请输入您要查询的单词:

 

单词 अर्थशास्त्र
释义

अर्थशास्त्र

Hindi

Etymology

Borrowed from Sanskrit अर्थशास्त्र (arthaśāstra).

Noun

अर्थशास्त्र (arthaśāstra) m

  1. economics, the study of wealth and its exchange.

Sanskrit

Alternative forms

  • अर्थशास्त्रक (Árthaśāstraka)

Etymology

अर्थ (ártha, purpose; cause) + शास्त्र (śāstrá, order; teaching; book of teaching)

Proper noun

अर्थशास्त्र (Árthaśāstra) n

  1. Arthashastra (a book concerning practical life and political government)

Declension

Neuter a-stem declension of अर्थशास्त्र
Nom. sg.अर्थशास्त्रम् (arthaśāstram)
Gen. sg.अर्थशास्त्रस्य (arthaśāstrasya)
SingularDualPlural
Nominativeअर्थशास्त्रम् (arthaśāstram)अर्थशास्त्रे (arthaśāstre)अर्थशास्त्रानि (arthaśāstrāni)
Vocativeअर्थशास्त्र (arthaśāstra)अर्थशास्त्रे (arthaśāstre)अर्थशास्त्रानि (arthaśāstrāni)
Accusativeअर्थशास्त्रम् (arthaśāstram)अर्थशास्त्रे (arthaśāstre)अर्थशास्त्रानि (arthaśāstrāni)
Instrumentalअर्थशास्त्रेन (arthaśāstrena)अर्थशास्त्राभ्याम् (arthaśāstrābhyām)अर्थशास्त्रैः (arthaśāstraiḥ)
Dativeअर्थशास्त्राय (arthaśāstrāya)अर्थशास्त्राभ्याम् (arthaśāstrābhyām)अर्थशास्त्रेभ्यः (arthaśāstrebhyaḥ)
Ablativeअर्थशास्त्रात् (arthaśāstrāt)अर्थशास्त्राभ्याम् (arthaśāstrābhyām)अर्थशास्त्रेभ्यः (arthaśāstrebhyaḥ)
Genitiveअर्थशास्त्रस्य (arthaśāstrasya)अर्थशास्त्रयोः (arthaśāstrayoḥ)अर्थशास्त्रानाम् (arthaśāstrānām)
Locativeअर्थशास्त्रे (arthaśāstre)अर्थशास्त्रयोः (arthaśāstrayoḥ)अर्थशास्त्रेषु (arthaśāstreṣu)

Descendants

  • English: Arthashastra

References

  • Monier Williams (1899), अर्थशास्त्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 91.

Further reading

  • Arthashastra on Wikipedia.Wikipedia
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 5:10:11