请输入您要查询的单词:

 

单词 अर्जुन
释义

अर्जुन

Hindi

Etymology

Borrowed from Sanskrit अर्जुन (arjuna).

Pronunciation

  • (Delhi Hindi) IPA(key): /əɾ.d͡ʒʊn/, [əɾ.d͡ʒʊ̃n̪]

Proper noun

अर्जुन (arjun) m (Urdu spelling اَرْجُن)

  1. a male given name, Arjun, from Sanskrit
  2. Arjuna (the third of the Pandava princes, in the epic Mahabharata, the son of Kunti and Indra, famed for being an excellent archer)

Declension


Sanskrit

FWOTD – 23 January 2021

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hárȷ́unas, from Proto-Indo-Iranian *Hárȷ́unas, from Proto-Indo-European *h₂erǵ- (white, shining). Cognate with Latin argentum (silver).

Pronunciation

  • (Vedic) IPA(key): /ɐ́ɾ.d͡ʑu.nɐ/
  • (Classical) IPA(key): /ˈɐɾ.d͡ʑu.n̪ɐ/

Adjective

अर्जुन (árjuna)

  1. white, clear, bright
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.9.1:
      अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः ।
      ahaśca kṛṣṇamahararjunaṃ ca vi vartete rajasī vedyābhiḥ .
      One half of day is dark, and bright the other: both atmospheres move on by sage devices.
  2. made of silver
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension

Masculine a-stem declension of अर्जुन (árjuna)
SingularDualPlural
Nominativeअर्जुनः
árjunaḥ
अर्जुनौ
árjunau
अर्जुनाः / अर्जुनासः¹
árjunāḥ / árjunāsaḥ¹
Vocativeअर्जुन
árjuna
अर्जुनौ
árjunau
अर्जुनाः / अर्जुनासः¹
árjunāḥ / árjunāsaḥ¹
Accusativeअर्जुनम्
árjunam
अर्जुनौ
árjunau
अर्जुनान्
árjunān
Instrumentalअर्जुनेन
árjunena
अर्जुनाभ्याम्
árjunābhyām
अर्जुनैः / अर्जुनेभिः¹
árjunaiḥ / árjunebhiḥ¹
Dativeअर्जुनाय
árjunāya
अर्जुनाभ्याम्
árjunābhyām
अर्जुनेभ्यः
árjunebhyaḥ
Ablativeअर्जुनात्
árjunāt
अर्जुनाभ्याम्
árjunābhyām
अर्जुनेभ्यः
árjunebhyaḥ
Genitiveअर्जुनस्य
árjunasya
अर्जुनयोः
árjunayoḥ
अर्जुनानाम्
árjunānām
Locativeअर्जुने
árjune
अर्जुनयोः
árjunayoḥ
अर्जुनेषु
árjuneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अर्जुना (árjunā)
SingularDualPlural
Nominativeअर्जुना
árjunā
अर्जुने
árjune
अर्जुनाः
árjunāḥ
Vocativeअर्जुने
árjune
अर्जुने
árjune
अर्जुनाः
árjunāḥ
Accusativeअर्जुनाम्
árjunām
अर्जुने
árjune
अर्जुनाः
árjunāḥ
Instrumentalअर्जुनया / अर्जुना¹
árjunayā / árjunā¹
अर्जुनाभ्याम्
árjunābhyām
अर्जुनाभिः
árjunābhiḥ
Dativeअर्जुनायै
árjunāyai
अर्जुनाभ्याम्
árjunābhyām
अर्जुनाभ्यः
árjunābhyaḥ
Ablativeअर्जुनायाः
árjunāyāḥ
अर्जुनाभ्याम्
árjunābhyām
अर्जुनाभ्यः
árjunābhyaḥ
Genitiveअर्जुनायाः
árjunāyāḥ
अर्जुनयोः
árjunayoḥ
अर्जुनानाम्
árjunānām
Locativeअर्जुनायाम्
árjunāyām
अर्जुनयोः
árjunayoḥ
अर्जुनासु
árjunāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अर्जुन (árjuna)
SingularDualPlural
Nominativeअर्जुनम्
árjunam
अर्जुने
árjune
अर्जुनानि / अर्जुना¹
árjunāni / árjunā¹
Vocativeअर्जुन
árjuna
अर्जुने
árjune
अर्जुनानि / अर्जुना¹
árjunāni / árjunā¹
Accusativeअर्जुनम्
árjunam
अर्जुने
árjune
अर्जुनानि / अर्जुना¹
árjunāni / árjunā¹
Instrumentalअर्जुनेन
árjunena
अर्जुनाभ्याम्
árjunābhyām
अर्जुनैः / अर्जुनेभिः¹
árjunaiḥ / árjunebhiḥ¹
Dativeअर्जुनाय
árjunāya
अर्जुनाभ्याम्
árjunābhyām
अर्जुनेभ्यः
árjunebhyaḥ
Ablativeअर्जुनात्
árjunāt
अर्जुनाभ्याम्
árjunābhyām
अर्जुनेभ्यः
árjunebhyaḥ
Genitiveअर्जुनस्य
árjunasya
अर्जुनयोः
árjunayoḥ
अर्जुनानाम्
árjunānām
Locativeअर्जुने
árjune
अर्जुनयोः
árjunayoḥ
अर्जुनेषु
árjuneṣu
Notes
  • ¹Vedic

Noun

अर्जुन (árjuna) n

  1. silver
    • c. 1200 BCE – 1000 BCE, Atharvaveda
  2. slight inflammation of the conjunctiva or white of the eye
  3. (botany) a particular grass
  4. (plural) the descendants of Arjuna

Declension

Neuter a-stem declension of अर्जुन (árjuna)
SingularDualPlural
Nominativeअर्जुनम्
árjunam
अर्जुने
árjune
अर्जुनानि / अर्जुना¹
árjunāni / árjunā¹
Vocativeअर्जुन
árjuna
अर्जुने
árjune
अर्जुनानि / अर्जुना¹
árjunāni / árjunā¹
Accusativeअर्जुनम्
árjunam
अर्जुने
árjune
अर्जुनानि / अर्जुना¹
árjunāni / árjunā¹
Instrumentalअर्जुनेन
árjunena
अर्जुनाभ्याम्
árjunābhyām
अर्जुनैः / अर्जुनेभिः¹
árjunaiḥ / árjunebhiḥ¹
Dativeअर्जुनाय
árjunāya
अर्जुनाभ्याम्
árjunābhyām
अर्जुनेभ्यः
árjunebhyaḥ
Ablativeअर्जुनात्
árjunāt
अर्जुनाभ्याम्
árjunābhyām
अर्जुनेभ्यः
árjunebhyaḥ
Genitiveअर्जुनस्य
árjunasya
अर्जुनयोः
árjunayoḥ
अर्जुनानाम्
árjunānām
Locativeअर्जुने
árjune
अर्जुनयोः
árjunayoḥ
अर्जुनेषु
árjuneṣu
Notes
  • ¹Vedic

Noun

अर्जुन (arjuna) m

  1. the tree Terminalia arjuna

Declension

Masculine a-stem declension of अर्जुन (arjuna)
SingularDualPlural
Nominativeअर्जुनः
arjunaḥ
अर्जुनौ
arjunau
अर्जुनाः / अर्जुनासः¹
arjunāḥ / arjunāsaḥ¹
Vocativeअर्जुन
arjuna
अर्जुनौ
arjunau
अर्जुनाः / अर्जुनासः¹
arjunāḥ / arjunāsaḥ¹
Accusativeअर्जुनम्
arjunam
अर्जुनौ
arjunau
अर्जुनान्
arjunān
Instrumentalअर्जुनेन
arjunena
अर्जुनाभ्याम्
arjunābhyām
अर्जुनैः / अर्जुनेभिः¹
arjunaiḥ / arjunebhiḥ¹
Dativeअर्जुनाय
arjunāya
अर्जुनाभ्याम्
arjunābhyām
अर्जुनेभ्यः
arjunebhyaḥ
Ablativeअर्जुनात्
arjunāt
अर्जुनाभ्याम्
arjunābhyām
अर्जुनेभ्यः
arjunebhyaḥ
Genitiveअर्जुनस्य
arjunasya
अर्जुनयोः
arjunayoḥ
अर्जुनानाम्
arjunānām
Locativeअर्जुने
arjune
अर्जुनयोः
arjunayoḥ
अर्जुनेषु
arjuneṣu
Notes
  • ¹Vedic

Descendants

  • Tocharian B: arjuṃ

Proper noun

अर्जुन (Árjuna)

  1. Name of the third of the Pandava princes (who was a son of Indra and Kunti) in Mahabharata.
  2. a male given name commonly used in India

References

  • Monier Williams (1899), अर्जुन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 90.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 1:57:00