभ्याम्
ardhā́bhyām
अर्धाभिः
ardhā́bhiḥ
Dativeअर्धायै
ardhā́yai
अर्धाभ्याम्
ardhā́bhyām
अर्धाभ्यः
ardhā́bhyaḥ
Ablativeअर्धायाः
ardhā́yāḥ
अर्धाभ्याम्
ardhā́bhyām
अर्धाभ्यः
ardhā́bhyaḥ
Genitiveअर्धायाः
ardhā́yāḥ
अर्धयोः
ardháyoḥ
अर्धानाम्
ardhā́nām
Locativeअर्धायाम्
ardhā́yām
अर्धयोः
ardháyoḥ
अर्धासु
ardhā́su
Notes
  • ¹Vedic
Neuter a-stem declension of अर्ध (ardhá)
SingularDualPlural
Nominativeअर्धम्
ardhám
अर्धे
ardhé
अर्धानि / अर्धा¹
ardhā́ni / ardhā́¹
Vocativeअर्ध
árdha
अर्धे
árdhe
अर्धानि / अर्धा¹
árdhāni / árdhā¹
Accusativeअर्धम्
ardhám
अर्धे
ardhé
अर्धानि / अर्धा¹
ardhā́ni / ardhā́¹
Instrumentalअर्धेन
ardhéna
अर्धाभ्याम्
ardhā́bhyām
अर्धैः / अर्धेभिः¹
ardhaíḥ / ardhébhiḥ¹
Dativeअर्धाय
ardhā́ya
अर्धाभ्याम्
ardhā́bhyām
अर्धेभ्यः
ardhébhyaḥ
Ablativeअर्धात्
ardhā́t
अर्धाभ्याम्
ardhā́bhyām
अर्धेभ्यः
ardhébhyaḥ
Genitiveअर्धस्य
ardhásya
अर्धयोः
ardháyoḥ
अर्धानाम्
ardhā́nām
Locativeअर्धे
ardhé
अर्धयोः
ardháyoḥ
अर्धेषु
ardhéṣu
Notes
  • ¹Vedic

Noun

अर्ध (ardhá) n

  1. the half (also m)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.30.1:
      भूय इद्वावृधे वीर्यायँ एको अजुर्यो दयते वसूनि ।
      प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे ॥
      bhūya idvāvṛdhe vīryāyam̐ eko ajuryo dayate vasūni .
      pra ririce diva indraḥ pṛthivyā ardhamidasya prati rodasī ubhe .
      INDRA hath waxed yet more for hero prowess, alone, Eternal, he bestoweth treasures.
      Indra transcendeth both the worlds in greatness: one half of him equalleth earth and heaven.
  2. one part of two
  3. a part, party
  4. (in the locative) in the middle

Declension

Neuter a-stem declension of अर्ध (ardhá)
SingularDualPlural
Nominativeअर्धम्
ardhám
अर्धे
ardhé
अर्धानि / अर्धा¹
ardhā́ni / ardhā́¹
Vocativeअर्ध
árdha
अर्धे
árdhe
अर्धानि / अर्धा¹
árdhāni / árdhā¹
Accusativeअर्धम्
ardhám
अर्धे
ardhé
अर्धानि / अर्धा¹
ardhā́ni / ardhā́¹
Instrumentalअर्धेन
ardhéna
अर्धाभ्याम्
ardhā́bhyām
अर्धैः / अर्धेभिः¹
ardhaíḥ / ardhébhiḥ¹
Dativeअर्धाय
ardhā́ya
अर्धाभ्याम्
ardhā́bhyām
अर्धेभ्यः
ardhébhyaḥ
Ablativeअर्धात्
ardhā́t
अर्धाभ्याम्
ardhā́bhyām
अर्धेभ्यः
ardhébhyaḥ
Genitiveअर्धस्य
ardhásya
अर्धयोः
ardháyoḥ
अर्धानाम्
ardhā́nām
Locativeअर्धे
ardhé
अर्धयोः
ardháyoḥ
अर्धेषु
ardhéṣu
Notes
  • ¹Vedic
Masculine a-stem declension of अर्ध (ardhá)
SingularDualPlural
Nominativeअर्धः
ardháḥ
अर्धौ
ardhaú
अर्धाः / अर्धासः¹
ardhā́ḥ / ardhā́saḥ¹
Vocativeअर्ध
árdha
अर्धौ
árdhau
अर्धाः / अर्धासः¹
árdhāḥ / árdhāsaḥ¹
Accusativeअर्धम्
ardhám
अर्धौ
ardhaú
अर्धान्
ardhā́n
Instrumentalअर्धेन
ardhéna
अर्धाभ्याम्
ardhā́bhyām
अर्धैः / अर्धेभिः¹
ardhaíḥ / ardhébhiḥ¹
Dativeअर्धाय
ardhā́ya
अर्धाभ्याम्
ardhā́bhyām
अर्धेभ्यः
ardhébhyaḥ
Ablativeअर्धात्
ardhā́t
अर्धाभ्याम्
ardhā́bhyām
अर्धेभ्यः
ardhébhyaḥ
Genitiveअर्धस्य
ardhásya
अर्धयोः
ardháyoḥ
अर्धानाम्
ardhā́nām
Locativeअर्धे
ardhé
अर्धयोः
ardháyoḥ
अर्धेषु
ardhéṣu
Notes
  • ¹Vedic

Noun

अर्ध (árdha) n (Vedic)

  1. side, part
  2. place, region, country

Declension

Neuter a-stem declension of अर्ध (árdha)
SingularDualPlural
Nominativeअर्धम्
árdham
अर्धे
árdhe
अर्धानि / अर्धा¹
árdhāni / árdhā¹
Vocativeअर्ध
árdha
अर्धे
árdhe
अर्धानि / अर्धा¹
árdhāni / árdhā¹
Accusativeअर्धम्
árdham
अर्धे
árdhe
अर्धानि / अर्धा¹
árdhāni / árdhā¹
Instrumentalअर्धेन
árdhena
अर्धाभ्याम्
árdhābhyām
अर्धैः / अर्धेभिः¹
árdhaiḥ / árdhebhiḥ¹
Dativeअर्धाय
árdhāya
अर्धाभ्याम्
árdhābhyām
अर्धेभ्यः
árdhebhyaḥ
Ablativeअर्धात्
árdhāt
अर्धाभ्याम्
árdhābhyām
अर्धेभ्यः
árdhebhyaḥ
Genitiveअर्धस्य
árdhasya
अर्धयोः
árdhayoḥ
अर्धानाम्
árdhānām
Locativeअर्धे
árdhe
अर्धयोः
árdhayoḥ
अर्धेषु
árdheṣu
Notes
  • ¹Vedic

Descendants

  • Ardhamagadhi Prakrit:
    • Assamese: আধা (adha), আধ (adh)
    • Bengali: আধ (adhô), আধা (adha)
    • Oriya: ଅଧ (ôdhô), ଅଧା (ôdha)
    • Sylheti: ꠀꠗꠣ (àdá)
  • Maharastri Prakrit:
    • Marathi: अर्धे (ardhe)
  • Pali: addha
  • Sauraseni Prakrit: 𑀅𑀤𑁆𑀥 (addha)
    • Old Gujarati: अरधउं (aradhaüṃ)
      • Gujarati: અર્ધું (ardhũ), અડધું (aḍadhũ)
      • Marwari: अरधौ (ardhau)
    • Hindi: आधा (ādhā)
    • Urdu: آدھا
    • Nepali: अध (adh)
    • Punjabi: ਅੱਧ (addha)
    • Telugu: అడ్డ (aḍḍa)
  • Telugu: అర్ధము (ardhamu)

References

  • Monier Williams (1899), अर्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0091.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 10:13:59